बर्करः

विकिशब्दकोशः तः
बर्करः

संस्कृतम्[सम्पाद्यताम्]

  • बर्करः, अजः, छागः, छागलः, पादचत्वरः, केशटः, पयस्वलः, पादचतुरः, परिक्रमसहः, पर्णभोजनः, पशुः, बस्तः, बुक्कः, मेध्यः, लघुकायः, लम्बकर्णः, वल्गुः, स्तुभः, स्तुनकः।

लिङ्ग[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

  • बर्करः नाम जन्तुः, पशुः।

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बर्करः [barkarḥ], 1 A he-goat; Nigh. Ratn.

A kid, any young animal.

Sport, joke.

"https://sa.wiktionary.org/w/index.php?title=बर्करः&oldid=506847" इत्यस्माद् प्रतिप्राप्तम्