नभः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभः, पुं, (नभति हिनस्ति कीटादीनिति । नभ हिंसायाम् + पचाद्यच् ।) श्रावणमासः । इति शब्दरत्नावली ॥ (द्वितीयमनोः स्वारोचिषस्य पुत्त्रविशेषः । इति हरिवंशे । ७ । १४ ॥ तृतीय- मन्वन्तरदेवविशेषः । इति च तत्रैव । ७ । १९ ॥ कुशप्रपौत्त्रनलस्य पुत्त्रं । इति च हरिवंशे । १५ । २७ ॥)

नभः, [स्] क्ली, (नह्यते मेघैरिति । नह बन्धने + “नहेर्दिवि भश्च ।” उणां ४ । २१० । इति असुन् भश्चान्तादेशः ।) आकाशम् । इत्यमरः । १ । २ । १ ॥ (यथा, मनुः । ४ । ३७ । “नेक्षेतोद्यन्तमादित्यं नास्तं यान्तं कदाचन । नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभः in comp. for भस्.

"https://sa.wiktionary.org/w/index.php?title=नभः&oldid=500539" इत्यस्माद् प्रतिप्राप्तम्