विपिनम्

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपिनम्, क्ली, (वेपन्ते जना यत्रेति । “वेपितुह्यो- र्ह्रस्वश्च ।” उणा० २ । ५२ । इनन् । ह्रस्व- त्वञ्च ।) वनम् । इत्यमरः ॥ (यथा, महानाटके । “यच्चिन्तितं तदिह दूरतरं प्रयाति यच्चेतसा न गणितं तदिहाभ्युपैति । प्रातर्भवामि वसुधाधिपचक्रवर्त्ती सोऽहं व्रजामि विपिने जटिलस्तपस्वी ॥” भीतिप्रदे, त्रि । यथा, भागवते । ९ । १५ । २३ । “स एकदा तुंमृगयां विचरन् विपिने वने । यदृच्छयाश्रमपदं जमदग्नेरुपाविशत् ॥” विजने वने इत्यपि क्वचित् पाठः ॥)

"https://sa.wiktionary.org/w/index.php?title=विपिनम्&oldid=506970" इत्यस्माद् प्रतिप्राप्तम्