cunning

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • १। धूर्तः
  • २। वक्रभाव:
  • ३। कपटं

व्याकरणांशः[सम्पाद्यताम्]

१। विषेणम् २। पुंलिङ्गम् ३। नपुंसकलिङ्गम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

महाभारतकथायां शकुनि वक्रभावेण युधिष्टिराय द्युतं क्रीडितुं आहूतवान् ।

अन्यभाषासु

  • कन्नड-
  • तमिळ-
  • तेलुगु-
  • मलयालम्-
  • आङ्ग्ल्म्-

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

"https://sa.wiktionary.org/w/index.php?title=cunning&oldid=482619" इत्यस्माद् प्रतिप्राप्तम्