field

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • क्षेत्रम्

व्याकरणांशः[सम्पाद्यताम्]

नपुंसकलिङ्गम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

कार्गिल् इति नाम क्षेत्रे भारतपाकिस्थानदेशौ मध्ये भयंकरयुद्धं अभवत् ।

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : क्षेत्रम् । स्थानम् । दत्तनिधिपीठिकाया: एकं स्थलं अथवा पटले एकस्य दत्तांशपदस्य निवेशनार्थं कल्पितम् स्थलं । An area of a database record , or graphical user interface form , into which a particular item of data is entered.

"https://sa.wiktionary.org/w/index.php?title=field&oldid=483058" इत्यस्माद् प्रतिप्राप्तम्