discipline
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- अनुशासनम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
शिवाजीमहारजस्य सैनिकाः अनुशासनकारणादॆव सर्वत्र जयं प्रप्नुवन्तः ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – शिक्षण, सीख, सुधार, अनुशासन, नियम बद्धता, अभ्यास, युद्ध शिक्षा, व्यवस्था
- कन्नड –ಶಿಸ್ತು, ಕಟ್ಟುಪಾಡು
- तमिळ् –ஒழுங்கு, நல்ல பயிற்சி, கட்டுப்பாடு
- तेलुगु – శిక్ష, ఉపదేశము, నేర్పడము, పథ్యము
- मलयालम् – ചിട്ട, ശിക്ഷണം, അനുസരണം, അച്ചടക്കം
- आङ्ग्ल – correction, field of study, subject, sort out, check, condition
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8