निशाचर

विकिशब्दकोशः तः

निशाचर : (पु.) Devil, Daemon, the one who lives in the night and sleeps in the day. Same word is applied to refer snake, owl, thieves, and fox.

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशाचरः, पुं, (निशायां रात्रौ चरतीति । निशा + चर + “चरेष्टः ।” ३ । २ । १६ । इति टः ।) राक्षसः । (यथा, रघुः । १० । ४५ । “अचिरात् यज्वभिर्भागं कल्पितं विधिवत् पुनः । मायाविभिरनालीढमादास्यध्वे निशाचरैः ॥”) शृगालः । पेचकः । सर्पः । इति मेदिनी । रे, २७२ ॥ चक्रवाकः । इति शब्दरत्नावली ॥ भूतः । इति धरणिः ॥ चोरकः । इति राज- निर्घण्टः ॥ (अयन्तु ग्रन्थिपर्णस्य भेदः । भटे उर इति नेपालदेशे भवति । “निशाचरो धनहरः कितवो गणहासकः । रोचको मधुरस्तिक्तः कटुपाके कटुर्लघुः ॥ तीक्ष्णो हृद्यो हिमो हन्ति कुष्ठकण्डूकफा- निलान् । रक्षाश्रीस्वेदमेदोऽस्रज्वरगन्धविषव्रणान् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ महादेवः । यथा, महाभारते । १३ । १७ । ६७ । “वसुवेगो महावेगो मनोवेगो निशाचरः ॥”) रात्रिचरमात्रे, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशाचर¦ पुंस्त्री निशायां चरति चर--ट।

१ राक्षसे

२ शृ-गाले

३ पेचके

४ सर्पे च मेदि॰
“अर्जुनस्य वचः श्रुत्वावित्रस्तोऽभून्निशाचरः” भा॰ अनु॰

१५

२ अ॰
“तमुपाद्रव-दुदम्य दक्षिणं दोर्निशाचरः” रघुः स्त्रियां जातित्वात्ङीष्।

५ रात्रिचारिमात्रे त्रि॰ स्त्रियां टित्त्वात् ङीप्। सा च

६ कुलटायां

७ केशिनीनामगन्धद्रव्ये च जटाधरः।
“राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी। गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा” रघुः।

८ पिशाचादौ त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशाचर¦ mfn. (-रः-रा-री-रं) Nocturnal, night walking, what goes or moves about by night. m. (-रः)
1. A Ra4kshasa, a fiend, an imp or goblin.
2. A Jackal.
3. An owl.
4. A snake.
5. The ruddy goose.
6. A ghost, an evil spirit.
7. A thief. f. (-री)
1. A woman who goes to an assignation, a harlot, a whore.
2. A she devil, a [Page401-a+ 60] female fiend.
3. A sort of perfume: see केशिनी। E. निशा night, and चर who goes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशाचर/ निशा--चर mfn. -nnumeral-walking , moving about by -nnumeral R.

निशाचर/ निशा--चर m. a fiend or राक्षसMBh. Ka1v. etc.

निशाचर/ निशा--चर m. a jackal Sus3r.

निशाचर/ निशा--चर m. an owl L.

निशाचर/ निशा--चर m. Anas Casarca L.

निशाचर/ निशा--चर m. a snake L.

निशाचर/ निशा--चर m. a kind of ग्रन्थि-पर्णBhpr.

निशाचर/ निशा--चर m. N. of शिवS3ivag. (See. RTL. 106 n. 1 )

निशाचर/ निशा--चर m. a woman going to meet her lover at night Ragh. xi , 20 (where also = female fiend)

निशाचर/ निशा--चर m. a bat L.

निशाचर/ निशा--चर m. N. of a plant(= केशिनी) L.

"https://sa.wiktionary.org/w/index.php?title=निशाचर&oldid=506766" इत्यस्माद् प्रतिप्राप्तम्