शाखा

विकिशब्दकोशः तः

शाखा
निर्वचनम् -- शाखा: खशया:।खे आकाशे शेरते इति शाखा:।- यास्क:

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाखा, स्त्री, (शाखति गगनं व्याप्नोतीति । शाख + अच् । टाप् ।) वृक्षाङ्गविशेषः । डाल इति भाषा । (यथा, दुर्गापूजापद्धतौ । “शाखाच्छेदोद्भवं दुःखं न च कार्य्यं त्वया प्रभो ! ॥”) तत्पर्य्यायः । लता २ । इत्यमरः ॥ लङ्का ३ । इति जटाधरः । शिखा ४ । इति भरतधृत- मेदिनी ॥ पक्षान्तरम् । बाहुः । वेदभागः । इति मेदिनी ॥ (यथा, मनौ । ३ । १४५ । “यत्नेन भोजयेच्छ्राद्धे बह्वृचं वेदपारगम् । शाखान्तगमथाध्वर्य्युं छन्दोगन्तु समाप्तिकम् ॥”) ग्रन्थभेदः । इति धरणिः ॥ अन्तिकः । इति विश्वः ॥ (प्रकारः । यथा, गीतायाम् । २ । ४१ । “बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवशायिनाम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाखा स्त्री।

शाखा

समानार्थक:शाखा,लता

2।4।11।1।1

समे शाखालते स्कन्धशाखाशाले शिफाजटे। शाखाशिफावरोहः स्यान्मूलाच्चाग्रं गता लता॥

अवयव : शिखरम्

 : प्रधानशाखा

पदार्थ-विभागः : अवयवः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाखा [śākhā], 1 A branch (as of a tree); आवर्ज्य शाखाः R. 16.19.

An arm.

A party, section, faction.

A part of subdivision of a work.

A school, branch, sect.

A part or division of an animal.

A school or traditional recension of the Veda, the traditional text followed by a school; as in शाखलशाखा, आश्वलायनशाखा, बाष्कलशाखा &c.

A branch of any science. -Comp. -अध्येतृ a follower of any particular text of the Veda.-अन्तग a. one who has finished one शाखा; Ms.3.145.-चङ्क्रमणम् 'leaping from branch to branch', irregular study. -चन्द्रन्यायः see under न्याय. -नगरम्, -पुरम् a suburb; प्रवेशयेच्च तान् सर्वान् शाखानगरकेष्वपि. -पित्तम् inflammation of the extremities of the body, e. g. hands, shoulders &c. -बाहुः a branch-like arm. -भृत् m. a tree.-भेदः difference of (Vedic) school.

मृगः a monkey, an ape; एतां दृष्ट्वा स्त्रियो मे$न्या यथा शाखामृगस्त्रियः Mb.3.267. 3.

a squirrel. -रण्डः 'a traitor to his Śākhā', a Brāhmaṇa who has changed his own school of the Vedas. -रथ्या a branch-road. -वातः pain in the limbs.-विलीन a. sitting on branches (as a bird). -शिफा a root growing from a branch (as of the fig-tree).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाखा f. See. next.

शाखा f. ( ifc. f( आor ई). )a branch( lit. and fig. ) RV. etc.

शाखा f. a limb of the body , arm or leg Sus3r.

शाखा f. a finger Naigh. ii , 5

शाखा f. the surface of the body Car.

शाखा f. a door-post VarBr2S. (See. द्वार-श्)

शाखा f. the wing of a building Ma1rkP.

शाखा f. a division , subdivision MBh. BhP.

शाखा f. the third part of an astrological संहिता(also 714957 खा-स्कन्ध, m. ) VarBr2S.

शाखा f. a branch or school of the वेद(each school adhering to its own traditional text and interpretation ; in the चरण-व्यूह, a work by शौनकtreating of these various schools , five शाखाs are enumerated of the ऋग्- वेद, viz. those of the शाकलs , बाष्कलs , आश्वलायनs , शाङ्खायनs , and माण्डुकायनs ; forty-two or forty-four out of eighty-six of the यजुर्-वेद, fifteen of which belong to the वाजसनेयिन्s , including those of the काण्वs and माध्यंदिनs ; twelve out of a thousand said to have once existed of the साम-वेदand nine of the अथर्व- वेद; of all these , however , the ऋग्- वेदis said to be now extant in one only , viz. the शाकल-शाखा, the यजुर्-वेदin five and partially in six , the साम-वेदin one or perhaps two , and the अथर्व- वेदin one: although the words चरणand शाखाare sometimes used synonymously , yet चरणproperly applies to the sect or collection of persons united in one school , and शाखाto the traditional text followed , as in the phrase शाखाम् अधीते, he recites a particular version of the वेद) Pra1t. Mn. MBh. etc.

शाखा f. a branch of any science Car.

शाखा f. a year S3ri1kan2t2h.

शाखा f. = पक्षा-न्तरL.

शाखा f. = अन्तिकL.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śākhā in the Rigveda[१] and later[२] denotes the ‘branch’ of a tree. Vayā is more often used in this sense in the Rigveda.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाखा स्त्री.
अध्वर्यु द्वारा आहृत एवं काटी गई पलाश अथवा शमी की टहनी, जिसका प्रयोग बछड़ों को उनकी माँ से दूर हटाने (वत्सापाकरण) के लिए होता है, भा.श्रौ.सू. 1.2.8, 12 (दर्श); सम्प्रदाय।

  1. i. 8, 8;
    vii. 43, 1;
    x. 94, 3.
  2. Av. iii. 6, 8;
    x. 7, 21;
    xi. 2, 19, etc.
"https://sa.wiktionary.org/w/index.php?title=शाखा&oldid=504851" इत्यस्माद् प्रतिप्राप्तम्