क्षोणी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षोणी, स्त्री, (क्षै + बाहुलकात् डोनिः वा ङीप् ।) पृथिवी । इति शब्दरत्ना- वली ॥ अमरटीका च ॥ (यथा, ऋग्वेदे १ । ५४ । १ । “अक्रन्दयो नद्योऽरोरुवद्बना कथा न क्षोणी- भिर्यसा समारत ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षोणी f. ( nom. sg. also णीस्nom. pl. णीस्, once णयस्RV. x , 22 , 9 )a multitude of men , people (as opposed to the chief) RV.

क्षोणी f. the earth R. i , 42 , 23 BhP. v , 18 , 28 and viii , 6 , 2

क्षोणी f. Ved. nom. du. " the two sets of people " i.e. the inhabitants of heaven and earth [" heaven and earth " Naigh. iii , 30 ] RV. ii , 16 , 3 ; viii , 7 , 22 ; 52 , 10 ; 99 , 6.

क्षोणी (f. of णSee. )

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṣoṇī.--This word, when used in the plural, denotes, according to the St. Petersburg Dictionary and Ludwig,[१] in several passages of the Rigveda,[२] the free retainers of the king. Geldner[३] at one time thought it referred to the wives of the king, pointing to polygamy; but later[४] he concluded that it means certain divine wives.

  1. Translation of the Rigveda, 3, 247.
  2. i. 57, 4;
    173, 7;
    viii. 3, 10;
    13, 17;
    x. 95. 19. In ii. 34, 13;
    x. 22, 9, the sense is doubtful.
  3. Bezzenberger, Beiträge, 11, 327.
  4. Vedische Studien, 1, 279, 283.
"https://sa.wiktionary.org/w/index.php?title=क्षोणी&oldid=498190" इत्यस्माद् प्रतिप्राप्तम्