पृष्ठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृष्ठम्, क्ली, (पृष्यते सिच्यते इति । पृष “तिथपृष्ठ- गूथयूथप्रोथाः ।” उणा० २ । १२ । इति थक्- प्रत्ययेन निपातनात् सिद्धम् ।) शरीरपश्चा- द्भागः । इत्यमरः । २ । ६ । ७८ ॥ पीठ इति भाषा ॥ (यथा, मनौ । ४ । ७२ । “न विगर्ह्य कथां कुर्य्याद्बहिर्माल्यं न धारयेत् । गवाञ्च यानं पृष्ठेन सर्व्वथैव विगर्हितम् ॥”) चरममात्रम् । इति मेदिनी । ठे, ७ ॥ (स्तोत्रविशेषः । यथा, शतपथब्राह्मणे । ८ । १ । १ । ५ । “त्रिवृतस्तोमाद्रथन्तरं पृष्ठं निरमिमीत ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृष्ठ नपुं।

देहपश्चाद्भागः

समानार्थक:पृष्ठ

2।6।78।1।4

उरो वत्सं च वक्षश्च पृष्ठं तु चरमं तनोः। स्कन्धो भुजशिरोंऽसोऽस्त्री सन्धी तस्यैव जत्रुणी॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृष्ठ¦ न॰ पृष--स्पृ श--वा थक् नि॰। तनीः पश्चाद्भागे अमरः। नि-रुक्ते

४ ।


“पृष्टं संस्पृष्टमङ्गैः” इत्युक्तं युक्तश्चैतत् पृषधा-तोस्तु तद्रूपसिद्धेः निपातनानुपपत्तेः अतः स्पृशधातोरेवनिपा॰।

२ स्तोत्रविशेषे स च सा॰ सं॰ भाष्ये उक्तो यथा
“एकस्मिन् सूक्ते विद्यमानानां तिसृणामृचां ब्राह्म-णोक्तविधानेन सप्तदशधाम्यासः सप्तदशस्तोमः तादृशेषुस्तोत्रेषु पृष्ठशब्दः श्रूयते
“सप्तदशानि पृष्ठानि इति” तानिपृष्ठानि विश्वजिति चोदकप्रप्तत्वात् सर्वपृष्ठशब्देनानू-द्यन्ते इत्येकः पक्षः। रथन्तर पृष्ठ वृहत्पृष्ठयोर्ज्योति-ष्टोमे विकल्पितयोरिहापि चोदकेन विकल्पप्राप्तौ सर्व-शब्देन समुच्चयो विधीयते। तथा सत्यनुवादकृतं वैयर्थ्यंन भविष्यति इति द्वितीयः। सर्वत्वं बहुषु मुख्यं नतु द्वयोः। तस्मादनेन सर्वपृष्ठशब्देन षट्संख्यकानिपृष्ठान्यतिदिश्यन्ते षडहे प्रतिदिनमेकैकं पृष्ठं विहि-तम्। तानि च पृष्ठानि षट् रथन्तरवृहद्वैरूप-वैराजशाक्वररैवतसामभिः निष्पाद्यानि”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृष्ठ¦ n. (-ष्ठं)
1. The back.
2. The rear, the last, the back or hinder part of any thing.
3. The surface or superficies.
4. The back or the other side, (as of a document.)
5. The flat roof of a house. E. पृष् to sprinkle, Una4di aff. थक् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृष्ठम् [pṛṣṭham], [पृष् स्पृश्-वा थक् नि˚; Uṇ.2.12]

The back, hinder part, rear; धर्मः स्तनो$धर्मपथो$स्य पृष्ठः Bhāg.2.1. 32.

The back of an animal; अश्वपृष्ठमारूढः &c.

The surface or upper side; मरुपृष्ठान्युदम्भांसि (चकार) R.4.31;12.67; आसन्नभूपृष्ठमियाय देवः Ku.7.51; so अवनिपृष्ठचारिणीम् U.3.

The back or the other side (of a letter, document &c.); लेख्यस्य पृष्ठे$भिलिखेद्दत्त्वा दत्त्वर्णिको धनम् Y.2.93.

The flat roof of a house.

The page of a book. (पृष्ठेन, पृष्ठे 'behind, from behind').

Remainder (शेष); 'पृष्ठं चरममात्रे स्यात्' इति विश्वः; एष भारतयुद्धस्य पृष्ठं संशयमिष्यति Mb.5.167.11. -Comp. -अनुग, -गामिन्, -यायिन् a. going behind, following; युद्धकाले$ग्रगो यः स्यात् सदा पृष्ठानुगः पुरे Pt.1.59. -अष्ठीलः, -लम् the back of a tortoise; B. R. -अस्थि n. the back-bone.-आक्षेपः acute and violent pain in the back. -उदय a. an epithet of particular signs of the zodiac, i. e. Aries, Taurus, Gemini, Sagittarius and Capricorn. -ग a. mounted, riding on. -गामिन् a. faithful. -गोपः, -रक्षः a soldier who protects the rear of a warrior while he is fighting; पृष्ठगोपांश्च तस्याथ हत्वा परमसायकैः Mb.4.33.39.-ग्रन्थि a. hump-backed. -चक्षुस् m. a crab. -तल्पनम् the exterior muscles on the back of an elephant. -तापः noon, midday.

दृष्टिः a crab.

a bear. -पातिन् a.

following.

watching, observing.

controlling.-पीठी a broad back. -फलम् the superficial contents of a figure. -भङ्गः N. of a mode of fighting; Mb.-भागः the back. -भूमि the upper story of a house.

मांसम् flesh on the back; प्राक् पादयोः पतति खादति पृष्ठमांसम् H.1.81.

a fleshy protuberance on the back.

the remaining flesh (चरममांस); यजुषा संस्कृतं मांसं निवृत्तो मांसभक्षणात् । न भक्षयेत् वृथा मांसं पृष्ठमांसं च वर्जयेत् ॥ Mb.12.193.14. ˚अद, ˚अदन a back-biter, slanderer, calumniator. (-दम्, -दनम्) back-biting; पृष्ठमांसादनं तद्यत् परोक्षे दोषकीर्तनम् Hem.; see पृष्ठमांस above. -यानम् riding.-लग्न a. following. -वंशः the back-bone. -वास्तु n. the upper story of a house; पृष्ठवास्तुनि कुर्वीत बलिं सर्वात्मभूतये Ms.3.91. -वाह् m., -वाह्यः a draught-ox. -शय a. sleeping on the back. -शृङ्गः a wild goat. -शृङ्गिन् m.

a ram.

a buffalo.

a eunuch.

an epithet of Bhīma.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृष्ठ n. (prob. fr. प्र-स्थ, " standing forth prominently " ; ifc. f( आ). )the back (as the prominent part of an animal) , the hinder part or rear of anything RV. etc. ( पृष्ठेन-या, with gen. , to ride on ; ठेन-वह्, to carry on the back ; ठं-दा, to give the back , make a low obeisance ; 628823 ठेind. behind or from behind)

पृष्ठ n. the upper side , surface , top , height ib. (with दिवः, or नाकस्य, the surface of the sky , vault of heaven ; See. घृत-प्)

पृष्ठ n. the flat roof of a house(See. गृह-प्, हर्म्य-प्)

पृष्ठ n. a page of a book MW.

पृष्ठ n. N. of partic. arrangement of सामन्s (employed at the midday libation and formed from the रथंतर, बृहत्, वैरूप, वैराज, शाक्वर, and रैवत-S शाक्वर) TS. Br. S3rS.

पृष्ठ n. N. of various सामन्s A1rshBr.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृष्ठ न.
1. पृष्ठ स्तोत्र में अनुप्रयुक्त एक साम का नाम (जिसका गायन मृत मेढक को कूड़े के ढेर पर फेंकने के बाद किया जाता है), आप.श्रौ.सू. 17.12.1० (पृष्ठैरुपतिष्ठते); 2. एक स्तोत्र का नाम (जिसका गायन माध्यन्दिनसवन में किया जाता है और जो विशिष्ट साम ः बृहत् अथवा रथन्तर पर आधृत होता है), मा.श्रौ.सू. 3.8.4; 7.2.5.11; मा.श्रौ.सू. 7.2.4.11 में यह छः दिनों के लिए पृष्ठ साम है; पञ्च.ब्रा. 15.3.18 सामवि.ब्रा. 1.239 पर आधृत; चि.भा.से. स्तोत्र के गायन का एक विशिष्ट प्रकार अथवा रूप, ला.श्रौ.सू. 2.9.7, जिसमें दो ऋचायें (ऋ.वे. 7.32.22-23), एक बृहती एवं दूसरी सतोबृहती, प्रथम के अन्तिम पाद एवं द्वितीय ऋचा के दूसरे पाद को आवृत्ति करते हुए इस तरह जोड़-तोड दिये जाते हैं कि (इन दोनों ऋचाओं से) तीन ऋचाओं वाला गान बन जाता है, इन गायनों का प्रयोग पृष्ठ के रूप में होता है। उनके बीच में पड़े हुए प्रतीकात्मक रूप से गर्भाशय का कार्य करने वाले दूसरे साम के साथ दो बार गाये जाते हैं। दोपहर के समय सोमार्पण में चार पृष्ठस्तोत्र होते हैं; प्रथम रथन्तर एवं बृहत् में, द्वितीय वामदेव, तृतीय नौधस एवं चतुर्थ निष्केवल्य, हि.आ.ध. II.2.1191।

"https://sa.wiktionary.org/w/index.php?title=पृष्ठ&oldid=509013" इत्यस्माद् प्रतिप्राप्तम्