अजिर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिरम्, क्ली, (अजति गृहान्निःसरति यत्र अज + अधिकरणे किरच् । उठान इति भाषा । अजति गच्छति यः इति वायुः । अजति गच्छति क्षण- भङ्गरमिति यावत् इति शरीरं । अजन्ति इन्द्रि- याणि गच्छन्त्यत्र इति व्युत्पत्त्या विषयः ।) चत्वरं । (यथा विष्णुपुराणे, -- “पुनश्च भरतस्याभूदाश्रमस्योटजाजिरे” ।) वायुः । शरीरं । मण्डूकः । विषयः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिर नपुं।

प्राङ्गणम्

समानार्थक:अङ्गण,चत्वर,अजिर

2।2।13।1।5

गृहावग्रहणी देहल्यङ्गणं चत्वराजिरे। अधस्ताद्दारुणिशिला नासा दारूपरि स्थितम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

अजिर नपुं।

विषयः

समानार्थक:अजिर,राष्ट्र

3।3।182।1।1

अजिरं विषये कायेऽप्यम्बरं व्योम्नि वाससि। चक्रं राष्ट्रेऽप्यक्षरं तु मोक्षेऽपि क्षीरमप्सु च॥

पदार्थ-विभागः : , गुणः

अजिर नपुं।

देहः

समानार्थक:कलेवर,गात्र,वपुस्,संहनन,शरीर,वर्ष्मन्,विग्रह,काय,देह,मूर्ति,तनु,तनू,करण,उत्सेध,भूतात्मन्,आत्मन्,धामन्,क्षेत्र,अजिर

3।3।182।1।1

अजिरं विषये कायेऽप्यम्बरं व्योम्नि वाससि। चक्रं राष्ट्रेऽप्यक्षरं तु मोक्षेऽपि क्षीरमप्सु च॥

अवयव : चक्षुरादीन्द्रियम्,पाय्वादीन्द्रियम्,गर्भवेष्टनचर्मः,शुक्लशोणितसम्पातः,कुक्षिस्थगर्भः,कृष्णवर्णदेहगतचिह्नः,देहस्थतिलचिह्नः,रेतस्,पित्तम्,कफः,चर्मः,मांसम्,रक्तम्,हृदयान्तर्गतमांसम्,हृदयकमलम्,शुद्धमांसस्नेहः,धमनिः,उदर्यजलाशयः,मस्तकभवस्नेहः,मलम्,अन्त्रम्,कुक्षिवामपार्श्वेमांसपिण्डः,स्नायुः,कुक्षेर्दक्षिणभागस्थमांसखण्डः,शिरोस्थिखण्डः,अस्थिः,शरीरगतास्थिपञ्चरः,पृष्ठमध्यगतास्थिदण्डः,मस्तकास्थिः,पार्श्वास्थिः,देहावयवः,चरणः,जानूपरिभागः,ऊरुसन्धिः,पुरीषनिर्गममार्गः,नाभ्यधोभागः,कटीफलकः,कटिः,स्त्रीकट्याः_पश्चाद्भागः,स्त्रीकट्याः_अग्रभागः,भगशिश्नः,स्त्रीयोनिः,पुरुषलिङ्गः,अण्डकोशः,पृष्ठवंशाधोभागः,जठरम्,वक्षोजः,स्तनाग्रः,अङ्कः,उरस्,देहपश्चाद्भागः,भुजशिरः,अंसकक्षसन्धिः,कक्षः,कक्षयोरधोभगः,देहमध्यः,भुजः,स्वे_स्वे_पार्श्वे_प्रसारितबाहुमध्यम्,वदनम्,नेत्रप्रान्तः,कर्णः,शिरः,रोमः,ललाटास्थिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिर¦ न॰ अज--किरन् वीभावाभावः। (उटान) इति ख्यातेचत्वरे। शीघ्रगन्तरि त्रि॰।
“श्येना अजिरा इति” ता॰ ब्रा॰
“अजिराः क्षिप्रगमनशीला इति” भाष्यम् अतएव क्षिप्रनाम्नि निरुक्ते अजिरमिति पठितम् शीघ्रवेगव-[Page0092-a+ 38] त्त्वात् नद्यां स्त्री। निरुक्ते च अजिरेति न{??} नाम्निपठितम्ऋषिभेदे पु॰ तदपत्यम् शुभ्रा॰ ढक्। आजिरेयः तद-पत्य पु॰ स्त्री। उत्करा॰ छ। अजिरीयः तत्सम्ब-न्धिनि त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिर¦ n. (-रं)
1. A court or yard.
2. Air, wind.
3. The body.
4. An object of sense
5. A frog. E. अज to go, and किरन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिरः [ajirḥ], a. [अज् गतौ किरन् वीभावाभावः Uṇ.1.53.] Quick, swift (शीघ्र)

रः A sort of mouse, hairy mole.

A kind of ceremony in pronouncing curses

रम् A court-yard, an enclosed space, arena; उट- जाजिरप्रकीर्ण K.3, आस्थाननिकेतनाजिरम् Ki.1.16; so रण˚ सावित्र इति विख्यातः प्रविवेश रणाजिरम् Rām.7.27.34 गृह˚ &c.

The body.

Any object of sense.

The wind, air.

A frog.

रा N. of a river.

N. of Durgā. -रः N. of a snake-priest. -Comp. -अधिराज [कर्म˚] Ved. 'a quick emperor', epithet of death.-शोचिस् a. [अजिरं शोचिर्यस्य] glittering, having tremalous or flashing light.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिर mfn. ( अज्) , agile , quick , rapid

अजिर m. N. of a नागpriest PBr.

अजिर n. place to run or fight in , area , court R. etc.

अजिर n. the body

अजिर n. any object of sense , air , wind , a frog L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a शुक्र deva. वा. ३१. 9.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ajira.--He was Subrahmaṇya priest at the snake festival of the Pañcaviṃśa Brāhmaṇa.[१]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिर पु.
दूत, धावक; ऋ.वे. 1.138.2; एक सेवक का नाम (जिसने सर्पसत्र में सुब्रह्मण्य नामक ऋत्विज् का कार्य किया हो), पञ्च.ब्रा. 25.15.3; बौ.श्रौ.सू. 2.298ः3; आश्व.श्रौ.सू. 9.7.1; शां.श्रौ.सू. 14.22.4; सहायक वेदि का प्रतिनिधित्व करने वाली ककरीली ईंट, तै.ब्रा. 3.1०.1.4।

  1. xxv. 15. See Weber, Indische Studien, 1, 35.
"https://sa.wiktionary.org/w/index.php?title=अजिर&oldid=484585" इत्यस्माद् प्रतिप्राप्तम्