व्याकरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याकरणम्, क्ली, (व्याक्रियन्ते अर्था येनेति । वि + आ + कृ + ल्युट् ।) वेदाङ्गविशेषः । इति शब्द- रत्नावली ॥ तत्र साध्यसाधनकर्त्तृकर्म्मक्रिया- समासादिनिरूपणम् । तस्य व्युत्पत्तिर्यथा । व्याक्रियन्ते व्युत्पाद्यन्ते साधुशब्दा अस्मिन् अने- नेति वा । इति दुर्गादासः ॥ * ॥ “अथ व्याकरणं वक्ष्ये कात्यायन समासतः । सिद्धशब्दविवेकाय बालव्युत्पत्तिहेतवे ॥ सुप्तिङक्तं पदं ख्यातं सुपः सप्तबिभक्तयः । स्यौजसः प्रथमा प्रोक्ता सा प्रातिपदिकात्मके ॥ संबोधने च लिङ्गादावुक्ते कर्म्मणि कर्त्तरि । अर्थवत् प्रातिपदिकं धातुप्रत्ययवर्ज्जितम् ॥ अमौट्शसो द्वितीया स्यात् तत्कर्म्म क्रियते च यत् । द्बितीया कर्म्मणि प्रोक्ता उक्तानुक्तविभेदतः ॥ टा भ्यां भिसस्तृतीया स्यात् करणे कर्त्तरीरिता । येन क्रियते करणं तत् कर्त्ता यः करोति सः ॥ ङेभ्यां भ्यसश्चतुर्थी स्यात् संप्रदाने च कारके । यस्मै दित्सा धारयते रोचते संप्रदानकम् ॥ पञ्चमी स्यात् ङसि भ्यां भ्यो ह्यपादाने च कारके । यतोऽपैति समादत्ते अपादानं भयं यतः ॥ ङसोसामश्च षष्ठी स्यात् स्वामिसम्बन्धमुख्यके । ङ्योस्सुपश्च सप्तमी स्यात् सा चाधिकरणे भवेत् ॥ आधारश्चाधिकरणं रक्षार्थानां प्रयोगतः । ईप्सितं चानीप्सितं यत्तदपादानकं स्मृतम् ॥ पञ्चमी पर्य्युपाङ्योग इतरर्त्तेऽन्यदिङ्मुखे । एनयोगे द्वितीया स्यात् कर्म्म प्रवचनीयकैः ॥ लक्ष्मणवीप्सेत्थंभूतेऽभिर्भागे च परिप्रती । अन्तरेषु सहार्थे च हीनेऽनूपश्च कथ्यते ॥ द्वितीया च चतुर्थी स्याच्चेष्टायां गतिकर्म्मणि । अप्राणे हि विभक्ती द्बे मन्यकर्म्मण्यनादरे ॥ नमःस्वस्तिस्वधास्वाहालंवषडयोग ईरिता । चतुर्थी चैव तादर्थ्ये तुमर्थाद्भाववाचिनः ॥ तृतीया सहयोगे स्यात् कुत्सितेऽङ्गे विशेषणे । काले भावे सप्तमी स्यादेतैर्योगे च षष्ठ्यपि ॥ स्वामीश्वराधिपतिभिः साक्षिदायादसूतकैः । निर्द्धारणे द्वे विभक्ती षष्ठी हेतुप्रयोगके ॥ स्मृत्यर्थकर्म्मणि तथा करोतेः प्रतियत्नके । पद्मनाभदत्तकृतसुपद्मव्याकरणं वोपदेवकृतमुग्ध- बोधव्याकरणं गोस्वामिकृतहरिनामामृतव्या- करणं भट्टोजीदीक्षितकृतसिद्धान्तकौमुदीव्याक- रणं अनुभूतस्वरूपाचार्य्यादिकृतसारस्वतादि- व्याकरणानि च सन्ति ॥ * ॥ (विस्तारः । यथा, महाभारते । १२ । २५१ । ११ । “व्यवसायात्मिका बुद्धिर्म्मनो व्याकरणात्मकम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याकरण¦ पु॰ व्याक्रियन्ते व्युत्पाद्यन्ते अर्थवत्तया प्रतिपा-द्यन्ते शब्दा येन वि + आ + कृ--करणे ल्युट्! वेदाङ्गे श-ब्दसाधुतावोधके

१ शास्त्रभेदे वेदान्तोक्ते नामरूपाभ्यां

२ जगतोविकाशने च(
“अथ व्याकरणं वक्ष्ये कात्यायन! समासतः। सिद्ध-शब्दविवेकाय बालव्युत्पत्तिहेतवे। सुप्तिङ्न्तं पदंख्यातं सुपः सप्त विभक्तयः। स्वोजसः प्रथमा प्रोक्ता साप्रातिपदिकार्थके। सम्बोधने च लिङ्गादावुक्ते कर्मणि-कर्त्तरि। अर्थवत् प्रातिपदिकं धातुप्रत्ययवर्ज्जितम्। अमौट्शसो द्वितीया स्यात् तत्कर्म क्रियते च यत्। द्वितीया कर्मणि प्रोक्ता उक्तानुक्ताविभेदतः। टाभ्या-भिसस्तृतीया स्यात् करणे कर्त्तरीरिता। येन क्रियतेतत्करणं तत्कर्त्ता यः करोति सः। ङेभ्यांभ्यसश्चतुर्थीस्यात् सम्प्रदाने च कारके। यस्मैदित्सा धारयते रोचतेसम्प्रदानकम्। पञ्चमी स्यात् ङसिभ्यांभ्योह्यपादाने चकारके। यतोऽपैति समादत्ते अपादानं भयं यतः। ङसोसामश्च षष्ठी स्यात् स्वामिसम्बन्ध उख्यते। ङ्योस्सुपश्च सप्तमी स्यात् सा चाधिकरणे भवेत्। आधारश्चा-धिकरणं रक्षार्थानां प्रयोगतः। ईप्सितं चानीप्सितंयत्तदपादानकं स्मृतम्। पञ्चमी पर्य्युपाङ् योग इतर-र्त्तेन्यदिङ्मुखे। एनब्योगे द्वितीया स्यात् कर्मप्रवच-नीयकैः। लक्षणवीप्सेत्थंभूतेऽभिर्भागे च परिप्रती। अनुस्तेषु सहार्थे च हीनेऽनूपौ च कीर्त्ततौ। द्वितीयाच चतुर्थी स्याच्चेष्टायां गतिकर्मणि। अप्राणेहि विमक्तीद्वेमन्यकर्मण्यनादरे। नमःस्वस्तिस्वधास्वाहालंवषट्-योग ईरिता। चतुर्थी चैव तादर्थ्ये तुमर्थाद्भाववा-चिनः। तृतीया सहयोगे स्यात् कुत्सितेऽङ्गे विशेषणे। काले भावे सप्तमी स्यादेतैर्योगे च षष्ठ्यपि। स्वामीश्वरा-धिपतिभिः साक्षिदायादसूतकैः। निर्द्धारणे द्वे विभक्तीषष्ठी हेतुप्रयोगके। स्मृत्यर्थकर्मणि तथा करोतेः प्रति-यत्नके। हिंसार्थानां प्रयोगे च कृति कर्मणि कर्त्तरि। न कर्त्तृकर्मणोः षष्ठी निष्ठादौ प्रतिपादिता। द्विविधंप्रातिपदिकं प्रातिपदिकमज्झलम्। भुवादिम्यस्तिङो लःस्याल्लकारा दश वै स्मृताः। तिप्तसन्तयः प्रथमो मध्यःसिप्थस्थास उत्तमः। मिब्वस्मसः परस्मै तु पदानाञ्चात्म-नेपदम्। तामातामन्तां प्रथमो मध्यख्यासाथांध्वं तथा। [Page4986-b+ 38] उत्तम इर्वहिमही ङितः कर्त्तरि धातुतः। नाम्निप्रयुज्यमानेऽपि प्रथमः पुरुषो भवेत्। मध्यमो युस्मदिप्रोक्त उत्तमः पुरुषोऽस्मदि। भुवाद्या धातवः प्रोक्ताःसनाद्यन्तास्तु धातवः। लडीरितो वर्तमाने स्मेनातीते चधातुतः। भूतानद्यतने लिट् च लिङाशिषि च धा-तुतः। विध्यादावेवानुमतौ लिङ्विधिर्मन्त्रणे भवेत्। निमन्त्रणाधीष्ट संप्रश्न प्रार्थनेषु तथाशिषि। लिडतीतेपरोक्षे स्याल्लङ्लुङ्, ऌट् ऌङ् भविष्यति। स्यादद्य-तने ऌट् च भविष्यति च धातुतः। धातोरॢङ्क्रिया-तिपत्तौ लिङर्थे लोट् प्रकीर्त्तितः। कृतस्त्रिष्वपि वर्तन्तेभावे कर्मणि कर्त्तरि। शतृ शानच् तव्यण्यद् यदनीयर्क्य तृचादयः” गारुडे

२०

९ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याकरण¦ n. (-णं)
1. The science of grammar, considered as one of the six Ve4da4ngas.
2. Explaining, expounding. E. वि and आङ् before कृ to make or do, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याकरणम् [vyākaraṇam], 1 Analysis, decomposition.

Grammatical analysis, grammar, one of the six Vedāṅgas q. v.; सिंहो व्याकरणस्य कर्तुरहरत् प्राणान् प्रियान् पाणिनेः Pt.2.33.

Explaining, expounding.

Discrimination.

Manifestation.

Prediction.

The sound of a bow-string.-Comp. -प्रक्रिया etymology, derivation (of a word).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याकरण/ व्य्-आकरण etc. See. व्य्-आ-कृ.

व्याकरण/ व्य्-आकरण n. separation , distinction , discrimination MBh.

व्याकरण/ व्य्-आकरण n. explanation , detailed description ib. Sus3r.

व्याकरण/ व्य्-आकरण n. manifestation , revelation MBh. Hariv.

व्याकरण/ व्य्-आकरण n. (with Buddhists) prediction , prophecy (one of the nine divisions of scriptures Dharmas. 62 ) SaddhP. etc.

व्याकरण/ व्य्-आकरण n. development , creation S3am2k. BhP.

व्याकरण/ व्य्-आकरण n. grammatical analysis , grammar Mun2d2Up. Pat. MBh. etc.

व्याकरण/ व्य्-आकरण n. grammatical correctness , polished or accurate language Subh.

व्याकरण/ व्य्-आकरण n. the sound of a bow-string L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--पाणिनि's grammar. Br. III. १९. २२; वा. ८३. ५२; Vi. V. 1. ३८. [page३-347+ २८]

"https://sa.wiktionary.org/w/index.php?title=व्याकरण&oldid=504694" इत्यस्माद् प्रतिप्राप्तम्