अक्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्र¦ त्रि॰ अन्चु गतौ रक्। स्थिरे।
“उदु स्वरुर्नवजा नाक्रः” इतिवेदः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्र [akra], a. (Ved.) [अञ्च् गतौ-रक्]

Inactive, steady, firm (स्थिर).

Bootless, profitless. -क्रः A fortification or rampart (प्रकार); banner (?); Nir.6.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्र/ अ-क्र mfn. ( कृ) , inactive RV. i , 120 , 2.

अक्र m. a banner RV.

अक्र m. a wall , fence( प्राकार) , according to दुर्गon Nir. vi , 17.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Akra.--In several passages of the Rigveda[१] this word means, according to Geldner,[२] ‘horse.’ Roth[३] suggests that ‘riding horse’ is the precise sense. Cf. Aśva.

  1. i. 143, 7;
    189, 7;
    iii. 1, 12;
    iv. 6, 3;
    x. 77, 2.
  2. Vedische Studien, 1, 168, 169.
  3. Zeitschrift der Deutschen Morgenländischen Gesellschaft, 48, 118. Cf. Max Müller, Sacred Books of the East, 32, 414.
"https://sa.wiktionary.org/w/index.php?title=अक्र&oldid=483796" इत्यस्माद् प्रतिप्राप्तम्