अङ्गुष्ठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुष्ठः, पुं, (अङ्गौ हस्ते मुख्यत्वेन तिष्ठति यः अङ्गु + कर्त्तरि कः अम्बाम्बगोभू इत्यादिना षत्वम्) वृद्धाङ्गुलिः । इत्यमरः । वुडो आङ्गुल इति भाषा । (मनुः, -- “अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुष्ठ पुं।

प्रथमाङ्गुली

समानार्थक:अङ्गुष्ठ

2।6।82।1।3

अङ्गुल्यः करशाखाः स्युः पुंस्यङ्गुष्ठः प्रदेशिनी। मध्यमानामिका चापि कनिष्ठा चेति ताः क्रमात्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुष्ठ¦ पु॰ अङ्गौ पाणौ प्राधान्येन तिष्ठति स्था--क

७ त॰[Page0082-a+ 38] षत्वम्। वृद्धाङ्गुलौ।
“अम्बाम्बेति” सूत्रेऽङ्गुशब्दप्रयोगात्अङ्गुशब्दः हस्तवाचीतिज्ञापितम्।
“अङ्गुष्ठोदरमध्येतु यवो यस्य विराजते” इति सामु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुष्ठ¦ m. (-ष्ठः) The thumb. E. अङ्गु here said to be the hand, and ष्ठ, from स्था to stay.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुष्ठः [aṅguṣṭhḥ], [अङ्गौ पाणौ प्राधान्येन तिष्ठति; अङ्गु-स्था P.VIII. 4.97]

The thumb; great toe.

A thumb's breadth, usually regarded as equal to अङ्गुल [cf. Zend angusta, Pers. angust.] -Comp. -मात्र a. [परिमाणार्थे मात्रच्] of the length or size of a thumb; अङ्गुष्ठमात्रः पुरुषो$ङ्गुष्ठं च समाश्रितः । Narā. Up. ˚त्रं पुरुषं निश्चकर्ष बलाद्यमः Mb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुष्ठ m. the thumb

अङ्गुष्ठ m. the great toe

अङ्गुष्ठ m. a thumb's breadth , usually regarded as equal to an अङ्गुल.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--gifts, receiving of gifts, होम, feeding, बलि offering, all to be done. वा. ७९. ८८.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aṅguṣṭha.--As a measure of size this word appears in the Kāṭhaka Upaniṣad (iv. 12; vi. 17).
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुष्ठ पु.
अँगूठा, अ.वे. 2०.136.16; तै.सं. 6.1.9.5; मै.सं. 4.5.8; काठ.सं. 13.7; श.ब्रा. 3.1.2.4 (यजमान) के अँगूठे के नखों को पहले काटा जाता है तदनन्तर अन्य अँगुलियों के) 1०.1.1.18; (इडा) आश्व.श्रौ.सू. 1.7.4; 1.7.5; ‘उपकनिष्ठिकया अङ्गुष्ठेन च प्राशित्रं गृहीत्वा’, शां.श्रौ.सू. 4.7.7; 4.21.8; आप.श्रौ.सू. 2.18.1०; 3.1.2; 3.19.7; ‘अङ्गुष्ठेन कनिष्ठिकया च अङ्गुल्या अंशुं सङ्गृह्य’, आप.श्रौ.सू. 1०.24.8; 1०.24.1०; 15.2.14; 16.4.4; 18.8.17; मा.श्रौ.सू. 14०.8; अङ्गुष्ठपर्वमात्रम् अवदानम्’, अँगूठे के एक हिस्से (पर्व) के आकार में आहुति को काटना, का.श्रौ.सू. 1.9.6; 1.3.38; 2.2.18; 7.7.15; ‘तस्मिन् (सौम्ये चरौ) अङ्गुष्ठानामिके अवधाय अक्षिणी विमार्जीत्’, ला.श्रौ.सू. 2.1०.11; 4.11.13; ‘प्रादेशमात्रौ कुशौ ----- गृहीत्वा अङ्गुष्ठोपकनिष्ठिकाभ्याम् उत्तानाभ्यां पाणिभ्याम्’, आश्व.गृ.सू. 1.3.3; बौ.गृ.सू. 1.2.36; आप.गृ.सू. 6.14.11; वारा.गृ.सू. 5.19; ‘अङ्गुल्यङ्गुष्ठयोर्वा पित्र्यम्’ (तीर्थम्), बौ.ध.सू. 1.5.13; 2.7.1०; पैर का अँगूठा, श.ब्रा. 1.3.5.7; ‘अवबाधते---द्वेष्यम्’ (टीका-पादाङ्गुष्ठाभ्याम्); का.श्रौ.सू. 3.1.7, आप.श्रौ.सू. 12.21.1; 12.22.7; अङ्गुष्ठाभ्याम् उत्तरवेदिम् आक्रामतः’, मा.श्रौ.सू. 79.21।

"https://sa.wiktionary.org/w/index.php?title=अङ्गुष्ठ&oldid=484398" इत्यस्माद् प्रतिप्राप्तम्