पेट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेटः, पुं, (पेटतीति । पिट् + अच् ।) प्रहस्तः । इति राजनिर्घण्टः ॥ पेटके, स्त्री । इत्यमरः । २ । १० । ३० ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेट¦ पु॰ पिट--अच्।

१ प्रहस्ते राजनि॰।

२ संहतिकारके त्रि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेट¦ mf. (-टः-टा or -टी) A basket, a bag, a chest, a large basket. m. (-टः) The open hand with the fingers extended. E. पिट् to collect, घञ् and टाप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेटः [pēṭḥ], (-टा, -टी -टम् also)

A bag, basket

A chest.

A multitude.

A retinue, train. -टः The open hand with the fingers extended.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेट mf( आ, or ई)n. ( पिट्?)a basket , bag L.

पेट mf( आ, or ई)n. a multitude L.

पेट mf( आ, or ई)n. a retinue L.

पेट m. the open hand with the fingers expanded(= प्र-हस्त) L.

"https://sa.wiktionary.org/w/index.php?title=पेट&oldid=501059" इत्यस्माद् प्रतिप्राप्तम्