सामग्री पर जाएँ

पेट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेटः, पुं, (पेटतीति । पिट् + अच् ।) प्रहस्तः । इति राजनिर्घण्टः ॥ पेटके, स्त्री । इत्यमरः । २ । १० । ३० ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेट¦ पु॰ पिट--अच्।

१ प्रहस्ते राजनि॰।

२ संहतिकारके त्रि॰

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेट¦ mf. (-टः-टा or -टी) A basket, a bag, a chest, a large basket. m. (-टः) The open hand with the fingers extended. E. पिट् to collect, घञ् and टाप् affs.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेटः [pēṭḥ], (-टा, -टी -टम् also)

A bag, basket

A chest.

A multitude.

A retinue, train. -टः The open hand with the fingers extended.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेट mf( आ, or ई)n. ( पिट्?)a basket , bag L.

पेट mf( आ, or ई)n. a multitude L.

पेट mf( आ, or ई)n. a retinue L.

पेट m. the open hand with the fingers expanded(= प्र-हस्त) L.

"https://sa.wiktionary.org/w/index.php?title=पेट&oldid=501059" इत्यस्माद् प्रतिप्राप्तम्