पेट
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
कल्पद्रुमः[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पेटः, पुं, (पेटतीति । पिट् + अच् ।) प्रहस्तः । इति राजनिर्घण्टः ॥ पेटके, स्त्री । इत्यमरः । २ । १० । ३० ॥
वाचस्पत्यम्[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पेट¦ पु॰ पिट--अच्।
१ प्रहस्ते राजनि॰।
२ संहतिकारके त्रि॰
शब्दसागरः[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पेट¦ mf. (-टः-टा or -टी) A basket, a bag, a chest, a large basket. m. (-टः) The open hand with the fingers extended. E. पिट् to collect, घञ् and टाप् affs.
Apte[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पेटः [pēṭḥ], (-टा, -टी -टम् also)
A bag, basket
A chest.
A multitude.
A retinue, train. -टः The open hand with the fingers extended.
Monier-Williams[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पेट mf( आ, or ई)n. ( पिट्?)a basket , bag L.
पेट mf( आ, or ई)n. a multitude L.
पेट mf( आ, or ई)n. a retinue L.
पेट m. the open hand with the fingers expanded(= प्र-हस्त) L.