राष्ट्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राष्ट्रम्, पुं, क्ली, (राजते इति । राज् + “सर्व्व- धातुभ्यः ष्ट्रन् ।” उणा० ४ । १५८ । इति ष्ट्रन् । व्रश्चेति षः ।) विषयः । (यथा, मनुः । ९ । २५४ । “अशासंस्तस्करान् यस्तु बलिं गृह्णाति पार्थिवः । तस्य प्रक्षुभ्यते राष्ट्रं स्वर्गाच्च परिहीयते ॥”) उपद्रवः । इत्यमरः । ३ । ३ । १८३ ॥ विषयो जनपदः । उपद्रवो मरकादिः । इति भरतः ॥ (राष्ट्रपालननियमादिकं महाभारते १२ । ८७ अध्याये द्रष्टव्यम् ॥ * ॥ पुं, पुरूरवोवंश- जातस्य काशेः पुत्त्रः । यथा, भागवते । ९ । १७ । ४ । “काश्यस्य काशिस्तत्पुत्त्रो राष्ट्रो दीर्घतमः पिता ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राष्ट्र नपुं।

स्वभूमिः

समानार्थक:राष्ट्र,चक्र

2।8।17।2।5

अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि। स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

राष्ट्र पुं-नपुं।

विषयः

समानार्थक:अजिर,राष्ट्र

3।3।184।2।2

पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्. मन्दिरं चाथ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे॥

पदार्थ-विभागः : , गुणः

राष्ट्र पुं-नपुं।

उपद्रवम्

समानार्थक:राष्ट्र

3।3।184।2।2

पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्. मन्दिरं चाथ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राष्ट्र¦ न॰ राज--ष्ट्रन्। जनपदे
“गौडं राष्ट्रमनुत्तमम्” इतिप्रबोधचन्द्रोदयः।

२ उपद्रवे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राष्ट्र¦ mn. (-ष्ट्रः-ष्ट्रं)
1. An inhabited country or realm, a region.
2. Any public calamity, as plague, famine, &c. E. राज् to shine or govern, aff. ष्ट्रन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राष्ट्रम् [rāṣṭram], [राज्-ष्ट्रन् Uṇ.4.167]

A kingdom, realm, empire; राष्ट्रदुर्गबलानि च Ak; सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभि- वृद्धये Ms.7.19;1.61.

A district, territory, country, region; as in महाराष्ट्र; नगराणि च राष्ट्राणि धनधान्य- युतानि च Rām.1.1.93; स्वराष्ट्रे न्यायवृत्तः स्यात् Ms.7.32.

The people, nation, subjects; तस्य प्रक्षुभ्यते राष्ट्रम् Ms. 9.254. -ष्ट्रः, -ष्ट्रम् Any national or public calamity.-Comp. -अभिवृद्धिः increase of a kingdom. -कर्षणम् distressing a kingdom; तथा राज्ञामपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात् Ms.7.112. -तन्त्रम् administration. -पतिः, -पालः a sovereign. -भेदः division of a kingdom.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राष्ट्र See. s.v.

राष्ट्र mn. (fr. राज्; g. अर्धर्चा-दि; m. only MBh. xiii , 3050 )a kingdom( Mn. vii , 157 one of the 5 प्रकृतिs of the state) , realm , empire , dominion , district , country RV. etc.

राष्ट्र m. a people , nation , subjects Mn. MBh. etc.

राष्ट्र m. any public calamity (as famine , plague etc. ) , affliction L.

राष्ट्र m. N. of a king (son of काशि) BhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--son of काशि (काशेय वि। प्।) and father of दीर्- ghatamas (tapas वि। प्।). भा. IX. १७. 4; Vi. IV. 8. 7.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rāṣṭra in the Rigveda[१] and later[२] denotes ‘kingdom’ or ‘royal territory.’

  1. iv. 42, 1;
    vii. 34, 11;
    84, 2;
    x. 109, 3;
    124, 4, etc.
  2. Av. x. 3, 12;
    xii. 1, 8;
    xiii. 1, 35;
    Vājasaneyi Saṃhitā, ix. 23;
    xx. 8;
    Taittirīya Saṃhitā, i. 6, 10, 3;
    iii. 5, 7, 3;
    v. 7, 4, 4;
    Taittirīya Brāhmaṇa, i. 2, 1, 13, etc.;
    Maitrāyaṇī Saṃhitā, iii. 3, 7;
    7, 4;
    8, 6;
    iv. 6, 3.
"https://sa.wiktionary.org/w/index.php?title=राष्ट्र&oldid=503852" इत्यस्माद् प्रतिप्राप्तम्