घोषणा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोषणा, स्त्री, (घुषिर् विशब्दने + “ण्यासश्रन्थो युच् ।” ३ । ३ । १०७ । इति युच् ।) उच्चैः- शब्दः । लोकविज्ञापनायोच्चैःशब्दितम् । (यथा, कथासरित्सागरे । २४ । ५० । “गच्छ भ्रमय कृत्स्नेऽत्र पुरे पटहघोषणाम् ॥”) तत्पर्य्यायः । उच्चैर्घुष्टम् २ । इत्यमरः । १ । ६ । १२ ॥ निघुष्टम् ३ घुष्टघोषणम् ४ । इति शब्दरत्ना- वली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोषणा स्त्री।

उच्चैः_शब्दनम्

समानार्थक:उच्चैर्घुष्ट,घोषणा

1।6।12।1।3

आम्रेडितं द्विस्त्रिरुक्तमुच्चैर्घृष्टं तु घोषणा। काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः॥

पदार्थ-विभागः : , गुणः, शब्दः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोषणा f. id. Mr2icch. x , 12 and 25 Pan5cat. Das3. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=घोषणा&oldid=499466" इत्यस्माद् प्रतिप्राप्तम्