श्रवण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रवणम्, क्ली, (श्रूयतेऽनेनेति । श्रु + करणे ल्युट् ।) कर्णः । इत्यमरः ॥ न स्त्रियां श्रवणः कर्णः । इति हेममाली । इति तट्टीकायां भरतः ॥ षण्मासाभ्यन्तरे श्रवणयोश्छिद्रं भवति । इति सुखबोधः ॥ श्रुतिः । सा तु कर्णेन्द्रियज्ञानम् । इति मेदिनी ॥ शोना इति भाषा ॥ (यथा, मनुः । ८ । ७४ । “समक्षद्रर्शनात् साक्ष्यं श्रवणाच्चैव सिध्यति ॥” तत्तु नीतिशास्त्रोक्तधीगुणानामन्यतमम् । यथा, कामन्दकीये । ४ । २२ । “शुश्रूषा श्रवणञ्चैव ग्रहणं धारणं तथा । ऊद्वोऽपोहोऽर्थविज्ञानं तत्त्वज्ञानञ्च धीगुणाः ॥”) वड्विधलिङ्गैरशेषवेदान्तानामद्वितीये वस्तुनि तात्पर्य्यावधारणम् । लिङ्गानि तु उपक्रमोप- संहाराभ्यासापूर्व्वता फलार्थवादोपपत्त्या- ख्यानि । इति वेदान्तसारः ॥

श्रवणः, पुं, क्ली, श्रवणानक्षत्रम् । इति मेदिनी ॥ (यथा च स्मृतिः । “अमार्कपाते श्रवणं यदि स्यादिति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रवण पुं।

कर्णः

समानार्थक:कर्ण,शब्दग्रह,श्रोत्र,श्रुति,श्रवण,श्रवस्

2।6।94।2।5

अपाङ्गौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने। कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः॥

अवयव : कर्णपाली

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रवण¦ न॰ शृणोत्यनेन श्रु--वरणे ल्युट्।

१ कर्णे शब्दग्राह-केन्द्रियभेदे अमरः। भावे ल्युट्।

२ श्रुतौ अश्वन्यादिषुद्वाविंशे

३ नक्षत्रे पुंस्त्री॰ ज्यो॰ त॰ क्लीवत्वमपि
“अमा-र्कपाते अवणं यदि स्यादिति” स्मृतिः।

४ मुण्डरिकावृक्षेस्त्री रत्नमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रवण¦ mfn. (-णः-णा-णं) Produced in or under the sign S4HRAVAN4A
4. mn. (-णः-णं)
1. The ear.
2. Hearing.
3. The hypotenuse of a triangle. n. (-णं)
1. Service.
2. Dripping, oozing. mf. (-णः-णा) The twenty- third of the lunar asterisms, represented by three footsteps, and containing three stars or Acquilæ. n. (-णं)
1. The act of hearing.
2. Studying.
3. Fame, glory.
4. Wealth.
5. That which is heard, i. e. The Ve4da. E. श्रु to hear, &c., aff. ल्युट् or युच्; or श्रवणा the asterism, अण् aff. of derivation, and the effect rejected.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रवणः [śravaṇḥ] णम् [ṇam], णम् [शृणोत्यनेन श्रु-करणे ल्युट्]

The ear; ध्वनति मधुपसमूहे श्रवणमपिदधाति Gīt.5; श्रवणाञ्जलिपुटपेयं विरचितवान् भारताख्यममृतं यः Ve.1.4.

The hypotenuse of a triangle.

णः, णा N. of a lunar mansion containing three stars.

णम् The act of hearing; श्रवणसुभगम् Me.11.

Study.

Fame, glory.

That which is heard or revealed, the Veda; इति श्रवणात् 'because of such a Vedic text'.

Wealth.

Flowing, oozing.

(In phil.) The determining by means of the six signs the true doctrine of the Vedānta. -Comp. -अधि- कारिन् m. a speaker, addresser. -इन्द्रियम् the sense of hearing, the ear. -उत्पलम् a lotus fastened in the ear.-उदरम् the hollow of the outer ear. -कातरता anxiety for bearing. -गोचर a. within the range of hearing. (-रः) ear-shot; as in श्रवणगोचरे तिष्ठ 'be within earshot'. -पथः, -विषयः the reach or range of the ear; वृत्तान्तेन श्रवणविषयप्रापिणा R.14.87. -परुष a.

hard to be listened to.

hard to the ear. -पालिः, -ली f. the tip of the ear. -पाशः a beautiful ear. -पुटकः the auditory passage. -पूरकः an ear-ring or any such ornament. -प्राधुणिकः coming to any one's ear. -भृत a. spoken of. -सुभग a. pleasing to the ear; वचस्तस्याकर्ण्य श्रवणसुभगं पण्डितपतेरधुन्वन् मूर्धानं नृपशुरथवायं पशुपतिः Jagannātha-pandita.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रवण n. the act of hearing (also " that which is heard " = श्रुतिSee. ; इति श्रवणात्, " because it is so heard or revealed " i.e. " according to a Vedic text ") S3Br. Mn. MBh. etc.

श्रवण n. acquiring knowledge by hearing , learning , study(See. अ-श्रवणात्) Ka1m. Sarvad.

श्रवण n. (in phil. ) the determining by means of the six signs the true doctrine of the वेदा-न्त(in regard to the only really existing Being) Veda7ntas.

श्रवण n. fame , reputation A1s3vS3r. Nir.

श्रवण n. wealth MW.

श्रवण m. (rarely n. )the ear MaitrUp. MBh. etc.

श्रवण m. (= श्रमण)a Buddhist or Jain monk(See. श्रावक) HParis3.

श्रवण m. the hypotenuse of a triangle or the diagonal of a tetragon etc. Gol.

श्रवण mfn. (fr. 2. श्रु; for 1. श्रवणSee. p.1096 ; See. स्रवण)limping , lame Ka1tyS3r.

श्रवण m. N. of the 20th (or 23rd) नक्षत्र(presided over by विष्णु, and containing the three stars , ? , ? , and ? Aquilae , supposed to represent three footsteps ; See. त्रि-विक्रम) AV. Gr2S. MBh. etc.

श्रवण m. a sort of disease(= श्रोण) MW.

श्रवण m. N. of a son of नरकBhP.

श्रवण m. (with भट्ट)N. of a teacher Cat.

श्रवण n. = श्रवणा-कर्मन्S3a1n3khGr2.

श्रवण m. a kind of plant used for colouring white Sus3r.

श्रवण n. = श्रपणL.

श्रवण w.r. for स्रवण.

श्रवण etc. See. 1. श्रव, p. 1096 , col. 3.

श्रवण etc. See. p. 1097 , col. 2.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the constellation; फलकम्:F1:  भा. IV. १२. ४८; वा. ५०. १२७; ५३. ११६; ६६. ५१; ८२. ११.फलकम्:/F importance of श्राद्ध that day. फलकम्:F2:  Br. III. १८. ११.फलकम्:/F
(II)--a son of Mura. भा. X. ५९. १२.
(III)--a son of अश्विनी and अक्रूर. M. ४५. ३३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚRAVAṆA I : A son of Murāsura. Murāsura had seven sons. They were: Tāmra, Antarīkṣa, Śravaṇa, Vasu, Vibhāvasu, Nabhasvān and Aruṇa. They were all killed by Śrī Kṛṣṇa. (Bhāgavata, Skandha 10).


_______________________________
*5th word in left half of page 735 (+offset) in original book.

ŚRAVAṆA II : One of the twentyseven stars (nakṣatras). Those who perform Śrāddha on the day of this star will attain heaven. (M.B. Anuśāsana Parva, Chapter 39, Verse 11).


_______________________________
*6th word in left half of page 735 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śravaṇa. See Nakṣatra.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=श्रवण&oldid=505055" इत्यस्माद् प्रतिप्राप्तम्