नक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तम्, [म्] व्य, रजनौ । इत्यमरः । ३ । ४ । ६ ॥ (यथा, माघे । १ । २१ । “रथाङ्गपाणेः पटलेन रोचिषा- मृषित्विषः संवलिता विरेजिरे । चलत्पलाशान्तरगोचरास्तरो- स्तुषारमूर्त्तेरिव नक्तमंशवः ॥”)

नक्तम्, क्ली, (नज + क्तः ।) रात्रिः । लक्षणया नक्तव्रतम् । यथा, -- “उपवासात् परं भैक्षं भैक्षात् परमयाचितम् । अयाचितात् परं नक्तं तस्मान्नक्तेन वर्त्तयेत् ॥ देवैस्तु भुक्तं पूर्ब्बाह्णे मध्याह्ने ऋषिभिस्तथा । अपराह्णे पितृभिर्भुक्तं सन्ध्यायां गुह्यकादिभिः ॥ सर्व्ववेलामतिक्रम्य नक्ते भुक्तमभोजनम् । वामाचारो महादेवो नक्तेनैवोद्धरेन्नृणाम् ॥” इति देवीपुराणम् ॥ व्रतविशेषः । यथा, -- “दशम्याञ्चैकभक्तन्तु शुद्धचित्तो दृढव्रतः । नक्तं वापि तथा कृत्वा दशम्यां नियतः सदा ॥ क्रियते चासमर्थेन नक्तमेकादशीदिने । नक्ते चापि विधिः प्रोक्तः फलाहारे तथैव च ॥ दिवसस्याष्टमे भागे मन्दीभूते दिवाकरे । नक्तं तच्च विजानीयात् न नक्तं निशि भोजनम् ॥ नक्षत्रदर्शनान्नक्तं गृहस्थेन विधीयते । यतेर्दिनाष्टमे भागे रात्रौ तस्य निषेधनम् ॥” इति मात्स्ये एकादशीमाहात्म्यम् ॥ * ॥ अथ नक्तव्रतम् । “तथा च स्कन्दपुराणे । ‘प्रदोषव्यापिनी ग्राह्या सदा नक्तद्रते तिथिः । उदयात्तु तदा पूज्या हरेर्नक्तव्रते तिथिः ॥’ नियमश्च सामान्यव्रतधर्म्मत्वेनोक्तः । ‘ब्रह्मचर्य्यं तथा शौचं सत्यमामिषवर्ज्जनम् ॥’ इत्यादिर्ग्राह्यः ॥ नक्तलक्षणञ्च भविष्यदेवीपुराणयोः । ‘हविष्यभोजनं स्नानं सत्यमाहारलाघवम् । अग्निकार्य्यमधःशय्यां नक्तभोजी सदाचरेत् ॥’ एवं नक्तव्रतस्य गुरुत्वेन प्रागुक्तवायुपुराण- वचने नक्तमिति हविष्यान्नादिभोजनस्य काल- परं न तु नक्तव्रतपरं तथात्वे उत्तरोत्तरगुरु- व्रतोपदेशप्रस्तावे तदनन्तरं केवलं हविष्यान्नोप- देशानुपपत्तेः । स्मृतिः । ‘नक्तं निशायां कुर्व्वीत गृहस्थो विधिसंयुतः । यतिश्च विधवा चैव कुर्य्यात्तत् सदिवाकरम् ॥ सदिवाकरन्तु तत् प्रोक्तमन्तिमे घटिकाद्वये । निशानक्तन्तु विज्ञेयं यामार्द्धे प्रथमे सदा ॥’ मार्कण्डेयः । ‘एकभक्तेन नक्तेन तथैवायाचितेन च । उपवासेन दानेन नैवाद्बादशिको भवेत् ॥’ अत्र विष्णुपूजापारणयोरङ्गान्तरापेक्षया प्राधा- न्यमवगम्यते । आनुकल्पिकेऽपि आवश्यक- त्वात् ।” इत्येकादशीतत्त्वम् ॥ * ॥ सौरनक्तकालो यथा, -- “कुशमूलं यवमात्रं स्वच्छायाद्विगुणे क्षणे । भक्ष्यं मितौदनं नक्तं शुद्धोपवसनं तथा ॥” इति विधानसप्तमीप्रकरणे तिथ्यादितत्त्वम् ॥ (महादेवः । यथा, महाभारते । १३ । १७ । ९३ । “नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥” पुं, पृथोः पुत्त्रः । यथा, ब्रह्माण्डे । ३६ । “पृथोश्चापि सुतो नक्तो नक्तस्यापि गयः स्मृतः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्त¦ न॰ नज--क्त। रात्रौ
“रुशद्दृशे ददृशे नक्तया चित्” ऋ॰

४ ।

११ ।


“नक्तया चिद् रात्रावपि” भा॰ सप्तमीस्थानेयाच्। तत् अङ्गत्वेनास्त्यस्य अच्।

२ व्रतभेदे तद्-व्रतकालादि कालमाधवीये निर्णीतं यथा
“अथ नक्तं निर्णीयते। तत्र वाराहपुराणे धान्यव्रतेपठ्यते
“मार्गशीर्षे सिते पक्षे प्रतिपद्या तिथर्भवेत्। तस्यां नक्तं प्रकुर्वीत रात्रौ विष्णुं प्रपूजयेदिति। अत्रनक्तशब्दो भोजनपरः कालपरत्वे प्रकुर्वीतेत्यस्या-नन्वयात्। न हि कालः केनचित्कर्तुं शक्यते। तस्यभोजनस्य रात्राविति कालविधिः। अतो दिवाभोजन-रहितत्वे सति रात्रिभोजनं व्रतस्य स्वरूपम्। अन्यथास्वतःप्राप्तस्य रात्रिभोजनस्य विधानवैयर्थ्यात्। तस्य[Page3926-b+ 38] च नक्तमोजनस्य विष्णुपूजनमङ्गम् तत्सन्निधौ पठित-त्वात्। तथा होमोऽपि तदङ्गम्
“होमं च तत्र कुर्वीत” इत्यभिधानात्। एवं च सति प्रधानाविरोधेन पूजाहोमयोरङ्गयोर्दिवानुष्ठानमुक्तं भवति। प्रधानस्य चनक्तस्य कालद्वयं भविष्यत्पुराणे दर्शितम्
“मुहूर्त्तोनंदिनं नक्तं प्रवदन्ति मनीषिणः। नक्षत्रदर्शनान्नक्तमहंमन्येगणाधिप!” इति। अस्य च कालद्वयस्याधिकारिभेदेनव्यवस्थामाह देवलः
“नक्षत्रदर्शनान्नक्तं गृहस्थस्य बुधैःस्मृतम्। यतेर्दिनाष्टमे भागे तस्य रात्रौ निषिध्यते” इति। स्मृत्यन्तरेऽपि
“नक्तं निशायां कुर्वीत गृहस्थोविधिसंयुतः। यतिश्च विधवा चैव कुर्य्यात्तु सदिवा-करम्। सदिवाकरं तु तत्प्रोक्तमन्तिमे घटिकाद्वये। निशानक्तं तु विज्ञेयं यामर्द्धे प्रथमे सदेति” रात्रि-नक्तभोजने व्यासः
“त्रिमुहूर्त्तः प्रदोषः स्याद्भानावस्तंगतेसति। नक्तं तु तत्र कर्त्तव्यमिति शास्त्रविनिश्चयः” इतितदेवं नक्तव्रतकालौ व्यवस्थितौ। तत्र नक्तं प्रदोषव्यापिन्यां तिथौ कार्यम् तदाह वत्सः
“प्रदोषव्यापिनीग्राह्या तिथिर्नक्तव्रते सदा। एकादशीं विना सर्वा शुक्लेकृष्णे तथा स्मृता” इति। एकादश्यां तु यन्नक्तं तत्रो-दयव्यापिनी तिथिर्ग्राह्या तदुक्तं स्कन्दपुराणे
“प्रदोष-व्यापिनी ग्राह्या सदा नक्तव्रते तिथिः। उदयस्था सदापूज्या हरिनक्तव्रते तिथिः” इति। अत्राप्येकभक्त-न्यायेन षोडशविधभेदा उत्प्रेक्षणीयाः। मध्याह्नप्रदोष-योरेव भिन्नत्वात्। पूर्वेद्युरेव प्रदोषव्याप्तौ पूर्वतिथि-र्ग्राह्या। परेद्युरेव प्रदोषव्याप्तौ परतिथिः। उभयत्रप्रदोषव्याप्तौ परतिथिरेव तदाह जावालिः
“सदैवतिथ्योरुभयोः प्रदोषव्यापिनी तिथिः। तत्रोत्तरत्रनक्तं स्यादुभयत्रापि सायतः” इति। उभयत्रापि दिवा-रात्रौ च सा तिथिर्विद्यते यत इत्यर्थः। उभयत्र प्रदोषव्याप्त्यभावेऽपि परैव तदाह जावालिः
“अतथात्वे-परत्र स्यादस्तादर्वाक यतो हि सेति”। प्रदोषे तदभावे-ऽप्यस्तमयादर्वाग्यतः सा विद्यते ततः सा ग्राह्येत्यर्थः। अस्य च दिवारात्रव्रतत्वेन प्रदोषध्याप्तिवत्सायङ्काल-व्याप्तिरपि निर्णयहेतुर्भवतीत्यनेनाभिप्रायेणार्वागस्त या-दित्युक्तम्। दिवारात्रिव्रतत्वं च कूर्मपुराणेऽभिहितम्
“प्रदोषव्यापिनी यत्र त्रिमुहूर्त्ता यदा दिवा। तदानक्तव्रतं कुर्य्यात् स्वाध्यायस्य निषेधवत्” इति। यद्य-प्यत्र प्रदोषकालसायङ्कालौ द्वावेष प्रयोजकौ प्रतिभासेते[Page3927-a+ 38] तथापि प्रदोषव्याप्तिर्मुख्यः कल्पः। सायङ्कालव्याप्तिरनु-कल्प इति जाबालिवचनादवगम्यते। तत्र ह्यतथात्व इतिप्रदोषव्याप्त्यभावमनूद्य तादृश्यास्तिथेर्ग्राह्यत्वे अर्वागस्ता-द्यत इति हेतूपन्यासात्। ईदृशे विषये गृहस्थोऽपियतिवद्दिवा नक्तमाचरेत् तदुक्तं स्कन्दपुराणे
“प्र-दोषव्यापिनी न स्याद्दिवा नक्तं विधीयते। आत्मनोद्विगुणच्छायामतिक्रामति भास्करे। तन्नक्तं नक्तमित्या-हुर्न नक्तं निशि भोजनम्। एवं ज्ञात्वा ततो विद्वान्सायाह्ने तु भुजिक्रियाम्। कुर्य्यान्नक्तव्रती नक्तफलंभवति निश्चितमिति”। यत्तु सप्तमीभानुवासरादौसौरनक्तं विहितं तत्र पूर्वोक्तविपर्य्यासेन सायङ्काल-व्याप्तिर्मुख्यः कल्पः। प्रदोषव्याप्तिरनुकल्पः। एतदेवाभि-प्रेत्य सुमन्तुः
“त्रिमुहूर्त्तस्पृगेवाह्नि निशि वै तावतीतिथिः। तस्यां सौरं भवेन्नक्तमहन्येव तु भोजनमिति” अत्र सायंव्याप्तेर्मुख्यकालत्वात् प्रथमतो निर्देशः। प्रदोषव्याप्तेरनुकल्पत्वात् पश्चान्निर्देशः। इतरनक्तेषु तुप्रदोषव्याप्तेरनुकल्पत्वादुदाहृतकूर्मपुराणवचने सैव प्रथमंनिर्दिष्टा सायंकालव्याप्तिः पश्चान्निर्दिष्टेति विवेकः। तेष्वितरनक्तेषु प्रदोषव्यापितिथिग्रहणेऽपि भानुवासर-संक्रान्त्यादिना गृहंस्थस्यापि यदा रात्रिभोजननिषेधःतदा दिवैव नक्तं कुर्य्यात् तथा च भविष्योत्तरपुराणे
“ये त्वादित्यदिने ब्रह्मन्नक्तं कुर्वन्ति मानवाः। दिनान्तेतेऽपि भुञ्जीरन् निषेधाद्रात्रिभोजने” इति। तस्मिंश्चदिवाभोजन उत्तमोऽन्तिमो मुहूर्त्तो, मध्यम उपान्त्यः,ततः प्राचीनो जघन्यः। एवं च सत्यन्तिमभागत्रि-मुहूर्त्तवचनान्युपपद्यन्ते रात्रिभोजनेऽपि घटिका-त्रयमुत्तमः कालः। घटिकाषट्कं मध्यमः कालः एत-देवाभिप्रेत्य वचनं स्मर्य्यते
“प्रदोषोऽस्तमयादूर्द्ध्वं घटि-कात्रयमिष्यत” इति।
“त्रिमुहूर्त्तः प्रदोषः स्याद्रवावस्तंगते सतीति”। निशीधपर्य्यन्तो जघन्यः कालः।
“नक्तंप्रकुर्वीत रात्राविति” सानाग्येगाभिधानात्। असौरनक्तेषु साम्येन वैषम्येण वा दिनद्वये प्रदोषैकदेशव्याप्तौपरेद्युरेव नक्तं कार्य्यम् सायंकालस्य गौणस्य तत्तिथि-व्याप्तत्वात्। अत्राप्येकभक्तवदन्याङ्गं नक्तोपवासस्थानीयनक्तयोर्निर्णयो द्रष्टव्यः। यथोक्तलक्षणलक्षित-योरेकभक्तनक्तयोरेकस्मिन् दिने यदा प्रसक्तिस्तदा कथंकर्त्तव्यम्। न चैतादृशी प्रसक्तिरेव नास्तीति शङ्क-नीयम्। भविष्योत्तरपुराणोक्ते रथसप्तमीव्रते कदा-[Page3927-b+ 38] चित्तत्प्रसक्तेः। तथाहि तत्र तृतीयादिषु सप्तस्यन्तेषुपञ्चसु दिनेषु क्रमेणैकभक्तनक्तायाचितीपवासपारणानिविहितानि। तत्र यदा तृतीया{??}मत्रयपरिमितातत ऊर्द्धं चतुर्थी तदा भध्याह्नव्यापित्वात् तृतीयैकभक्तंतत्र प्राप्तं प्रदोषव्यापित्वाच्चतुर्थीनक्तमपि तत्रैव तथासति परस्परविरोधो दुःपरिहरः। अत्रोच्यते। एक-भक्तस्य प्राथम्यात् प्रबलत्वेन तस्मिन्मुख्यकल्प एवानुष्ठेय-स्तद्विरोधिनि तु नक्तेऽनुकल्पः। स च द्विविधःदिनान्तरामष्ठानात् कर्त्रन्तरानुष्ठानाम्। सदा चतुर्थीपरेद्युर्वृद्धा सायंकालं ध्याप्नोति तदा तस्य गौणकाल-व्यापित्वादेक एव कर्त्ता दिनभेदेन व्रतद्वयमनुतिष्ठेत्। यदा चतुर्थी सभा क्षीणा च। तदा गौणकालस्याप्त्य-सम्भवेन पूर्वेद्युरेव भार्यापुत्रादिना कर्त्रन्तरेण तन्नक्तकरणीयम्। ”
“अहःसु तिथयः पुण्याः कर्म्मामुष्ठानतीदिवा। नक्षत्रादिव्रतयोगे तु रात्रियोगो विशिष्यते” ति॰ त॰ सामान्योक्तिः उक्तविषयपरिहारेण प्रवर्त्तनीया। अस्य प्रशंसा देवीपु॰ यथा
“उपवासात् परं भैक्ष्यं भिक्षापरमयाचितम्। अया-चितात् परं नक्तं तस्मान्नक्तेन वर्त्तयेत्। देवैस्तु मुक्तंपूर्वाह्णे मध्याह्ने ऋषिभिस्तथा। पराह्णे पितृभिर्भुक्तंसन्ध्यायां गुह्यकादिभिः। सर्ववेलामतिक्रम्य नक्ते भुक्त-मभोजनम्। वामाचारे मह देव! नक्तेनैवोद्धरन्नरम्” विभुनृपस्य

३ पुत्रभेदे
“विभोरत्याञ्च पृथुषेणः तस्य नक्तआकूत्यां जज्ञे नक्तादृतिपुत्रो गयो राजर्षिप्रवरः” भाग॰

५ ।

१५ ।

४ लज्जिते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्त¦ n. (-क्तं) Night. E. नज् to be ashamed, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्त [nakta], a. [नज्-क्त] Ashamed.

क्तम् Night.

Eating only at night, as a sort of religious vow or penance-Comp. -अन्ध a. blind at night. -चर्या wandering at night. -चारिन् m.

an owl.

a cat.

a thief.

a demon, goblin, evil spirit. -भोजनम् supper. -मालः N. of a tree; स नर्मदारोधसि सीकरार्द्रैर्मरुद्भिरानर्तितनक्तमाले R.5.42.-मुखा evening.

व्रतम् fasting by day and eating at night.

any penance or religious rite observed at night.

नक्तम् [naktam], ind. At night, by night; गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तम् Me.39; Ms.6.19.

Comp. चरः any animal that goes about at night.

a fiend, demon, goblin. सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् Rāmarakṣā 3.

a thief. -चर्या wandering by night. नक्तंचर्यां दिवास्वप्नम् आलस्यं पैशुनं मदम् । अतियोगमयोगं च श्रेयसो$र्थी परित्यजेत् ॥ Mb.-चारिन् m. = नक्तचारिन् q. v. -तन a. nocturnal; इदं नक्तंतनं दाम पौष्पमेतद् दिवातनम् Bk.6.13. -दिनम् night and day. -दिनम्, -दिवम् ind. night and day. नक्तंदिनं विभुज्योभौ शीतोष्णकिरणाविव.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्त n. night RV. AV. ( f( नक्ता). only in नक्तयाSee. , and as du. with उषासा; See. स-नक्ताand नक्तो-षासा)

नक्त n. eating only at -nnight (as a sort of penance) Ya1jn5. Hcat.

नक्त m. N. of a son of पृथुVP.

नक्त m. of a son of पृथु-षेणand आकूतिBhP.

नक्त or नक्ल(?) n. (in astron. ) N. of the fifth योग(= ?).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of पृथुसेन (पृथु-ब्र्।, वि।, and वा। प्।) and father of Gaya. भा. V. १५. 6. Br. II. १४. ६८; वा. ३३. ५७; Vi. II. 1. ३८. [page२-191+ ३६]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nakta, ‘night,’ is found frequently in the Rigveda,[१] and sometimes later,[२] usually in the adverbial form naktaṃ, ‘by night’

  1. i. 13, 7;
    73, 7;
    96, 5;
    vii. 2, 6;
    x. 70, 6;
    adverbially, i. 24, 10;
    90, 7;
    v. 76, 3;
    vii. 15, 15;
    104, 17;
    viii. 96, 1.
  2. Chāndogya Upaniṣad, viii. 4, 2, adverbially, Av. vi. 128, 4;
    Śatapatha Brāhmaṇa, ii. 1, 4, 2;
    xiii. 1, 5, 5, etc.
"https://sa.wiktionary.org/w/index.php?title=नक्त&oldid=500519" इत्यस्माद् प्रतिप्राप्तम्