आवरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवरणम्, क्ली, (आङ् + वृ + ल्युट् ।) फलकं । इति हेमचन्द्रः ॥ ढाल इति भाषा । आच्छादनं । ढाका इति भाषा ॥ (यथा महाभारते, आदिपर्ब्बणि । “विचित्राणि च वासांसि प्रावारावरणानि च” । “सूर्य्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा” । इति रघुः । ५ । १३ । मनुः । ३ । १६३ । “स्रीतसां भेदको यश्च तेषाञ्चावरण रतः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवरण¦ न॰ आव्रियते देहः चैतन्यं वाऽनेन आ + वृ--करणेल्युट्। (ढाल)

१ चर्म्मफलके। वेदान्तिमतसिद्धेचैतन्यावरणे

२ अज्ञाने आवरणशक्तिशब्दे विवृतिः।

३ आच्छादनसाधनमात्रे
“तमश्रु नेत्रावरणं प्रमृज्य” रघुः
“स्फुटमिवावरणं हिममारुतैः” माघः
“लब्धान्तरासावरणेऽपि गेहे” रघुः पुरादिषु आच्छादनसाधने

४ प्राची-रादौ च यथा काश्यां सप्तावरणानि। वेडा)

५ वेष्टनेभावे ल्युट्।

६ आवृतौ”
“हृदयावरणं नित्यं कुर्य्याच्च मित्रमध्यगः” सुश्रु॰।
“स्रोतसां भेदकोयश्च तेषां चावरणेरतः” मनुः।
“सूर्य्ये तपत्यावरणाय दृष्टेः”
“तस्य सावरणदृष्टिसम्भवः” रघुः
“नलिनीदलकल्पितं स्तनावरणम्” शकु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवरण¦ n. (-णं)
1. Covering.
2. A covering, a garment.
3. A shield.
4. An outer bar or fence, a wall.
5. An obstruction.
6. Mental blindness. E. आङ् before वृ to skreen, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवरण [āvaraṇa], a. Covering, hiding, obscuring, obstructing; नेत्रावरणमश्रु R.14.71.

णम् Covering, concealing, hiding, obscuring; सूर्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा R.5.13,19.46,19.16.

Shutting, enclosing, fencing.

A covering, anything that covers or protects &c.; हस्तौ स्वौ नयति स्तनावरणताम् M.4. 14; Ś.3.21; (fig.) protection, defence; शीलमावरणं स्त्रियाः Rām.; चरित्रावरणाः स्त्रियः Chāṇ.76.

Obstruction, interruption, restraint (of bashfulness &c.); कालेनावरणात्ययात् U.1.39.

An enclosure, fence, surrounding wall; लब्धान्तरा सावरणे$पि गेहे R.16.7; Ki.5.25.

A bolt, latch.

A shield.

An armour; आक्षिप्तचापावरणेषु जालानि Ki.17.59.

(in phil.) mental blindness (Jaina). -Comp. -शक्तिः mental ignorance (which veils the real nature of things).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवरण/ आ-वरण mfn. covering , hiding , concealing Ragh.

आवरण/ आ-वरण n. the act of covering , concealing , hiding Sus3r. Ragh.

आवरण/ आ-वरण n. shutting , enclosing

आवरण/ आ-वरण n. an obstruction , interruption Mn. Sus3r. Ragh.

आवरण/ आ-वरण n. a covering , garment , cloth MBh. Kir. S3ak. Ragh.

आवरण/ आ-वरण n. anything that protects , an outer bar or fence

आवरण/ आ-वरण n. a wall

आवरण/ आ-वरण n. a shield

आवरण/ आ-वरण n. a bolt , lock MBh. R. Ragh. etc.

आवरण/ आ-वरण n. (in phil. ) mental blindness Jain.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Bharata and पाञ्चजनी. भा. V. 7. 3.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀVARAṆA : A King of Viśvakarmā's dynasty.

Genealogy. From Viṣṇu were born in the following order: Brahmā-Dharma-Prabhāsa-Viśvakarmā-Priya- vrata-Āgnīdhra-Nābhi-Ṛṣabha-Bharata-Āvaraṇa.

Bharata married the world-beauty, Pañcajanī. Five children, Sumati, Rāṣṭrabhṛt, Sudarśana, Āvaraṇa, and Dhūmraketu were born to her. (Bhāgavata, Daśama Skandha).


_______________________________
*6th word in right half of page 95 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आवरण&oldid=491361" इत्यस्माद् प्रतिप्राप्तम्