स्थिति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थितिः, स्त्री, (स्था + क्तिन् ।) न्याय्यपथस्थितिः । तत्पर्य्यायः । संस्था २ मर्य्यादा ३ धारणा ४ । इति क्षत्त्रियवर्गे अमरः । २ । ८ । २६ ॥ संस्थितिः ५ । इति शब्दरत्नावली ॥ (यथा, कुमारे । १ । १८ । “स मानसों मेरुसखः पितॄणां कन्यां कुलस्य स्थितये स्थितिज्ञः मेनां मुनीनामपि माननीया- मात्मानुरूपां विधिनोपयेमे ॥”) अवस्थानम् । तत्पर्य्यायः । आस्या २ आसना ३ । इति सङ्कीर्णवर्गे अमरः । ३ । २ । २१ ॥ (यथा, रघुः । १ । ८९ । “प्रस्थितायां प्रतिष्ठेथाः स्थितायां स्थिति- माचरेः ॥”) सीमा । इति मेदिनी ॥ * ॥ (नियमः । यथा, महाभारते । ३ । १३१ । २० । “श्येनः कपोतानत्तीति स्थितिरेषा सनातनी । मा राजन् सारमज्ञात्वा कदलीस्कन्धमासजः ॥”) द्रव्यविशेषे स्थितिनिषेधो यथा, -- “नास्थिभस्मकपालानि न केशान् वा कथञ्चन । तुषाङ्गारकविष्ठानामधितिष्ठेत् कदाचन ॥ इति कौर्म्मे उपविभागे । १६ । ७९ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थिति स्त्री।

मर्यादा

समानार्थक:संस्था,मर्यादा,धारणा,स्थिति,काष्ठा,प्रमाण,सन्धा,वेला

2।8।26।1।6

शिष्टिश्चाज्ञा च संस्था तु मर्यादा धारणा स्थितिः। आगोऽपराधो मन्तुश्च समे तूद्दानबन्धने॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

स्थिति स्त्री।

आसनम्

समानार्थक:पीठ,आसन,आस्या,आसना,स्थिति,औशीर

3।2।21।2।5

संक्षेपणं समसनं पर्यवस्था विरोधनम्. परिसर्या परीसारः स्यादास्यात्वासना स्थितिः॥

सम्बन्धि1 : मनुष्यः

 : व्रतीनामासनम्, राजासनम्, पीठाद्यासनम्

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थिति¦ स्त्री स्था--क्तिन्।

१ मर्य्यादायां मेदि॰

२ न्याय्यपथाव-स्थाने अमरः।

३ स्थाने च। स्थानभेदे स्थितिनिषेधो यथा
“नास्थिभस्मकपालानि न केशान् वा कथञ्चन। तुषा-ङ्गारकविष्ठाद्यं नाधितिष्ठेत् कदाचन” कौर्मपु॰

१५ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थिति¦ f. (-तिः)
1. Stay, staying, being fixed or stationary.
2. Correct- ness of conduct, continuance in the path of duty.
3. Limit, boun- dary, term.
4. Stop, cessation, pause.
5. Determination, order, decree.
6. Honour, dignity.
7. Duration of an eclipse, (in astronomy.)
8. Stay, residence.
9. Continuance in one state, stopping.
10. Any situation, state, position.
11. Natural state, [Page813-a+ 60] habit.
12. Good condition, welfare.
13. High station, rank.
14. Consistency.
15. Establishment of good order, (in a government.)
16. Settled rule, axiom, maxim.
17. Inertia, resistance to motion, (in phil.)
18. One of the three states through which the system of created things has to pass, viz.:--that of preservation. E. ष्ठा to stay or stand, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थितिः [sthitiḥ], f. [स्था-क्तिन्]

Standing, remaining, staying, abiding, living, stay, residence; स्थितिं नो र दध्याः क्षणमपि मदान्धेक्षण सखे Bv.1.52; रक्षोगृहे स्थितिर्मूलमग्निशुद्धौ त्वनिश्चयः U.1.6.

Stopping, standing still, continuance in one state; प्रस्थितायां प्रतिष्ठेथाः स्थितायां स्थितिमाचरेः R.1.89.

Remaining stationary, fixity, steadiness, firmness, steady application or devotion; मम भूयात् परमात्मनि स्थितिः Bv.4.23; Māl.5.22.

A state, position, situation, condition; एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति Bg.2.72.

Natural state, nature, habit; सपर्वतावनां कृत्स्नां व्यथयिष्यामि ते स्थितिम् Rām.7.98.1; अथ वा स्थितिरियं मन्दमतीनाम् H.4.

Stability, permanence, perpetuation, continuance; वंशस्थितेरधिगमान्महति प्रमोदे V.5.15; कन्यां कुलस्य स्थितये स्थितिज्ञः Ku.1.18; Mv.7.3; R.3.27.

Correctness of conduct, steadfastness in the path of duty, decorum, duty, moral rectitude, propriety; अमंस्त चानेन परार्ध्यजन्मना स्थितेरभेत्ता स्थितिमन्तमन्वयम् R.3.27;11.65;12.31; कन्यां कुलस्य स्थितये स्थितिज्ञः (विधिनोपयेमे) Ku.1.18; Ś.5.1.

Maintenance of discipline, establishment of good order (in a state); स्थित्यै दण्डयतो दण्ड्यान् R.1.25.

Rank, dignity, high station or rank.

Maintenance, sustenance; जग्धार्धैर्नवसल्लकीकिसलयैरस्याः स्थितिं कल्पयन् Māl.9.32; R.5.9.

Continuance in life, preservation (one of the three states of human beings); सर्गस्थितिप्रत्यवहारहेतुः R.2.44; Ku.2.6.

Cessation, pause, stop, restriction; नासां कश्चिदगम्योस्ति नासां च वयसि स्थितिः Pt.1.143.

Wellbeing, welfare.

Consistency.

A settled rule, ordinance, decree, an axiom or maxim; अबान्धवं शवं चैव निर्हरेयुरिति स्थितिः Ms.1.55.

Settled determination.

Term, limit, boundary.

Inertia, resistance to motion.

Duration of an eclipse.

Regard, consideration, account; नासां च वयसि स्थितिः Pt.1.143.-Comp. -ज्ञ a. knowing the bounds of morality; कन्यां कुलस्य स्थितये स्थितिज्ञः Ku.1.18. -पद् the epithet of Viṣṇu; पादेषु सर्वभूतानि पुंसः स्थितिपदो विदुः Bhāg.2.6.18.-पदम् the proper basin (for flow), the right path;-अपामुद्वृत्तानां निजमुपदिशन्त्या स्थितिपदम् Mu.3.8. -भिद् a. violating the bounds of morality. -मार्गः the way to compose (the mind); मनसश्च स्थितिमार्गमाललम्बे Bu. Ch. 5.9. -स्थापक a. fixing in the original position, having the power of restoring to a previous state, having elastic properties. (-कः) elasticity, capability of recovering the former position.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थिति f. standing upright or firmly , not falling Ka1vya7d.

स्थिति f. standing , staying , remaining , abiding , stay , residence , sojourn in or on or at( loc. or comp. ; स्थितिं-कृor वि-1. धाor ग्रह्or भज्, " to make a stay " , " take up one's abode ") Ka1v. Katha1s. etc.

स्थिति f. staying or remaining or being in any state or condition(See. राज्य-स्थ्)

स्थिति f. continuance in being , maintenance of life , continued existence (the 2nd of the three states of all created things , the 1st being उत्पत्ति, " coming into existence " , and the 3rd लय, " dissolution ") , permanence , duration S3vetUp. R. Ka1lid. BhP. Sarvad.

स्थिति f. duration of life Ma1rkP.

स्थिति f. (in astron. ) duration of an eclipse Su1ryas.

स्थिति f. continued existence in any place MBh. Sa1h.

स्थिति f. that which continually exists , the world , earth BhP.

स्थिति f. any situation or state or position or abode Ka1v. Pan5cat. Katha1s.

स्थिति f. station , high position , rank Mn. Ya1jn5. Bhag. etc.

स्थिति f. maintenance , sustenance Ma1lati1m.

स्थिति f. settled rule , fixed decision , ordinance , decree , axiom , maxim S3Br. etc.

स्थिति f. maintenance of discipline , establishment of good order (in a state etc. ) Ragh.

स्थिति f. continuance or steadfastness in the path of duty , virtuous conduct , steadiness , rectitude , propriety MBh. R. Ragh.

स्थिति f. constancy , perseverance Bhag. Sarvad.

स्थिति f. devotion or addiction to , intentness on( loc. ) MBh. R.

स्थिति f. firm persuasion or opinion , conviction Ya1jn5. Ka1m.

स्थिति f. settled practice , institution , custom , usage Katha1s. Ra1jat.

स्थिति f. settled boundary or bounds ( esp. of morality e.g. स्थितिम्-भिद्, " to transgress the bounds of -mmorality ") , term , limit R. Ka1lid. Bhat2t2.

स्थिति f. standing still , stopping , halting( स्थितिम् आ-चर्, " to remain standing ") Ragh. Ra1jat. Sus3r.

स्थिति f. standing-place , halting-place , stand or place or fixed abode S3Br. Mn. Ra1jat.

स्थिति f. resistance to motion , inertia (in phil. )

स्थिति f. fixedness , immobility , stability Ragh. BhP.

स्थिति f. depositing , laying down Ra1jat. Katha1s.

स्थिति f. form , shape Ma1rkP.

स्थिति f. manner of acting , procedure , behaviour , conduct Mn. S3is3. Hit.

स्थिति f. occurrence MBh.

स्थिति f. regard or consideration for( loc. ) Pan5cat. v.l.

स्थिति f. (in Vedic gram.) the standing of a word by itself( i.e. without the particle इति; See. स्थित).

"https://sa.wiktionary.org/w/index.php?title=स्थिति&oldid=505854" इत्यस्माद् प्रतिप्राप्तम्