जीवन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवनम्, क्ली, (जीव्यतेऽनेनेति । जीव + करणे ल्युट् ।) वृत्तिः । (यथा, भागवते । १ । १३ । ४४ । “अहस्तानि सहस्तानामपदानि चतुष्पदाम् । फल्गूनि तत्र महतां जीवो जीवस्य जीवनम् ॥” “जीवनं जीविकेति ॥” तट्टीकायां श्रीधरस्वामी ॥) जलम् । (यथा, आर्य्यासप्तशत्याम् । ४६३ । “यमुनाया इव तस्याः सखि ! मलिनं जीवनं मन्ये ॥” जीव + भावे ल्युट् ।) प्राणधारणम् । इति मेदिनी । ने, ६९ ॥ (यथा, हटयोगप्रदी- पिकायाम् । २ । ३ । “यावद्वायुः स्थितो देहे तावज्जीवनमुच्यते ॥” “प्राणान् हन्ति जगत्प्राणो जीवनं हन्ति जीवनम् । किमाश्चर्य्यं क्षारभूमौ प्राणदा यमदूतिका ॥” इत्युद्भटः ॥) हैयङ्गवीनम् । इति शब्दचन्द्रिका ॥ मज्जा । इति राजनिर्घण्टः ॥ (गङ्गा । यथा, काशी- खण्डे । २९ । ६५ । “जीवनं जीवनप्राणा जगज्ज्येष्ठा जगन्मयी ॥”)

जीवनः, पुं, (जीवयति सेवनादिना । जीव + कर्त्तरि ल्युः ।) जीवकौषधम् । वातः । इति राजनिर्घण्टः ॥ क्षुद्रफलकवृक्षः । इति शब्द- चन्द्रिका ॥ पुत्त्रः । इति हेमचन्द्रः ॥ (सर्व्वान् प्राणरूपेण जीवयतीति । जीव + णिच् + कर्त्तरि ल्युः । विष्णुः । यथा, महाभारते । १३ । १४९ । ११२ । “वीरहा रक्षणः सन्तो जीबनः पर्य्यवस्थितः ॥” शिवः । महाभारते । १३ । १७ । १२१ । “निर्जीवो जीवनो मन्त्रः शुभाज्ञो बहुकर्कशः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवन नपुं।

जलम्

समानार्थक:अप्,वार्,वारि,सलिल,कमल,जल,पयस्,कीलाल,अमृत,जीवन,भुवन,वन,कबन्ध,उदक,पाथ,पुष्कर,सर्वतोमुख,अम्भस्,अर्णस्,तोय,पानीय,नीर,क्षीर,अम्बु,शम्बर,मेघपुष्प,घनरस,कम्,गो,काण्ड,घृत,इरा,कुश,विष

1।10।3।2।4

आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम्. पयः कीलालममृतं जीवनं भुवनं वनम्.।

अवयव : जलकणः,मलिनजलम्

वैशिष्ट्यवत् : निर्मलः

 : जलविकारः, मलिनजलम्, अर्घ्यार्थजलम्, पाद्यजलम्, शुण्डानिर्गतजलम्, ऋषिजुष्टजलम्, अब्ध्यम्बुविकृतिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

जीवन नपुं।

जीवनोपायः

समानार्थक:आजीव,जीविका,वार्ता,वृत्ति,वर्तन,जीवन

2।9।1।2।6

ऊरव्या ऊरुजा अर्या वैश्या भूमिस्पृशो विशः। आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने॥

 : परचित्तानुवर्त्तनम्, कर्षणम्, तण्डुलादियाचितः, वाणिज्यम्, ऋणसम्बन्धिकालान्तरद्रव्येण_लोकजीविका

पदार्थ-विभागः : वृत्तिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवन¦ m. (-नः)
1. A plant, commonly Jiuti, (Odina wodier.)
2. A son.
3. A living being, an animal. f. (-ना or -नी) A plant, commonly Jiyati: see जीवन्ती। f. (-नी)
1. Jasmin.
2. giving life. n. (-नं)
1. Life, existence.
2. Livelihood, profession.
3. Water.
4. Butter of new one day-old milk.
5. Marrow.
6. Wind. E. जीव् to live, affix ल्यु or करणे वा भावे ल्युट्। |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवन [jīvana], a. (-नी f.) [जीव् भावे ल्युट्] Enlivening, giving life.

नः A living being.

Wind.

A son.

The Supreme Being; बीजानां प्रभव नमो$स्तु जीवनाय Ki.18. 39.

नम् Life, existence; (fig. also) त्वमसि मम भूषणं त्वमसि मम जीवनम् Gīt.1.

The principle of life, vital energy; Bg.7.9.

Water; बीजानां प्रभव नमो$स्तु जीव- नाय Ki.18.39; or जीवनं जीवनं (life) हन्ति प्राणान् हन्ति समी- रणः Udb.

Livelihood, profession, means of existence (fig. also); Ms.11.77; विदुषां जीवनं मूर्खः H.3.33.

Butter made from milk one day old.

Marrow.

Enlivening, making alive. -Comp. -अन्तः death. -आघातम् poison.

आवासः 'residing in water', epithet of Varuṇa, the regent of water.

the body. -उपायः livelihood.

ओषधम् elixir of life.

a life-giving medicine. -पञ्चमूलानि (Āyurveda) The five medicinal herbs called वीरा, जीवन्ती, गुरुशतावरी, जीवक and ऋषभक.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवन mf( ई)n. vivifying , giving life , enlivening S3Br. ii , 3 , i , 10 MBh. (said of wind , the sun , etc. ; of शिव, xiii , 1236 ) BhP. x Katha1s.

जीवन m. a living being W.

जीवन m. wind L.

जीवन m. a son L.

जीवन m. the plant क्षुद्रफलकL.

जीवन m. the plant जीवकL.

जीवन m. N. of the author of मानस-नयन

जीवन n. life RV. i , 48 , 10 ; x , 161 , 1 AV. S3Br. ix etc.

जीवन n. manner of living TS. vi , 1 , 9 , 4

जीवन n. living by( instr. or in comp. ) , livelihood , means of living Mn. Ya1jn5. iii MBh. etc.

जीवन n. enlivening , making alive R. vi , 105 Katha1s. lxxvi , 25 Asht2a1n3g.

जीवन n. enlivening a magical formula Sarvad. xv , 254 and 256

जीवन n. " life-giving element " , water BhP. x , 20 , 6 Ra1jat. v , 416

जीवन n. fresh butter L.

जीवन n. milk Gal.

जीवन n. marrow L.

"https://sa.wiktionary.org/w/index.php?title=जीवन&oldid=499759" इत्यस्माद् प्रतिप्राप्तम्