सामग्री पर जाएँ

जीवन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवनम्, क्ली, (जीव्यतेऽनेनेति । जीव + करणे ल्युट् ।) वृत्तिः । (यथा, भागवते । १ । १३ । ४४ । “अहस्तानि सहस्तानामपदानि चतुष्पदाम् । फल्गूनि तत्र महतां जीवो जीवस्य जीवनम् ॥” “जीवनं जीविकेति ॥” तट्टीकायां श्रीधरस्वामी ॥) जलम् । (यथा, आर्य्यासप्तशत्याम् । ४६३ । “यमुनाया इव तस्याः सखि ! मलिनं जीवनं मन्ये ॥” जीव + भावे ल्युट् ।) प्राणधारणम् । इति मेदिनी । ने, ६९ ॥ (यथा, हटयोगप्रदी- पिकायाम् । २ । ३ । “यावद्वायुः स्थितो देहे तावज्जीवनमुच्यते ॥” “प्राणान् हन्ति जगत्प्राणो जीवनं हन्ति जीवनम् । किमाश्चर्य्यं क्षारभूमौ प्राणदा यमदूतिका ॥” इत्युद्भटः ॥) हैयङ्गवीनम् । इति शब्दचन्द्रिका ॥ मज्जा । इति राजनिर्घण्टः ॥ (गङ्गा । यथा, काशी- खण्डे । २९ । ६५ । “जीवनं जीवनप्राणा जगज्ज्येष्ठा जगन्मयी ॥”)

जीवनः, पुं, (जीवयति सेवनादिना । जीव + कर्त्तरि ल्युः ।) जीवकौषधम् । वातः । इति राजनिर्घण्टः ॥ क्षुद्रफलकवृक्षः । इति शब्द- चन्द्रिका ॥ पुत्त्रः । इति हेमचन्द्रः ॥ (सर्व्वान् प्राणरूपेण जीवयतीति । जीव + णिच् + कर्त्तरि ल्युः । विष्णुः । यथा, महाभारते । १३ । १४९ । ११२ । “वीरहा रक्षणः सन्तो जीबनः पर्य्यवस्थितः ॥” शिवः । महाभारते । १३ । १७ । १२१ । “निर्जीवो जीवनो मन्त्रः शुभाज्ञो बहुकर्कशः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवन नपुं।

जलम्

समानार्थक:अप्,वार्,वारि,सलिल,कमल,जल,पयस्,कीलाल,अमृत,जीवन,भुवन,वन,कबन्ध,उदक,पाथ,पुष्कर,सर्वतोमुख,अम्भस्,अर्णस्,तोय,पानीय,नीर,क्षीर,अम्बु,शम्बर,मेघपुष्प,घनरस,कम्,गो,काण्ड,घृत,इरा,कुश,विष

1।10।3।2।4

आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम्. पयः कीलालममृतं जीवनं भुवनं वनम्.।

अवयव : जलकणः,मलिनजलम्

वैशिष्ट्यवत् : निर्मलः

 : जलविकारः, मलिनजलम्, अर्घ्यार्थजलम्, पाद्यजलम्, शुण्डानिर्गतजलम्, ऋषिजुष्टजलम्, अब्ध्यम्बुविकृतिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

जीवन नपुं।

जीवनोपायः

समानार्थक:आजीव,जीविका,वार्ता,वृत्ति,वर्तन,जीवन

2।9।1।2।6

ऊरव्या ऊरुजा अर्या वैश्या भूमिस्पृशो विशः। आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने॥

 : परचित्तानुवर्त्तनम्, कर्षणम्, तण्डुलादियाचितः, वाणिज्यम्, ऋणसम्बन्धिकालान्तरद्रव्येण_लोकजीविका

पदार्थ-विभागः : वृत्तिः

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवन¦ m. (-नः)
1. A plant, commonly Jiuti, (Odina wodier.)
2. A son.
3. A living being, an animal. f. (-ना or -नी) A plant, commonly Jiyati: see जीवन्ती। f. (-नी)
1. Jasmin.
2. giving life. n. (-नं)
1. Life, existence.
2. Livelihood, profession.
3. Water.
4. Butter of new one day-old milk.
5. Marrow.
6. Wind. E. जीव् to live, affix ल्यु or करणे वा भावे ल्युट्। |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवन [jīvana], a. (-नी f.) [जीव् भावे ल्युट्] Enlivening, giving life.

नः A living being.

Wind.

A son.

The Supreme Being; बीजानां प्रभव नमो$स्तु जीवनाय Ki.18. 39.

नम् Life, existence; (fig. also) त्वमसि मम भूषणं त्वमसि मम जीवनम् Gīt.1.

The principle of life, vital energy; Bg.7.9.

Water; बीजानां प्रभव नमो$स्तु जीव- नाय Ki.18.39; or जीवनं जीवनं (life) हन्ति प्राणान् हन्ति समी- रणः Udb.

Livelihood, profession, means of existence (fig. also); Ms.11.77; विदुषां जीवनं मूर्खः H.3.33.

Butter made from milk one day old.

Marrow.

Enlivening, making alive. -Comp. -अन्तः death. -आघातम् poison.

आवासः 'residing in water', epithet of Varuṇa, the regent of water.

the body. -उपायः livelihood.

ओषधम् elixir of life.

a life-giving medicine. -पञ्चमूलानि (Āyurveda) The five medicinal herbs called वीरा, जीवन्ती, गुरुशतावरी, जीवक and ऋषभक.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवन mf( ई)n. vivifying , giving life , enlivening S3Br. ii , 3 , i , 10 MBh. (said of wind , the sun , etc. ; of शिव, xiii , 1236 ) BhP. x Katha1s.

जीवन m. a living being W.

जीवन m. wind L.

जीवन m. a son L.

जीवन m. the plant क्षुद्रफलकL.

जीवन m. the plant जीवकL.

जीवन m. N. of the author of मानस-नयन

जीवन n. life RV. i , 48 , 10 ; x , 161 , 1 AV. S3Br. ix etc.

जीवन n. manner of living TS. vi , 1 , 9 , 4

जीवन n. living by( instr. or in comp. ) , livelihood , means of living Mn. Ya1jn5. iii MBh. etc.

जीवन n. enlivening , making alive R. vi , 105 Katha1s. lxxvi , 25 Asht2a1n3g.

जीवन n. enlivening a magical formula Sarvad. xv , 254 and 256

जीवन n. " life-giving element " , water BhP. x , 20 , 6 Ra1jat. v , 416

जीवन n. fresh butter L.

जीवन n. milk Gal.

जीवन n. marrow L.

"https://sa.wiktionary.org/w/index.php?title=जीवन&oldid=499759" इत्यस्माद् प्रतिप्राप्तम्