संघर्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संघर्ष¦ पु॰ सम् + घृष--घञ्।

१ अन्योन्यदृढसंयोगे

२ स्पर्द्धायां

३ संमर्दने च शब्दर॰ वा ङ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संघर्षः [saṅgharṣḥ], 1 Rubbing together, friction; तयोर्भुजविनिष्पेषात् संघर्षेणोरसोस्तथा Mb.3.39.6.

Grinding, trituration.

Collision, clash; कृष्णमायाविमूढानां संघर्षः सुमहानभूत् Bhāg. 11.3.13.

Emulation, rivalry, contest for superiority; पुष्पमासे हि तरवः संघर्षादिव पुष्पिताः Rām.4.1.91; तस्याश्च मम च कस्मिंश्चित् संघर्षे Dk.; नाट्याचार्ययोर्महान् ज्ञानसंघर्षो जातः M.1.

Envy, jealousy.

Gliding, gently flowing.

Enmity, hostility; क्षत्रं स्वर्गं कथं गच्छेच्छस्त्रपूत- मिति प्रभो । संघर्षजननस्तस्मात् कन्यागर्भो विनिर्मितः ॥ Mb. 12.2.4.

Sexual excitement; Mb.15.3.22. -र्षा Liquid lac.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संघर्ष/ सं-घर्ष m. rubbing together , friction MBh. Ka1v. etc.

संघर्ष/ सं-घर्ष m. mutual attrition , rivalry , envy , jealousy in regard to( acc. with प्रतिor comp. ) ib.

संघर्ष/ सं-घर्ष m. sexual excitement MBh. ( B. ) xv , 840 ( C. संहर्ष)

संघर्ष/ सं-घर्ष m. going gently , gliding(= सं-सर्प) L.

"https://sa.wiktionary.org/w/index.php?title=संघर्ष&oldid=367805" इत्यस्माद् प्रतिप्राप्तम्