शाप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शापः, पुं, (शपनमिमि । शप + घञ् ।) आक्रोशः । (यथा, रघुः । ५ । ५६ । “संमोचितः सत्त्ववता त्वयाहं शापाच्चिरप्रार्थितदर्शनेन ॥”) दिव्यम् । इति मेदिनी ॥ आद्यस्य पर्य्यायः । अकरणिः २ । इत्यमरः ॥ अजीवनिः ३ अजननिः ४ अवग्रहः ५ निग्रहः ६ । इति भरतः ॥ अभिसम्पातः ७ । इति ग्रन्थान्तरम् ॥ शेषस्य पर्य्यायः । शपनम् २ शपथः ३ । इत्य- मरः ॥ मिथ्यानिरसनम् ४ । इति शब्दरत्ना- वली ॥ (उपद्रवः । यथा, रामायणे । १ । २६ । ३५ । “उवास रजनीं तत्र ताडकाया वने सुखम् । मुक्तशापं वनं तच्च तस्मिन्नेव तदाहनि । रमणीयं विबभ्राज यथा चैत्ररथं वनम् ॥” “मुक्तशापं अपगतोपद्रवम् ।” इति तट्टीका ॥ जलम् । यथा, ऋग्वेदे । १० । २८ । ४ । “प्रतीपं शापं नद्यो वहन्ति ।” “नद्यो गङ्गाद्याः सरितः प्रतीपं प्रतिकूलं शापं उदकं वहन्ति ।” इति तद्भाष्ये सायणः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाप पुं।

शापवचनम्

समानार्थक:शाप,आक्रोश,दुरेषणा,आक्रोशन,अभीषङ्ग,अभिषङ्ग,परिग्रह

1।6।17।2।4

सुप्रलापः सुवचनमपलापस्तु निह्नवः। चोद्यमाक्षेपाभियोगौ शापाक्रोशौ दुरेषणा॥ अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्या विकत्थनम्. सन्देशवाग्वाचिकं स्याद्वाग्भेदास्तु त्रिषूत्तरे॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाप¦ पु॰ शप--घञ्। (अनिष्टं भूयादित्येवम्)

१ आक्रोशरूपे

२ शपथे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाप¦ m. (-पः)
1. Oath, affirmation by oath or ordeal.
2. Curse, impreca- tion.
3. Abuse. E. शप् to swear, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शापः [śāpḥ], [शप्-घञ्]

A curse, an imprecation, anathema; शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः Me.1,92; R. 1.78;5.56,59;11.14.

An oath, asseveration.

Abuse, calumny.

An interdiction, a ban.

Trouble, disturbance (उपद्रव); मुक्तशापं वनं तच्च तस्मिन्नेव तदाहनि Rām.1.26.35. -Comp. -अन्तः, -अवसानम्, -निवृत्तिः f. the end of a curse; शापान्तो मे भुजगशयना- दुत्थिते शार्ङ्गपाणौ Me.112; R.8.82. -अम्बु, -उदकम् water used in formularies of cursing. -अस्त्रः 'having a curse for a weapon', a sage, saint; त्राणाभावे हि शापास्त्राः कुर्वन्ति तपसो व्ययम् R.15.3. -उत्सर्गः the utterance of a curse. -उद्धारः, -मुक्तिः f., -मोक्षः release or deliverance from a curse. -ग्रस्त a. labouring under a curse.-प्रदानम् uttering of a curse. -मुक्त a. released from a curse. -यन्त्रित a. restrained by a curse.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाप m. ( ifc. f( आ). ; fr. शप्)a curse , malediction , abuse , oath , imprecation , ban , interdiction( acc. with वच्, दा, प्र-यम्, न्य्-अस्, वि-सृज्, आ-दिश्, " to pronounce or utter a curse on any one " , with dat. gen. loc. , or acc. with प्रति) MBh. Ka1v. etc.

शाप m. (of doubtful derivation) floating wood or other substances RV. AV.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of the first सावर्ण Manu. Br. IV. 1. ६४.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śāpa in the Rigveda[१] and later[२] denotes the ‘drift’ brought down by streams, possibly conceived as the ‘curse’ of the waters.[३]

  1. vii. 18, 5;
    x. 28, 4.
  2. Av. iii. 24, 3;
    Śāṅkhāyana Āraṇyaka, xii. 11.
  3. Cf. Geldner, Rigveda, Glossar, 178;
    Vedische Studien, 3, 184, 185.
"https://sa.wiktionary.org/w/index.php?title=शाप&oldid=504861" इत्यस्माद् प्रतिप्राप्तम्