भ्रातृ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्राता, [ऋ] पुं, (भ्राजते इति । भ्राज + “नप्तृ- नेष्टृत्वष्टृहोत्रिति । उणा० । २ । ९६ । इति तृन् । निपात्यते च ।) एकगर्भजातः । “भाइ” इति भाषा । तत्पर्य्यायः । सहोदरः २ समानोदर्य्यः ३ सोदर्य्यः ४ सगर्भः ५ सहजः ६ सोदरः ७ । इति हेमचन्द्रः ॥ पितरि मृते ज्येष्ठभ्रातुः पितृतुल्यत्वम् । यथा, -- “ज्येष्ठो भ्राता पितृतुल्यो मृते पितरि शौनक ! । सर्व्वेषां स पिता हि स्यात् सर्व्वेषामनुपालकः ॥ कनिष्ठस्तेषु सर्व्वेषु समत्वेनानुवर्त्तते । समोपभोगजीवेषु यथैव तनयस्तथा ॥” इति गारुडे ११४ अध्यायः ॥ तस्य भार्य्याहरणे तस्मै दायादाने च दोषो यथा, ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५६ अध्याये । “भ्रातृजायापहारी च मातृगामी भवेन्नरः । ब्रह्महत्यासहस्रञ्च लभते नात्रसंशयः ॥ स याति कुम्भीपाकञ्च यावच्चन्द्रदिवाकरौ । तस्मादुर्त्तीर्य्य पापी च विष्ठायां जायते कृमिः ॥ वर्षकोटिसहस्राणि तत्र स्थित्वा च पातकी । ततो भवेन्महापापी वर्षकोटिसहस्रकम् ॥ पुंश्चलीयोनिगर्भे च कृमिश्चैव पुरन्दर ! । गृघ्रः कोटिसहस्राणि शतजन्मानि कुक्कुरः । भ्रातृजायापहरणात् शतजन्मानि शूकरः ॥” “यो ददाति न दायञ्च बलिष्ठो दुर्ब्बलाय च । स याति कुम्भीपाकञ्च यावच्चन्द्रदिवाकरौ ॥ भ्रातुरन्वेषणे भ्राता न गच्छेत् । यथा, -- नारद उवाच । “हे हर्य्यश्वा महावीर्य्याः प्रजा यूयं करिष्यथ । ईदृशो लक्ष्यते यत्नो भवतां श्रूयतामिदम् ॥ वालिशा वत यूयं ये नास्या जानीत वै भुवः । अन्तरूर्द्धमधश्चैव कथं स्रक्ष्यथ वै प्रजाः ॥ ऊर्द्ध्वं तिर्य्यगधश्चैव यदाप्रतिहता गतिः । तदा कस्माद्भुवो नान्तं सर्व्वे द्रक्ष्यथ वालिशाः ॥ ते तु तद्वचनं श्रुत्वा प्रयाताः सर्व्वतो दिशम् । अद्यापि न निवर्त्तन्ते समुद्रेभ्य इवापगाः ॥ हर्य्यश्वेष्वथ नष्टेषु दक्षः प्राचेतसः पुनः । वैरिण्यामथ पुत्त्राणां सहस्रमसृजद्विभुः ॥ विवर्द्धयिषवस्ते तु सवलाश्वाः प्रजाः पुनः । पूर्ब्बोक्तं वचनं ब्रह्मन्नारदेन प्रचोदिताः ॥ अन्योन्यमूचुस्ते सर्व्वे सम्यगाह महामुनिः । भ्रातॄणां पदवी चैव गन्तव्या नात्र संशयः ॥ ज्ञात्वा प्रमाणं पृथ्य्वास्तु प्रजाः स्रक्ष्यामहे पुनः । तेऽपि तेनैव मार्गेण प्रयाताः सर्व्वतो दिशम् । अद्यापि न निवर्त्तन्ते समुद्रेम्य इवापगाः ॥ ततः प्रभृति वै भ्राता भ्रातुरन्वेषणे द्विज ! । प्रयातो नश्यति तथा तन्न कार्य्यं विजानता ॥” इति विष्णुपुराणे १ अंशे १६ अध्यायः ॥ अपि च, मात्स्ये ५ अध्याये । “ततः प्रभृति न भ्रातुः कनीयान् मार्गमिच्छति । अन्विषन् दुःखमाप्नीति तेन तं परिवर्जयेत् ॥” ज्येष्ठभ्रात्त्रादेर्गुरुत्वं यथा, -- “उपाध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः । मातुलः श्वशुरस्त्राता मातामहपितामहौ । बन्धुर्ज्येष्ठः पितृव्यश्च पुंस्येते गुरवः स्मृताः ॥” इति कौर्म्मे उपविभागे ११ अध्यायः ॥ विभक्तानां तेषां धर्म्मवृद्धिर्यथा, -- व्यासः । “भ्रातॄणां जीवतोः पित्रोः सहवासो विधीयते । तदभावे विभक्तानां धर्म्मस्तेषां विवर्द्धते ॥ भ्रातॄणां यस्तु नेहेत धनं शक्तः स्वकर्म्मणा । स निर्भाज्यः स्वकादंशात् किञ्चिद्दत्त्वोप- जीवनम् ॥” ज्येष्ठभ्रातृप्रशंसा यथा, -- “बिभृयाद्वेच्छतः सर्व्वान् ज्येष्ठो भ्राता यथा पिता । भ्राता शक्तः कनिष्ठो वा शक्त्यपेक्षा कुले स्थितिः ॥ कुटुम्बार्थेषु चोद्युक्तस्तत् कार्य्यं कुरुते तु यः । स भ्रातृभिर्बृंहणीयो ग्रासाच्छादनवाहनैः ॥ अन्योन्यभेदो भ्रातॄणां सुहृदां वा बलान्तक ! । भवत्यानन्दकृद्देव ! द्बिषतां नात्र संशयः ॥” * ॥ भ्रातृसंस्कारस्यावश्यकत्वम् । यथा, नारदः । “येषान्तु न कृताः पित्रा संस्कारविधयः क्रमात् । कर्त्तव्या भ्रातृभिस्तेषां पैतृकादेव तद्धनात् ॥ अविद्यमाने पित्रर्थे स्वांशादुद्धृत्य वा पुनः । अवश्यकार्य्याः संस्कारा भ्रातृभिः पूर्ब्बसंस्कृतैः ॥” विभक्तानां तेषां साक्षित्वादि यथा, -- “साक्षित्वं प्रतिभाव्यञ्च दानं ग्रहणमेव च । विभक्ता भ्रातरः कुर्य्युर्नाविभक्ताः परस्परम् ॥” इति दायतत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रातृ¦ पु॰ भ्राज--तृच् पृषो॰। एकपितृजाते (भाइ) इतिख्याते पदार्थे तस्य स्वस्ना सहोक्तौ एक॰।

२ भ्रातृ-भगिन्योः द्वि॰ व॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रातृ¦ m. (-ता)
1. A brother, a uterine brother.
2. A relative.
3. A term of friendly address. Dual only, (-री) Brother and sister. E. भ्राज् to shine, Una4di aff. तृच्, and the radical final rejected.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रातृ [bhrātṛ], m. [भ्राज्-तृच् पृषो˚; cf. Uṇ.2.96.]

A brother.

An intimate friend or relation.

A near relative in general.

A term of friendly address (my good friend); भ्रातः कष्टमहो Bh.3.37;2.34; तत्त्वं चिन्तय तदिदं भ्रातः Moha M.3. -Dual. A brother and sister. [cf. L. frater; Zend bratar, Eng. brother.]-Comp. -गन्धि, -गन्धिक a. having only the name of a brother, a brother in mere name. -गन्धिकः, -गन्धिन्m. a brother in mere name; गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम् Rām.4.12.13. -जः a brother's son.-जाया (also भ्रातुर्जाया) a brother's wife, a sister-in-law; अव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् Me.1. -दत्तम् property given by a brother to a sister at the time of her marriage; मातृकं भ्रातृदत्तं वा स्तेना स्याद्यदि तं हरेत् Ms.9.92.-द्वितीया the second day of the bright half of Kārtika (when sisters invite their brothers to their houses and entertain them, who in their turn give them presents; the day seems to have been so called on account of Yamunā having entertained her brother Yama on that day; cf. यमद्वितीया). -पुत्रः (also भ्रातुष्पुत्रः) a brother's son. (-त्री) a niece. -वधूः a brother's wife. -भगिन्यौ a brother and sister. -श्वशुरः elder brother of the husband. -हत्या fratricide.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रातृ m. (connection with भृdoubtful)a brother(often used to designate a near relative or an intimate friend , esp. as a term of friendly address) RV. etc. etc. ; du. brother and sister Pa1n2. 1-2 , 68. [ cf. Zd. bra1tar ; Gk. ? etc. ; Lat. frater ; Lith. broter-e7lis ; Slav. bratru7 ; Goth. brothar ; Germ. bruoder , Bruder ; Eng. brother.]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhrātṛ is the common designation of ‘brother’ from the Rigveda[१] onwards. The word is also applied to a relation or close friend generally,[२] but here the persons concerned are, it should be noted, in the Rigveda[३] deities, who are brothers of one another or of the worshipper. Thus in the early literature the word has not really lost its precise sense. The derivation from the root bhṛ, ‘support,’ is probably correct, designating the brother as the support of his sister. This harmonizes with the fact that in Vedic literature the brother plays the part of protector of his sister when bereft of her father, and that maidens deprived of their brothers (abhrātṛ) meet an evil fate.[४] The gradation of the relations in the home is shown by the order in the Chāndogya Upaniṣad,[५] where father, mother, brother, and sister are successively mentioned. Strife between brothers is occasionally referred to.[६]

  1. i. 164, 1;
    iv. 3, 13;
    v. 34, 4, etc.;
    Av. i. 14, 2;
    ii. 13, 5;
    Taittirīya Saṃhitā, vi. 2, 8, 4, etc.;
    bhrātṛtva, Rv. viii. 20, 22;
    83, 8;
    x. 108, 10.
  2. Bo7htlingk and Roth, St. Petersburg Dictionary, s.v.;
    Delbrück, Die indogermanischen Verwandtschaftsnamen, 462.
  3. i. 161, 1;
    170, 2;
    iii. 53, 5;
    iv. 1, 2;
    vi. 51, 5;
    viii. 43, 16. Cf. Av. iv. 4, 5;
    v. 22, 12.
  4. Rv. i. 124, 7;
    iv. 5, 5;
    Av. i. 17, 1;
    Zimmer, Altindisches Leben, 328. Cf. Ayogū.
  5. vii. 15, 2.
  6. Cf. Av. iii. 30, 2;
    Śatapatha Brāhmaṇa, iv. 1, 5, 3, where it is a sign of serious confusion;
    Journal of the American Oriental Society, 11, cxlv;
    Bloomfield Atharvaveda, 72.
"https://sa.wiktionary.org/w/index.php?title=भ्रातृ&oldid=503307" इत्यस्माद् प्रतिप्राप्तम्