उद्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्रः, पुं, (उनत्तीति । उन्द + रक् ।) जलजन्तुविशेषः । इत्यमरः ॥ उद्विडाल इति भाषा ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्र पुं।

जलजन्तुविशेषः

समानार्थक:शिशुमार,उद्र,शङ्कु,मकर

1।10।20।2।2

तिमिङ्गलादयश्चाथ यादांसि जलजन्तवः। तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, जलीयः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्र¦ पु॰ उनत्ति क्लिद्यति उन्द--रक्। जलविडाले। (उद्विराल)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्र¦ m. (-द्रः) An otter. E. उन्दी to wet, and रक् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्रः [udrḥ], A kind of aquatic animal. (Mar. जलमांजर). -द्रम् Water.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्र m. ( उद्Un2. ii , 13 ), a kind of aquatic animal (a crab Comm. on VS. ; an otter Un2. and L. ) VS. xxiv , 37

उद्र n. water

उद्र n. See. अनुद्रand उद्रिन्.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Udra is the name of an animal occurring only in the list of sacrificial victims at the Aśvamedha given in the Saṃhitās of the Yajurveda.[१] According to Mahīdhara[२] it was a crab; but as the commentary on the Taittirīya Saṃhitā[३] calls it a watercat, there can be no doubt that it was an otter.

  1. Taittirīya Saṃhitā, v. 5, 20, 1;
    Maitrāyaṇī Saṃhitā, iii. 14, 18;
    Vājasaneyi Saṃhitā, xxiv. 37.
  2. On Vājasaneyi Saṃhitā, loc. cit.
  3. Loc. cit.

    Cf. Zimmer, Altindisches Leben, 95, 96;
    Schrader, Prehistoric Antiquities, 247. Udrin occurs in the Baudhāyana Śrauta Sūtra, ii. 5.
"https://sa.wiktionary.org/w/index.php?title=उद्र&oldid=492702" इत्यस्माद् प्रतिप्राप्तम्