काला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काला, स्त्री, (कालो वर्णोऽस्त्यस्य अर्श आदिभ्य अच् टाप् च । अत्र वर्णस्याविवक्षायां जानपदेति न ङीष् । अर्श आद्यजन्तात् न ङीष् इत्यर्थः ।) नीलिनी । कृष्णत्रिवृता । कृष्णजीरकः । इत्यमरः । २ । ४ । ९४ ॥ मञ्जिष्ठा इति मेदिनी ॥ कुलिक- वृक्षः । कालियाकडा इति भाषा । इति रत्न- माला ॥ अश्वगन्धावृक्षः । इति राजनिर्घण्टः ॥ पाटलावृक्षः । इति भावप्रकाशः ॥ (दक्षकन्या- विशेषः । सा तु कश्यपपत्नी । यथा महाभारते १ । सम्भवपर्व्वणि ६५ । १२ । “अदितिर्दितिर्दनुः काला दनायुः सिंहिका तथा” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काला स्त्री।

नीली

समानार्थक:नीली,काला,क्लीतकिका,ग्रामीणा,मधुपर्णिका,रञ्जनी,श्रीफली,तुत्था,द्रोणी,दोला,नीलिनी

2।4।94।2।2

प्रचोदनी कुली क्षुद्रा दुःस्पर्शा राष्ट्रिकेत्यपि। नीली काला क्लीतकिका ग्रामीणा मधुपर्णिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

काला स्त्री।

श्यामत्रिधारा

समानार्थक:श्यामा,पालिन्दी,सुषेणिका,काला,मसूरविदला,अर्धचन्द्रा,कालमेषिका

2।4।109।1।1

काला मसूरविदलार्धचन्द्रा कालमेषिका। मधुकं क्लीतकं यष्टिमधुकं मधुयष्टिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

काला स्त्री।

कृष्णवर्णजीरकः

समानार्थक:सुषवी,कारवी,पृथ्वी,पृथु,काला,उपकुंञ्चिका

2।9।37।1।5

सुषवी कारवी पृथ्वी पृथुः कालोपकुञ्जिका। आर्द्रकं शृङ्गबेरं स्यादथच्छत्रा वितुन्नकम्.।

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काला¦ स्त्री कालोवर्णोऽस्त्यस्य--अर्श॰ अच्।
“कालात् वर्ण-श्चेत्” वार्त्ति॰ कालशब्दस्यैब वर्ण्णबाचित्वे ङीष् इह तु अर्शआद्यजन्तत्वात् न ङीष्।

१ नीलिन्याम्

२ कृष्णत्रिवृतायां(कालतेओडी)

३ कृष्णजीरके च अमरः फर परत्वेऽपिहरी॰ स्त्री। कल--विक्षेपेणिच्--पचाद्यच्।

४ मञ्जि-ष्ठायां मेदि॰ कुलिकवृक्षे (कुलियाखाडां) रत्नमा॰।

६ अश्वगन्धावृक्षे राजनि॰

७ पाटलावृक्षे भावप्र॰।

८ दक्ष-प्रजापतिकन्यारूपे कश्यपपत्नीभेदे।
“प्रजज्ञिर महा-भाग! दक्षकन्यास्त्रयोदश॥ अदितिर्दितिर्दनुः कालादनायुः सिंहिका तथा” इत्यादिना भा॰ आ॰

६५ अ॰ताः उक्ताः
“कालायाः प्रथिताः पुत्राः कालकल्पाः प्रहा-रिणः। प्रविख्याता महावीर्य्या दानवषु परन्तपाः। विनाशनश्च क्रोधश्च क्रोधहन्ता तथैव च। क्रोधशत्रुस्तथैवान्ये कालकेषा इति श्रुताः” कालाया अपत्यम्ढक्। कालेय तदपत्ये

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काला f. N. of several plants (Indigofera tinctoria L. ; Piper longum L. ; (perhaps) Ipomoea atropurpurea Sus3r. ; Nigella indica L. ; Rubia Munjista L. ; Ruellia longifolia L. ; Physalis flexuosa L. ; Bignonia suaveolens Bhpr. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a goddess enshrined at चन्द्रभागा. M. १३. ४९.
(II)--a daughter of दक्ष, and wife of कश्यप. फलकम्:F1:  M. १७१. २९; वा. ६६. ५४.फलकम्:/F Mother of कालकेयस्. फलकम्:F2:  M. १७१. ५९.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KĀLĀ : A daughter of Dakṣaprajāpati. (See under Kālikā).


_______________________________
*2nd word in right half of page 370 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=काला&oldid=496064" इत्यस्माद् प्रतिप्राप्तम्