सामग्री पर जाएँ

काला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काला, स्त्री, (कालो वर्णोऽस्त्यस्य अर्श आदिभ्य अच् टाप् च । अत्र वर्णस्याविवक्षायां जानपदेति न ङीष् । अर्श आद्यजन्तात् न ङीष् इत्यर्थः ।) नीलिनी । कृष्णत्रिवृता । कृष्णजीरकः । इत्यमरः । २ । ४ । ९४ ॥ मञ्जिष्ठा इति मेदिनी ॥ कुलिक- वृक्षः । कालियाकडा इति भाषा । इति रत्न- माला ॥ अश्वगन्धावृक्षः । इति राजनिर्घण्टः ॥ पाटलावृक्षः । इति भावप्रकाशः ॥ (दक्षकन्या- विशेषः । सा तु कश्यपपत्नी । यथा महाभारते १ । सम्भवपर्व्वणि ६५ । १२ । “अदितिर्दितिर्दनुः काला दनायुः सिंहिका तथा” ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काला स्त्री।

नीली

समानार्थक:नीली,काला,क्लीतकिका,ग्रामीणा,मधुपर्णिका,रञ्जनी,श्रीफली,तुत्था,द्रोणी,दोला,नीलिनी

2।4।94।2।2

प्रचोदनी कुली क्षुद्रा दुःस्पर्शा राष्ट्रिकेत्यपि। नीली काला क्लीतकिका ग्रामीणा मधुपर्णिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

काला स्त्री।

श्यामत्रिधारा

समानार्थक:श्यामा,पालिन्दी,सुषेणिका,काला,मसूरविदला,अर्धचन्द्रा,कालमेषिका

2।4।109।1।1

काला मसूरविदलार्धचन्द्रा कालमेषिका। मधुकं क्लीतकं यष्टिमधुकं मधुयष्टिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

काला स्त्री।

कृष्णवर्णजीरकः

समानार्थक:सुषवी,कारवी,पृथ्वी,पृथु,काला,उपकुंञ्चिका

2।9।37।1।5

सुषवी कारवी पृथ्वी पृथुः कालोपकुञ्जिका। आर्द्रकं शृङ्गबेरं स्यादथच्छत्रा वितुन्नकम्.।

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काला¦ स्त्री कालोवर्णोऽस्त्यस्य--अर्श॰ अच्।
“कालात् वर्ण-श्चेत्” वार्त्ति॰ कालशब्दस्यैब वर्ण्णबाचित्वे ङीष् इह तु अर्शआद्यजन्तत्वात् न ङीष्।

१ नीलिन्याम्

२ कृष्णत्रिवृतायां(कालतेओडी)

३ कृष्णजीरके च अमरः फर परत्वेऽपिहरी॰ स्त्री। कल--विक्षेपेणिच्--पचाद्यच्।

४ मञ्जि-ष्ठायां मेदि॰ कुलिकवृक्षे (कुलियाखाडां) रत्नमा॰।

६ अश्वगन्धावृक्षे राजनि॰

७ पाटलावृक्षे भावप्र॰।

८ दक्ष-प्रजापतिकन्यारूपे कश्यपपत्नीभेदे।
“प्रजज्ञिर महा-भाग! दक्षकन्यास्त्रयोदश॥ अदितिर्दितिर्दनुः कालादनायुः सिंहिका तथा” इत्यादिना भा॰ आ॰

६५ अ॰ताः उक्ताः
“कालायाः प्रथिताः पुत्राः कालकल्पाः प्रहा-रिणः। प्रविख्याता महावीर्य्या दानवषु परन्तपाः। विनाशनश्च क्रोधश्च क्रोधहन्ता तथैव च। क्रोधशत्रुस्तथैवान्ये कालकेषा इति श्रुताः” कालाया अपत्यम्ढक्। कालेय तदपत्ये

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काला f. N. of several plants (Indigofera tinctoria L. ; Piper longum L. ; (perhaps) Ipomoea atropurpurea Sus3r. ; Nigella indica L. ; Rubia Munjista L. ; Ruellia longifolia L. ; Physalis flexuosa L. ; Bignonia suaveolens Bhpr. )

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a goddess enshrined at चन्द्रभागा. M. १३. ४९.
(II)--a daughter of दक्ष, and wife of कश्यप. फलकम्:F1:  M. १७१. २९; वा. ६६. ५४.फलकम्:/F Mother of कालकेयस्. फलकम्:F2:  M. १७१. ५९.फलकम्:/F

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KĀLĀ : A daughter of Dakṣaprajāpati. (See under Kālikā).


_______________________________
*2nd word in right half of page 370 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=काला&oldid=496064" इत्यस्माद् प्रतिप्राप्तम्