घास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घासः, पुं, (घस्यतेऽसौ पशुभिरित्यर्थः । घस् + कर्म्मणि घञ् ।) गवाद्यदनीयतृणविशेषः । तत्पर्य्यायः । यवसम् २ । इत्यमरः । २ । ५ । १६७ ॥ यवसः ३ जवसः ४ । इति भरतः ॥ यवासम् ५ । इति शब्दरत्नावली ॥ (यथा, पञ्चतन्त्रे । ४ । ५३ ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घास पुं।

गवादिभक्ष्यतृणम्

समानार्थक:घास,यवस

2।4।167।2।3

छत्रातिच्छत्रपालघ्नौ मालातृणकभूस्तृणे। शष्पं बालतृणम्घासो यवसं तृणमर्जुनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घास¦ पु॰ घस--कर्म्मणि घञ्। गवादीनां भक्ष्ये तुणभेदेअमरः।
“घासमुष्टिं परगवे दद्यात् संवत्सरं तु यः” भा॰ आनु॰

६९ अ॰।
“घासं दद्यात् परगवे” प्रा॰ त॰

२ भक्ष्यद्रव्यमात्रे च
“अश्वायेव तिष्ठते घासमस्मै” यजु॰

११ ।

७५ ।
“घासं समिद्रूपम्” वेददी॰।
“कर्षितं व्याघितंक्लिष्टमपानीयमघासकम्। परिश्रान्तं च मन्दञ्च प्रहर्त्त-व्यमरेर्बलम्” भा॰ आ॰

१४

४ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घास¦ m. (-सः) Meadow or pasture grass. E. घस् to eat. कर्मणि घञ् affix; what is eaten by animals.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घासः [ghāsḥ], [घस् कर्मणि घञ्]

Food.

Meadow or pasture grass; घासाभावात् Pt.5; घासमुष्टिं परगवे दद्यात् संवत्सरं तु यः Mb. -Comp. -कुन्दम्, -स्थानम् a pasture. -कूटम् hay-rick; गत्वाश्वघासकूटानि तेदहन्वातुलानके Rāj. T.4.312.

घासः [ghāsḥ], See under घस्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घास m. ( Pa1n2. 2-4 , 38 ; vi , 2 , 144 ) food , meadow or pasture grass AV. ( घासाद् घासम्, " one bit after the other " , gradually , xviii , 2 , 26) VS. TS. vi TBr. i MBh. etc.

घास सक, सिSee. घस्.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ghāsa means ‘fodder’ in the Atharvaveda[१] and later.[२] In the Rigveda[३] Ghāsi is used of the fodder of the horse victim at the Aśvamedha.

  1. Av. iv. 38, 7;
    viii. 7, 8;
    xi. 5, 18, etc.
  2. Vājasaneyi Saṃhitā, xi. 75;
    xxi. 43;
    Taittirīya Saṃhitā, vi. 5, 9, 3;
    Taittirīya Brāhmaṇa, i. 6, 3, 10, etc.
  3. i. 162, 14.
"https://sa.wiktionary.org/w/index.php?title=घास&oldid=499447" इत्यस्माद् प्रतिप्राप्तम्