सप्तमः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तमः, त्रि, (सप्तन् + “तस्य पूरणे डट् ।” ५ । २ । ४८ । इति डट् । “नान्तादसंख्यादेर्मट् ।” ५ । २ । ४९ । इति डटो मडागमः ।) सप्तानां पूरणः । सातै इत्यादि भाषा । यथा, -- “लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरुषम् ॥” इति शुद्धितत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=सप्तमः&oldid=505324" इत्यस्माद् प्रतिप्राप्तम्