गज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गज, स्वने । इति कविकल्पद्रुमः ॥ (भ्वां-परं- अकं-सेट् ।) गजति । इति दुर्गादासः ॥

गज, इ मदे स्वने । इति कविकल्पद्रुमः ॥ (भ्वां-परं- अकं-सेट् इदित् ।) इ, कर्म्मणि गञ्ज्यते । इति दुर्गादासः ॥

गज, क स्वने । (चुरां-परं-अकं-सेट् ।) क, गाज- यति । इति दुर्गादासः ॥

गजः, पुं, (गजति मदेन मत्तो भवतीति । गज् + अच् ।) हस्ती । इत्यमरः । २ । ८ । ३४ ॥ (स तु त्रिविधः । यथाह शब्दार्थचिन्तामणिः । “भद्रो मन्दो मृगश्चैव विज्ञेयास्त्रिविघा गजाः ॥” अस्य लक्षणादिकं यथा, वृहत्संहितायां ६७ अध्याये । “मध्वाभदन्ताः सुविभक्तदेहा न चोपदिग्धाश्च कृशाः क्षमाश्च । गात्रैः समैश्चापसमानवंशा वराहतुल्यैर्जघनैश्च भद्राः ॥ औपधपाकार्थगर्त्तविशेषः । यथा, -- “हस्तप्रमाणगर्त्तो यः पुटः स तु गजाह्वयः । इत्थं चारत्निके कुण्डे पुटो वाराह उच्यते ॥” इति वैद्यकप्रयोगामृतम् ॥ (असुरविशेषः । स तु महिषासुरपुत्त्रः । यथा, काशीखण्डे । ६८ । ३ । “महिषासुरपुत्त्रोऽसौ समायाति गजासुरः । प्रमथन् प्रमथान् सर्व्वान् निजवीर्य्यमदोद्धतः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गज पुं।

हस्तिः

समानार्थक:दन्तिन्,दन्तावल,हस्तिन्,द्विरद,अनेकप,द्विप,मतङ्गज,गज,नाग,कुञ्जर,वारण,करिन्,इभ,स्तम्बेरम,पद्मिन्,गज,करेणु,पीलु

2।8।34।2।2

दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः। मतङ्गजो गजो नागः कुञ्जरो वारणः करी॥

अवयव : गजगण्डः,मदजलम्,गजमस्तकौ,गजललाटम्,गजनेत्रगोलकम्,गजापाङ्गदेशः,गजकर्णमूलम्,गजकुम्भाधोभागः,वाहित्थाधोभागदन्तमध्यम्,गजस्कन्धदेशः,गजमुखादिस्थबिन्दुसमूहः,गजपार्श्वभागः,अग्रभागः,गजजङ्घापूर्वभागः,गजजङ्घापरोभागः,हस्तिगर्जनम्,करिहस्तः,इभदन्तः

पत्नी : हस्तिनी

स्वामी : हस्तिपकः

सम्बन्धि2 : गजतोदनदण्डः,गजबन्धनस्तम्भः,गजशृङ्खला,गजाङ्कुशः,गजमध्यबन्धनचर्मरज्जुः,गजसज्जीकरणम्,गजपृष्टवर्ती_चित्रकम्बलः,गजबन्धनशाला,हस्तिपकः

वैशिष्ट्यवत् : मदजलम्

जन्य : करिपोतः

वृत्तिवान् : हस्तिपकः

 : इन्द्रहस्तिः, पूर्वदिग्गजः, आग्नेयदिग्गजः, दक्षिणदिग्गजः, नैरृतदिग्गजः, पश्चिमदिग्गजः, वायव्यदिग्गजः, उत्तरदिग्गजः, ईशानदिग्गजः, यूथमुख्यहस्तिः, अन्तर्मदहस्तिः, करिपोतः, मत्तगजः, गतमतगजः, हस्तिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

गज पुं।

नागाः

समानार्थक:नाग,काद्रवेय,गज,भोगवती

3।3।21।2।1

परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि। गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च॥

स्वामी : नागराजः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

गज पुं।

हस्तिः

समानार्थक:दन्तिन्,दन्तावल,हस्तिन्,द्विरद,अनेकप,द्विप,मतङ्गज,गज,नाग,कुञ्जर,वारण,करिन्,इभ,स्तम्बेरम,पद्मिन्,गज,करेणु,पीलु

3।3।21।2।1

परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि। गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च॥

अवयव : गजगण्डः,मदजलम्,गजमस्तकौ,गजललाटम्,गजनेत्रगोलकम्,गजापाङ्गदेशः,गजकर्णमूलम्,गजकुम्भाधोभागः,वाहित्थाधोभागदन्तमध्यम्,गजस्कन्धदेशः,गजमुखादिस्थबिन्दुसमूहः,गजपार्श्वभागः,अग्रभागः,गजजङ्घापूर्वभागः,गजजङ्घापरोभागः,हस्तिगर्जनम्,करिहस्तः,इभदन्तः

पत्नी : हस्तिनी

स्वामी : हस्तिपकः

सम्बन्धि2 : गजतोदनदण्डः,गजबन्धनस्तम्भः,गजशृङ्खला,गजाङ्कुशः,गजमध्यबन्धनचर्मरज्जुः,गजसज्जीकरणम्,गजपृष्टवर्ती_चित्रकम्बलः,गजबन्धनशाला,हस्तिपकः

वैशिष्ट्यवत् : मदजलम्

जन्य : करिपोतः

वृत्तिवान् : हस्तिपकः

 : इन्द्रहस्तिः, पूर्वदिग्गजः, आग्नेयदिग्गजः, दक्षिणदिग्गजः, नैरृतदिग्गजः, पश्चिमदिग्गजः, वायव्यदिग्गजः, उत्तरदिग्गजः, ईशानदिग्गजः, यूथमुख्यहस्तिः, अन्तर्मदहस्तिः, करिपोतः, मत्तगजः, गतमतगजः, हस्तिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गज¦ मदे स्वने च भ्वा॰ पर॰ अक॰ सेट्। भजति अगाजीत्अजगीत्। जगाज। गजः।

गज¦ स्वने भ्वा॰ इदित् पर॰ अक॰ सेट्। गञ्जति अगञ्जीत्। जमञ्ज। गञ्ज्यते। गञ्जा।

गज¦ खने चुरा॰ उभ॰ अक॰ सेट्। गजयति ते अजग जत् त।

गज¦ पुंस्त्री॰ गज--मदे अच।

१ हस्तिनि
“नगजा न गजादयिता दयिताः” भट्टिः। इभशब्दे विवृतिः। स्त्रियांजातित्वात् ङीष्।

२ अष्टसंख्यायाम् गजानामैरावता-दीनमष्टत्वात् तथात्वम्।
“कृत्वा त्रिघ्नं गर्जर्हृत्वा” ज्यो॰त॰
“गजभुक्तशेषम्” तन्त्रसा॰।
“अरत्नीनां शतान्यष्टा-[Page2493-b+ 38] वेकषष्ट्यान्वितानि च। गजप्रमाणमाख्यातं मुनिभिर्मान-वेदिभिः” शब्दार्थचि॰ उक्ते

३ मानभेदे।
“साधारणनरा-ङ्गुल्या त्रिंशदङ्गुलको गजः” इत्युक्ते

४ मानभेदे।

५ मान-मात्रे

६ वास्तुमानभेदे च मेदि॰। स च ज्यो॰ त॰ उक्तः यथा
“प्रस्तारदैर्घ्यमानं तु स्वहस्तेन तथा नरैः। कृत्वा त्रिघ्नंगजैर्हृत्वा वास्तुमाननिरूपणम्। ध्वजो धूमश्च सिंहश्चश्वा वृषः खर एव च। गजः काकपदं चैव मानान्यष्टौच वास्तुनः” ज्यो॰ त॰।
“पुष्टिर्गजे काकपदे विनाशः” तत्-फलम्

७ औषधपाकार्थे गर्त्तभेदे वैद्यकम् गजपुटशब्देदृश्यम्। गजानां समूहः तल्। गजता तत्समूहे स्त्री। ततः ऊर्द्ध्वमाने दघ्नच्, गजदघ्न, द्वयसच्, गजद्वयस, गज-तुल्योर्द्धपरिमाणे त्रि॰। स्त्रियां ङीप्।
“द्वितीयश्चतृतीयश्च ऊर्द्ध्वमाने सती मम” व्या॰ का॰ उक्तेः ऊर्द्ध्वमानएव तयोः प्रयोगः। परिमाणमात्रे तु मात्रच्। गजमात्रइत्येव त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गज¦ r. 1st cl. (गजति) To be drunk, to be confused or inebriated; r. 1st and 10th cls. (गजति, गजयति) also (इ) गजि r. 1st cl. (गञ्जति) To sound.

गज¦ m. (-जः)
1. An elephant.
2. A measure of length, the Gaz, a yard, a measure of two cubits.
3. A mound of earth sloping on both sides, on which a house may be creatad.
4. A small hole in the ground for a fire, over which to prepare medicines. E. गज् to sound, to roar, affix अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजः [gajḥ], [गज्-मदे अच्]

An elephant; कचाचितौ विश्वगिवा- गजौ गजौ Ki.1.36.

The number 'eight'.

A measure of length, a Gaja or yard, (thus defined: साधारणनराङ्गुल्या त्रिंशदङ्गुलको गजः).

A demon killed by Śiva.

One of the eight elephants of the quarters.-जी A female elephant; वितृषो$पि पिबन्त्यम्भः पाययन्तो गजा गजीः Bhāg.4.6.26. -Comp. -अग्रणी m.

the most excellent among elephants.

An epithet of ऐरावत, the elephant of Indra. -अधिपतिः lord of elephants, a noble elephant. -अध्यक्षः superintendent of elephants; Bri. S.86.34. -अपसदः a vile or wretched elephant, a common or low-born elephant. -अशनः the religious fig tree (अश्वत्थ). (-नम्) the root of a lotus.

अरिः a lion.

N. of Śiva who killed the demon गज. -आजीवः 'one who gets his livelihood by elephants', an elephant-driver.-आननः, -आस्यः epithets of Ganeśa. -आयुर्वेदः science of the treatment of elephants. -आरोहः an elephantdriver. -आह्वम्, -आह्वयम् N. of Hastināpura; Bhāg.1. 15.38.

इन्द्रः an excellent elephant, a lordly elephant; किं रुष्टासि गजेन्द्रमन्दगमने Ś. Til.7; ऐरावतं गजेन्द्राणां Bg.1.27.

Airāvata, Indra's elephant.

N. of a tree; गजेन्द्र- कुसुमाकीर्णम् Mb.13.132.12. ˚कर्णः an epithet of Śiva. -कन्दः a large esculent root. -कूर्माशिन् m. N. of Garuḍa. -गतिःf.

a stately, majestic gait like that of an elephant.

a woman with such a gait. -गामिनी a woman having a stately elephant-like gait; याता सुदूरमधुना गजगामिनी सा Ratn.4.3. -गौरीव्रतम् a vow to be observed by ladies in the month of Bhādrapada. -छाया a portion of time proper for a Śrāddha, time at the eclipse of the sun; [सैंहिकेयो यदा भानुं ग्रसते पर्वसंधिषु । गजच्छाया तु सा प्रोक्ता श्राद्धं तत्र प्रकल्पयेत् ॥; गजच्छायायां पूर्वस्यां कुतपे दक्षिणामुखः । यदा भाद्रपदे मासि भवते बहुले मघा ॥ Mb.13.126.36 Y.1.218. -ढक्का a kettle-drum carried on an elephant. -तुरङ्गविलसितम् N. of a metre. -दघ्न, -द्वयस a. as high or tall as an elephant.

दन्तः an elephant's tusk, ivory; कार्योलङ्कार- विधिर्गजदन्तेन प्रशस्तेन Bṛi. S.79.19.

an epithet of Gaṇeśa.

ivory.

a peg, pin, or bracket projecting from a wall. ˚मय a. made of ivory.

दानम् the fluid (ichor) exuding from the temples of an elephant.

the gift of an elephant. -नासा the trunk of an elephant; धर्मस्तु गजनासोरु सद्भिराचरितः पुरा Rām.2.3.3.-निमीलिका, -निमीलितम् feigning not to look at anything, inattention; देवीः कामयमानस्य चक्रे गजनिमीलिका Rāj. T.6.73.

पतिः the lord or keeper of elephants.

a very tall and stately elephant; Śi.6.55.

an excellent elephant. -पिप्पली N. of a plant (Scindapsus Officinalis; Mar. गजपिंपळी, मिरवेल). -पुङ्गवः a large and excellent elephant; गजपुङ्गवस्तु धीरं विलोकयति चाटुशतैश्च भुङ्क्ते Bh.2.31. -पुटः a small hole in the ground for fire. -पुरम् N. of Hastināpura. -पुष्पी N. of a flower; गजपुष्पीमिमां फुल्लामुत्पाठ्य शुभलक्षणाम् Rām.4.12.39.

बन्धः a particular posture in sexual intercourse.

a post to which the elephant is tied.

the process of catching an elephant; गजबन्धस्तु सुरते आलाने ग्रहणे$पि च Nm.-बन्धनी, -बन्धिनी a stable for elephants. -भक्षकः the sacred fig-tree. -भक्षा the gum Olibanum tree. -मण्डनम् the ornaments with which an elephant is decorated, particularly the coloured lines on his head. -मण्डलिका, -मण्डली a ring or circle of elephants. -माचलः a lion.-मुक्ता, -मौक्तिकम् a pearl supposed to be found in thekumbhas or projections on the forehead of an elephant; घर्मजनितपुलकेन लसद्भजमौक्तिकावलिगुणेन वक्षसा Ki.12.4.-मुखः, -वक्त्रः, -वदनः epithets of Gaṇeśa; Bṛi. S.58.58; Ks.1.44. -मोटनः a lion. -यूथम् a herd of elephants; उषसि स गजयूथकर्णतालैः पटुपटहध्वनिभिर्विनीतनिद्रः R.9.71.-योधिन् a. fighting on an elephant. -राजः a lordly or noble elephant. -वीथिः, -थी f. the three lunar mansions रोहिणी, आर्द्रा and मृगशिरस्; रोहिण्यार्दा मृगशिरो गजवीथ्यभिधी- यते. -व्रजः a troop of elephants. -शास्त्रम्, -शिक्षा the science of elephants. -साह्वयम् N. of Hastināpura; निर्ययुर्गजसाह्वयात् Mb.3.1.9; Ks.15.6. -स्थानम् elephant's stall; Y.1.279. -स्नानम् (lit.) bathing of an elephant; (fig.) useless or unproductive efforts resembling the ablution of elephants which, after pouring water over their bodies, end by throwing dirt, rubbish and other foul matter; cf. अवशेन्द्रियचित्तानां हस्तिस्नानमिव क्रिया H.1.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गज m. an elephant Shad2vBr. v , 3 Mn. etc. ( ifc. f( आ). R. ii , 57 , 7 )

गज m. (= दिग्-ग्)one of the 8 elephants of the regions W.

गज m. (hence) the number " eight " Su1ryas.

गज m. a measure of length (commonly Gaz , equal to two cubits = 1 3/4 Or 2 हस्तs) L.

गज m. a mound of earth (sloping on both sides) on which a house may be erected Jyot.

गज m. = -पुटSee.

गज m. (in music) a kind of measure

गज m. N. of a man MBh. vi , 3997

गज m. of an असुर(conquered by शिव) Ka1s3i1Kh. lxviii

गज m. of an attendant on the sun L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the name of an asura. भा. XI. १२. 6.
(II)--a pupil of रथीतर. Br. II. ३५. 4.
(III)--a son of Uttama Manu. Br. II. ३६. ३९.
(V)--a son of मृग (नाग). Br. III. 7. ३३२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gaja : m. A monkey-chief.

One of the monkey-chiefs (vānarendra) of great prowess; he came to Rāma with a hundred crores of monkeys 3. 267. 3.


_______________________________
*1st word in left half of page p15_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gaja : m. A monkey-chief.

One of the monkey-chiefs (vānarendra) of great prowess; he came to Rāma with a hundred crores of monkeys 3. 267. 3.


_______________________________
*1st word in left half of page p15_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gaja, the common name of the elephant in Epic[१] and later Sanskrit, is only found in the late Adbhuta Brāhmaṇa.[२] See Hastin.

  1. Hopkins, Journal of the American Oriental Society, 13, 265, 269.
  2. Indische Studien, 1, 39.
"https://sa.wiktionary.org/w/index.php?title=गज&oldid=498684" इत्यस्माद् प्रतिप्राप्तम्