पक्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्वम्, क्ली, (पच्यते स्म । पच + क्त । “पचो वः” । ८ । २ । ५२ । इति निष्ठातस्य वः ।) स्विन्न- तण्डुलादि । तत्र पाकस्य विधिनिषेधादिर्यथा, -- “पूर्ब्बाशाभिमुखो भूत्वा उत्तराशामुखेन वा । पचेदन्नञ्च मध्याह्ने सायाह्ने च विवर्ज्जयेत् ॥ अग्न्याशाभिमुखे पक्त्वा अमृतान्नं निबोध च । पूर्ब्बमुखो धर्म्मकामः शोकहानिश्च दक्षिणे ॥ श्रीकामश्चोत्तरमुखो पतिकामश्च पश्चिमे । ऐशान्याभिमुखे पक्त्वा दरिद्रो जायते नरः” ॥ * ॥ “यदा तु आयसे पात्रे पक्वमश्नाति वै द्बिजः । स पापिष्ठोऽपि भुङ्क्तेऽन्नं रौरवे परिपच्यते ॥ ताम्रे पक्त्वा चक्षुर्हानिर्म्मणौ भवति वै क्षयम् । स्वर्णपात्रे तु यत् पक्वं अमृतं तदंपि स्मृतम्” ॥ * ॥ “पितृभ्यां पक्वमन्नञ्च पितृव्येण यशस्विनि ! । पुण्डरीकस्य यज्ञस्य लभते फलमीप्सितम् ॥ वातुलेन तु यत् पक्वं भगिन्या च कनिष्ठया । असगोत्रेण यत पक्वं शोणितं तदपि स्मृतम् ॥ अभक्तेन च यत् पक्वं स्त्रिया पक्वं तथैव च । पक्वपात्रे च यत् पक्वं तत् सर्व्वं निष्फलं भवेत्” ॥ * ॥ “उडुम्बरेण काष्ठेन कदम्बस्य दलेन च । शालेन करमर्द्देन उदरावर्त्तकेन च ॥ पक्वान्नं नैव भुञ्जीत भुक्त्वा रात्रिमुपावसेत् । गर्हितान्नमवीरान्नं भुक्त्वा कृच्छ्रं समाचरेत् ॥ अप्रजा यातु वनिता नाश्नीयादेव तद्गृहे” ॥ “शालकाष्ठस्य पक्वान्नं शिरीषकस्य चैव हि । कलिचण्डातकस्यैव वज्रावारुणकस्य च । भेरण्डशाल्मलैर्व्वापि पक्वान्नं गर्हितं स्मृतम् ॥ * ॥” “यदा मृण्मयपात्रे तु पक्वं वै सार्व्वकालिकम् । मासे पक्षे तथाष्टौ च तत् पात्रं विसृजेद्गृही” ॥ * “धनुःपाके तथा सिंहे मिथुने वा वरानने । यः कुर्य्याद्भोजनं देवि ! कृच्छ्रेणैव विशुध्यति” ॥ * ॥ “एकदा तु जलं दद्यात् द्विवारं न प्रदापयेत् । त्रिभागं पूरयेत् पात्रं पश्चात्तोयं न दापयेत्” ॥ इति ॥ * ॥ “मोदकं कन्दुपक्वञ्च गव्याढ्यं घृतसंयुतम् । पुनः पुनर्भोजने च पुनरन्नं न दुष्यति” ॥ इति च मत्स्यसूक्ते महातन्त्रे ४२ पटलः ॥

पक्वम्, त्रि, (पच्यते स्म यत् इति । पच + कर्म्मणि क्तः । “पचो वः” । ८ । २ । ५२ । इति निष्ठातस्य वः ।) परिणतम् । पाका इति भाषा ॥ (यथा, मनुः । ६ । १७ । “अग्निपक्वाशनो वा स्याता कालपक्वभुगेव वा” ॥) निष्ठां प्राप्तम् । सुदृढमिति यावत् । यथा परि- णता बुद्धिः । विनाशोन्मुस्वम् । प्रत्यासन्नविना- शम् । अतिपक्वव्यञ्जनदशमूलादौ निष्पक्वं कथि- तञ्च । क्षीराज्यपयसां पाके शृतम् । ईषत्पक्वे आपक्वम् । इत्यमरभरतौ ॥ (भावे क्तः । पाकः । परिणामः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्व वि।

विनाशोन्मुखम्

समानार्थक:विनाशोन्मुख,पक्व

3।1।91।2।2

रुग्णं भुग्नेऽथ निशितक्ष्णुतशातानि तेजिते। स्याद्विनाशोन्मुखं पक्वं ह्रीणह्रीतौ तु लज्जिते॥

पदार्थ-विभागः : , द्रव्यम्

पक्व वि।

परिणामं_प्राप्तः

समानार्थक:पक्व,परिणत

3।1।96।2।1

निर्वाणो मुनिवह्न्यादौ निर्वातस्तु गतेऽनिले। पक्वम्परिणते गूनं हन्ने मीढं तु मूत्रिते॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्व¦ त्रि॰ पच--क्त तस्य वः।

१ परिणते

२ दृढे

३ विनाशोन्मुखे

४ कृतपाके च अमरः। भावे क्त

५ पाके न॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्व¦ mfn. (-क्वः-क्वा-क्वं)
1. Mature, dressed, matured by nature or by art.
2. Fully matured, on the eve of rottenness or decay.
3. Perfect, come to perfection.
4. Able, shrewd, experienced, mature (as the understanding.)
5. Grey, (the hair.)
6. Digested.
7. Cooked, boiled.
8. Baked, burned. E. पच् too cook or ripen, व substituted for क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्व [pakva], a. [पच्-क्त तस्य वः]

Cooked, roasted, boiled; as in पक्वान्न.

Digested.

Baked, burned, annealed (opp. आम); पक्वेष्टकानामाकर्षणम्, आमेष्टकानां छेदनम् Mk.3. 12/13.

Mature, ripe; पक्वबिम्बाधरोष्ठी Me.82; यथा फलानां पक्वानां नान्यत्र पतनाद् भयम् Subhāṣ.

Fully developed, come to perfection, perfect, matured as in पक्वधी; अग्नि- पक्वाशनो वा स्यात् कालपक्वभुगेव वा Ms.6.17.

Experienced, shrewd.

Ripe (as a boil), ready to suppurate.

Grey (as hair).

Perished, decaying, on the eve of destruction, ripe to meet one's doom; 'पक्वं परिणते$पि स्याद्विनाशाभिमुखे त्रिषु' Medinī; पक्वापक्वेति सुभृशं वावाश्यन्ते वयांसि च Mb.6.3.44.

क्वम् Cooked food.

Ripe corn.

The ashes of a burnt corpse. -Comp. -अतिसारः chronic dysentery. -अन्नम् cooked or dressed food. -आधानम्, आशयः the stomach, abdomen. -इष्टका a baked brick.-इष्टकाचितम् a building constructed with baked bricks.-कषाय a. whose passion has become extinguished.-कृत् a.

cooking;

maturing. (-m.) the Nimba tree. -कश a. grey-haired. -गात्र a. having a decrepit or infirm body. -रसः wine or any spirituous liquor.-वारि n. the water of boiled rice (काञ्जिक), sour rice-gruel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्व mf( आ)n. (considered as p.p. of 2. पच्; See. Pa1n2. 8-2 , 52 )cooked , roasted , baked , boiled , prepared on a fire ( opp. to आम) RV. etc. etc. (also applied to the milk in an udder)

पक्व mf( आ)n. warmed(See. द्विष्-) Gobh. Mn. etc.

पक्व mf( आ)n. baked or burnt (as bricks or earthenware pots) S3Br. Var. etc.

पक्व mf( आ)n. ripe , mature( lit. and fig. ) RV. etc. etc. (also applied to a tree with ripe fruits)

पक्व mf( आ)n. grey , hoary (as the hair) Dhu1rtas.

पक्व mf( आ)n. accomplished , perfect , fully developed (as the understanding , character etc. ) MBh. BhP.

पक्व mf( आ)n. ripe for decay , near to death , decrepit , perishing ,decaying ib.

पक्व mf( आ)n. digested W.

पक्व n. cooked food , dish RV. AV. S3Br.

पक्व n. ripe corn AV.

पक्व n. the ashes of a burnt corpse ib.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pakva, ‘cooked,’ is used substantively as meaning ‘cooked food’[१] or ‘cooked milk.’[२] The word is also used of ‘baked’ bricks.[३]

  1. Rv. vi. 63, 9;
    Av. vi. 119, 2;
    xii. 3, 55;
    Śatapatha Brāhmaṇa, i. 5, 1, 26;
    ii. 6, 1, 7, etc.
  2. Rv. i. 62, 9;
    180, 3;
    ii. 40, 2;
    iii. 30, 14;
    vi. 44, 24, etc.
  3. Śatapatha Brāhmaṇa, vi. 1, 2, 22;
    vii. 2, 1, 7.
"https://sa.wiktionary.org/w/index.php?title=पक्व&oldid=473817" इत्यस्माद् प्रतिप्राप्तम्