मघा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघा, स्त्री, (मह् + घः । हस्य घत्वम् ।) औषध- विशेषः । इति धरणिः ॥ अश्विन्यादिसप्तविंश- नक्षत्रान्तर्गतदशमनक्षत्रम् । तत्तु लाङ्गलाकृति पञ्चतारात्मकम् । गृहाकृति । इति केचित् । अस्याधिष्ठातृदेवता पितृगणः । यथा, -- “लाङ्गलाकृतिनि पञ्चतारके चारुकेशि पितृभे शिरोगते । नीलनीरदविनिन्दिलोचने ! वृश्चिकाद्विगलितं कलाशतम् । १ । ४० ॥” इति कालिदासकृतरात्रिलग्ननिरूपणम् ॥ तत्र जातफलम् । कठोरचित्तः पितृमातृभक्त- स्तीव्रस्वभावस्त्वनवद्यविद्यः । चेज्जन्मभं यस्य मघानघः स्या- न्मतिः सदारातिविनाशदक्षा ॥” इति कोष्ठीप्रदीपः ॥ मघाशब्दो बहुवचनान्तोऽपि दृश्यते । यथा, -- “कृष्णपक्षे त्रयोदश्यां मघास्विन्दुः करे रविः । यदा तदा गजच्छाया श्राद्धे पुण्यैरवाप्यते ॥ अपि च । नवोदके नवान्ने च गृहप्रच्छादने यथा । पितरः स्पृहयन्त्यन्नमष्टकासु मघासु च ॥” इति तिथ्यादितत्त्वम् ॥ एकवचनान्तप्रयोगो यथा, -- “मघायां पिण्डदानेन ज्येष्ठपुत्त्रो विनश्यति ।” इति मलमासतत्त्वम् ॥ (अस्यां व्याधिजननेऽरिष्टत्वं यथा, -- “मघा भरणीहस्तेषु मूले वा ज्वरितोऽपि वै । मृत्पुमापद्यते सोऽपि नात्र कार्य्या विचारणा ॥ “नवरात्र तथाश्लेषा मघास्वेति यमालयम् ॥” इति हारीते द्वितीये स्थाने चतुर्थेऽध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघा¦ स्त्री मह--घ हस्य घत्वम्। अश्विन्यवधिके दशमे नक्षत्रेतस्याश्च पञ्चतारात्मकत्वात् बहुत्वमपि
“पितरः स्पृहय-न्त्यन्नमष्टकासु मघासु च” स्मृतिः।
“मघां मूलञ्च वर्जये-दिति
“मघायां पिण्डदानञ्चेति” स्मृतिस्तु समुदायस्येक-त्वाभिप्रायेण। अस्या योगतारादिकमश्लेषाशब्दे

४९

७ पृ॰ उक्तम्।

२ औषधभेदे धरणिः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघा [maghā], N. of the tenth lunar mansion containing five stars. -Comp. -त्रयोदशी the thirteenth day of the dark half of Bhādrapada. -भवः, -भूः the planet Venus. मघा, (-घी) A kind of corn.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघा f. (also pl. )N. of the soth or 15th नक्षत्र(sometimes regarded as a wife of the Moon) AV. etc.

मघा f. of मघ, in comp.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


or मघस्--a constellation attached to शिशु- मार; फलकम्:F1:  भा. V. २३. 6; VII. १४. २२; XII. 2. २८-9. वा. ६६. ४९; ८०. ४४; ८१. २५; ८२. 6; ९९. ४२३.फलकम्:/F श्राद्ध in, marks the rise in social status. फलकम्:F2:  Br. III. १७. २१; १८. 5; M. १७. 3; ५४. १८; ५५. १४; २०४. 5.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maghā  : f. (pl.): Name of a nakṣatra.


A. Event: Mythological: Sunda and Upasunda, after performing at night the ceremonies suitable for moving out, marched out under the constellation Maghā for their conquest of the three worlds (kṛtvā prāsthānikaṁ rātrau maghāsu yayatus tadā) 1. 202. 2 (Nī. on Bom. Ed. 1. 210. 2: maghāsu gamanārthaṁ niṣiddhe 'pi nakṣatre asuratvād yayatuḥ).


B. Importance: A certain tīrtha named jointly after the Kṛttikā and the Maghā; by visiting this tīrtha one obtained the merit of performing the Agniṣṭoma and the Atirātra sacrifices (kṛttikāmaghayoś caiva tīrtham) 3. 82. 46.


C. Omens:

(1) Vyāsa told Dhṛtarāṣṭra before the start of the war that a calamity was predicted for the two armies by the planet Mars making retrograde movement under the Maghā (maghāsv aṅgārako vakraḥ) 6. 3. 13;

(2) Saṁjaya told Dhṛtarāṣṭra that rhe armies of the Kauravas gathered for war at Kurukṣetra on the day when the moon entered the Maghā and the seven principal planets, shining, came together in the sky (maghāviṣayagaḥ somas tad dinaṁ pratyapadyata/dīpyamānāś ca saṁpetur divi sapta mahāgrahāḥ//) 6. 17. 2 (Nī. on Bom. Ed. 6. 17. 2 has a long commentary trying to reconcile the astronomical statements. He does not interpret maghāviṣaya as the region of the constellation Maghā but as pitṛdeśa: maghā pitrayaṁ nakṣatraṁ tasya viṣayo deśaḥ pitṛlokas tadgataḥ somaḥ/…etena yuddhāraṁbhaṁ prakṛtya ‘maghāviṣayagaḥ somas tad dinaṁ pratyapadyata’ iti bhīṣmaparvaṇi sañjayavākyān maghāyāṁ yuddhāraṁbha ity api nirastam/ …mahāgrahāḥ rāhuketvor upagrahatvāt saptaiva).


D. Religious rites:

(1) dāna: Nārada told Devakī (13. 63. 2-4) that by offering plates (? rather ‘heaps’) full of sesame one had many sons and cattle in this life and enjoyed life after death (maghāsu tilapūrṇāni vardhamānāni mānavaḥ/pradāya putrapaśumān iha pretya ca modate) 13. 63. 12;

(2) śrāddha: Yama told Śaśabindu (13. 89. 1) that by offering a kāmya śrāddha under the Maghā (maghāsu) one became eminent among kinsmen 13. 89. 5;

(3) Bhīṣma recited for Yuḍhiṣṭhira the gāthās sung by the manes which were recited for him formerly by the venerable Sanatkumāra; according to these gāthās the manes cherished a wish that some one would be born in their line who would offer to them on the thirteenth day under the Maghā, during the Dakṣiṇāyana, rice boiled in milk, together with clarified butter or meat of red goat, that was fanned, according to the rites, by the (elephant's) ear, under the shadow of an elephant (gāthāś cāpy atra gāyanti pitṛgītā yudhiṣṭhira/sanatkumāro bhagavān purā mayy abhyabhāṣata//api naḥ sa kule jāyād yo no dadyāt trayodaśīm/maghāsu sarpiṣā yuktaṁ pāyasaṁ dakṣiṇāyane//ājena vāpi lauhena maghāsv eva yatavrataḥ/hasticchāyāsu vidhivat karṇavyajanavījitam//) 13. 88. 11-13. (Interpretation of hasticchāyā as an eclipse in this context is not favoured by the commentators on the Manusmṛti; on Manu 3. 274, which has the reading prākchāye kuñjarasya ca, Kullūka observes: hastinaḥ pūrvāṁ diśaṁ gatāyāṁ chāyāyām…na tu trayodaśīhasticchāyayoḥ samuccayaḥ/; Medhātithi on the same stanza: tathā kuñjarasya hastinaḥ prākchāye prācyāṁ diśi gatāyāṁ chāyāyām aparāṇhetare kāla ity arthaḥ/… yat tu vyācakṣate rāhūparāgo hasticchāyocyate…tad ayuktam/; Rāghavānanda: kuñjarasyaiva chāyā vivakṣitā na tu yogaviśeṣaḥ/karṇavyajanavījitam iti vākyāntarāc ceti which latter is an obvious reference to the Mbh. passage).


_______________________________
*6th word in right half of page p262_mci (+offset) in original book.

previous page p261_mci .......... next page p263_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maghā  : f. (pl.): Name of a nakṣatra.


A. Event: Mythological: Sunda and Upasunda, after performing at night the ceremonies suitable for moving out, marched out under the constellation Maghā for their conquest of the three worlds (kṛtvā prāsthānikaṁ rātrau maghāsu yayatus tadā) 1. 202. 2 (Nī. on Bom. Ed. 1. 210. 2: maghāsu gamanārthaṁ niṣiddhe 'pi nakṣatre asuratvād yayatuḥ).


B. Importance: A certain tīrtha named jointly after the Kṛttikā and the Maghā; by visiting this tīrtha one obtained the merit of performing the Agniṣṭoma and the Atirātra sacrifices (kṛttikāmaghayoś caiva tīrtham) 3. 82. 46.


C. Omens:

(1) Vyāsa told Dhṛtarāṣṭra before the start of the war that a calamity was predicted for the two armies by the planet Mars making retrograde movement under the Maghā (maghāsv aṅgārako vakraḥ) 6. 3. 13;

(2) Saṁjaya told Dhṛtarāṣṭra that rhe armies of the Kauravas gathered for war at Kurukṣetra on the day when the moon entered the Maghā and the seven principal planets, shining, came together in the sky (maghāviṣayagaḥ somas tad dinaṁ pratyapadyata/dīpyamānāś ca saṁpetur divi sapta mahāgrahāḥ//) 6. 17. 2 (Nī. on Bom. Ed. 6. 17. 2 has a long commentary trying to reconcile the astronomical statements. He does not interpret maghāviṣaya as the region of the constellation Maghā but as pitṛdeśa: maghā pitrayaṁ nakṣatraṁ tasya viṣayo deśaḥ pitṛlokas tadgataḥ somaḥ/…etena yuddhāraṁbhaṁ prakṛtya ‘maghāviṣayagaḥ somas tad dinaṁ pratyapadyata’ iti bhīṣmaparvaṇi sañjayavākyān maghāyāṁ yuddhāraṁbha ity api nirastam/ …mahāgrahāḥ rāhuketvor upagrahatvāt saptaiva).


D. Religious rites:

(1) dāna: Nārada told Devakī (13. 63. 2-4) that by offering plates (? rather ‘heaps’) full of sesame one had many sons and cattle in this life and enjoyed life after death (maghāsu tilapūrṇāni vardhamānāni mānavaḥ/pradāya putrapaśumān iha pretya ca modate) 13. 63. 12;

(2) śrāddha: Yama told Śaśabindu (13. 89. 1) that by offering a kāmya śrāddha under the Maghā (maghāsu) one became eminent among kinsmen 13. 89. 5;

(3) Bhīṣma recited for Yuḍhiṣṭhira the gāthās sung by the manes which were recited for him formerly by the venerable Sanatkumāra; according to these gāthās the manes cherished a wish that some one would be born in their line who would offer to them on the thirteenth day under the Maghā, during the Dakṣiṇāyana, rice boiled in milk, together with clarified butter or meat of red goat, that was fanned, according to the rites, by the (elephant's) ear, under the shadow of an elephant (gāthāś cāpy atra gāyanti pitṛgītā yudhiṣṭhira/sanatkumāro bhagavān purā mayy abhyabhāṣata//api naḥ sa kule jāyād yo no dadyāt trayodaśīm/maghāsu sarpiṣā yuktaṁ pāyasaṁ dakṣiṇāyane//ājena vāpi lauhena maghāsv eva yatavrataḥ/hasticchāyāsu vidhivat karṇavyajanavījitam//) 13. 88. 11-13. (Interpretation of hasticchāyā as an eclipse in this context is not favoured by the commentators on the Manusmṛti; on Manu 3. 274, which has the reading prākchāye kuñjarasya ca, Kullūka observes: hastinaḥ pūrvāṁ diśaṁ gatāyāṁ chāyāyām…na tu trayodaśīhasticchāyayoḥ samuccayaḥ/; Medhātithi on the same stanza: tathā kuñjarasya hastinaḥ prākchāye prācyāṁ diśi gatāyāṁ chāyāyām aparāṇhetare kāla ity arthaḥ/… yat tu vyācakṣate rāhūparāgo hasticchāyocyate…tad ayuktam/; Rāghavānanda: kuñjarasyaiva chāyā vivakṣitā na tu yogaviśeṣaḥ/karṇavyajanavījitam iti vākyāntarāc ceti which latter is an obvious reference to the Mbh. passage).


_______________________________
*6th word in right half of page p262_mci (+offset) in original book.

previous page p261_mci .......... next page p263_mci

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maghā. See Nakṣatra and Aghā.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=मघा&oldid=474166" इत्यस्माद् प्रतिप्राप्तम्