पक्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्तिः, स्त्री, (पच्यते परिणम्यते इति । भावे क्तिन् ।) गौरवम् । पाकः । इति मेदिनी ॥ (यथा, मनुः । ३ । ६७ । “वैवाहिकेऽग्नौ कुर्व्वीत गृह्यं कर्म्म यथाविधि । पञ्चयज्ञविधानञ्च पक्तिञ्चान्वाहिकीं गृही” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्ति¦ स्त्री पच--भावे क्तिन्।

१ पाके

२ गौरवे मेदि॰

३ परि-णामे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्ति¦ f. (-क्तिः)
1. Cooking.
2. Ripening.
3. Fame, respectability.
4. Digestion. E. पच् to cook, aff. भावे-क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्ति [pakti] पक्तृ [paktṛ] पक्व [pakva], पक्तृ पक्व &c. See under पच्.

पक्तिः [paktiḥ], f. [पच्-भावे-क्तिन्]

Cooking; वैवाहिके$ग्नौ कुर्वीत... ...पक्तिं चान्वाहिकीं गृही Ms.3.67; The process or act of cooking; विषमा हि पक्तिराजानामाविकानां च मांसानाम् । यावता कालेनाजानि पच्यन्ते तावताविकानि विलीयन्ते । ŚB. on MS.11. 4.37.

Digesting, digestion.

Ripening, becoming ripe, maturity, development; न पपात संनिहितपक्तिसुरभिषु फलेषु मानसम् Ki.12.4.

Fame, dignity.

The place of digestion (जठराग्नि); पक्तिदृष्ठ्योः परं तेजः (सन्निवेशयेत्) Ms.12.2.

Purification; शरीरपक्तिः कर्माणि Mb.12. 27.38.

Any dish of cooked food (Ved.). -Comp. -वैषम्यम् difference in the mode of cooking; जात्यन्तरेषु भेदः स्यात् पक्तिवैषम्यात् MS.11.4.37. -शूलम् violent pain of the bowels arising from indigestion, colic. -स्थानम् a place of digestion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्ति f. ( VS. पक्ति)cooking , preparing food Mn. ix , 11 ( अन्न-प्)

पक्ति f. food or any dish of cooked food RV. VS.

पक्ति f. digesting , digestion Mn. Ya1jn5. Sus3r.

पक्ति f. place of digestion(= -स्थान) Sus3r.

पक्ति f. ripening , development(See. लोक-) , having results or consequences Var. Ka1v.

पक्ति f. purification MBh. xii , 9745 ( Ni1lak. )

पक्ति f. respectability , dignity , fame Sus3r.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pakti denotes a cooked object, probably a kind of ‘cake,’ in the Saṃhitās.[१] One who cooks food is called Paktṛ.[२]

  1. Rv. iv. 24, 5. 7;
    25, 6. 7;
    vi. 29, 4;
    Vājasaneyi Saṃhitā, xxi. 59, etc.
  2. Av. x. 9, 7. 11. 25;
    xi. 1, 17;
    xii. 3, 17;
    Satapatha Brāhmaṇa, iii. 3, 4, 17;
    x. 4, 2, 19.
"https://sa.wiktionary.org/w/index.php?title=पक्ति&oldid=473815" इत्यस्माद् प्रतिप्राप्तम्