शकल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकलम्, क्ली, (शक्नोतीति । शक् + “शकिशम्यो- र्नित् ।” उणा० १ । १११ । इति कलः ।) त्वक् । खण्डम् । (यथा, रघुः । २ । ४६ । “अथान्धकारं गिरिगह्वराणां दंष्ट्रामयूखैः शकलानि कुर्व्वन् ॥”) रागवस्तु । वल्कलम् । इति मेदिनी ॥ शल्कम् । आ~श इति भाषा । इति शकलिन्शब्ददर्शतात् ॥

शकलः, पुं, क्ली, (शक् + कलः ।) एकदेशः । (यथा, मनुः । ६ । ८८ । “प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ॥”) खण्डम् । यथा, -- “भित्तं शकलखण्डे वा पुंस्यर्द्धोऽर्द्ध्वं समेऽंशके ॥” इत्यमरः ॥ (यथा, मनुः । १ । १३ । “ताभ्यां स शकलाभ्याञ्च दिवंभूमिञ्चनिर्म्ममे ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकल पुं-नपुं।

खण्डमात्रम्

समानार्थक:भित्त,शकल,खण्ड,अर्ध,शल्क

1।3।16।1।2

भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंऽशके। चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकल¦ पु॰ न॰ शक--कलक्।

१ खण्डे

२ एकभागे।

३ त्वचि

४ वल्कले मेदि॰

५ शल्के (आं स) च न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकल¦ mn. (-लः-लं) A part, a portion, a piece. n. (-लं)
1. Skin.
2. Bark.
3. A kind of (black) pigment or die.
4. The scales of a fish. E. शक् to be able, कलच् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकलः [śakalḥ] लम् [lam], लम् [शक्-कलक् Uṇ.1.19]

A part, portion, piece, fragment, bit; ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे Ms.1.13; उपलशकलमेतद्भेदकं गोमयानाम् Mu.3.15; R.2.46;5.73.

A pot-sherd; प्रतिगृह्य पुटेनैव पाणिना शकलेन वा Ms.6.28.

A spark; उद्यत्कृशानुशकलेषु खुराभि- घातात्.

लम् Bark.

The scales (of a fish).

A half; as in चन्द्रशकलम्.

Cinnamon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकल mn. (in S3Br. also शकर, of doubtful derivation) a chip , fragment , splint , log , piece , bit TS. etc. ( शकलानिकृ, with acc. , " to separate , divide , dissipate " Ragh. )

शकल mn. a potsherd Mn. vi , 28

शकल mn. a spark (in कृशानु-श्) S3is3. v 9

शकल n. a half साह्( चन्द्र-श्, the half-moon Ka1d. )

शकल n. a half-verse Ked.

शकल n. the half of an egg-shell Mn. MBh. etc.

शकल n. skin , bark DivyA7v.

शकल n. the scales of a fish(See. शल्क, शल्कल) ib.

शकल n. the skull (in कपाल-श्)

शकल n. cinnamon L.

शकल n. a kind of black pigment or dye L.

शकल m. N. of a man g. गर्गा-दि.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकल पु.
(द्वि.व.) शुक्र एवं मन्थी सोम-प्यालों के अर्पण के समय प्रयुक्त लकड़ी का टुकड़ा या फर्री, का.श्रौ.सू. 9.1०.3। (एक प्रोक्षित एवं दूसरा अप्रोक्षित, एक का प्रयोग ढक्कन = अपिधान और दूसरे का प्याले को नीचे से ऊपर की ओर पोछने के लिए किया जाता है); द्रष्टव्य - 9.1०; यूप के लिए वृक्ष काटते समय प्राप्त इसकी चैली (टुकड़ा); प्रथम आहुति के रूप में अर्पित कर दिया जाता है, आप.श्रौ.सू. 7.9.1० (पशु.) 1. प्रवर्ग्य में शकल आहुति के रूप में अर्पित कर दिया जाता है, 15.11.6-7; पुरोडाश का एक कतरा, बौ.श्रौ.सू. 7.15; द्रष्टव्य - श्रौ.प.नि. 224-113; - होम, युधि. 69।

"https://sa.wiktionary.org/w/index.php?title=शकल&oldid=504741" इत्यस्माद् प्रतिप्राप्तम्