पचत

विकिशब्दकोशः तः

पचत अर्थ अग्नि अस्ति।

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पचतः पुं, (पचतीति । “भृमृदृशियजिपर्व्वि- पच्यमितमिनमिहर्य्योऽतच् ।” उणां । ३ । ११० । इति अतच् ।) सूर्य्यः । अग्निः । इन्द्रः । इत्युणादिकोषः ॥ (परिपक्वे, त्रि । यथा, ऋग्वेदे । १ । ६१ । ७ । “पचतं सहीयान् विध्यद्बराहं तिरो अद्रिमस्ता ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पचत¦ पु॰ पच--अतच्।

१ अग्नौ

२ सूर्य्ये

३ इन्द्रे च उणादि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पचत¦ m. (-तः)
1. The sun.
2. Fire.
3. A name of INDRA. E. पच् to cook or ripen, Una4di aff. अतच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पचत [pacata], a.

Cooked, dressed.

Ripe, developed, mature.

तः Fire.

The sun.

N. of Indra.-तम् Cooked food. -Comp. -भृज्जता continual baking and roasting; cf. खादतमोदता.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पचत mfn. cooked , boiled etc. RV. VS. S3a1n3khBr.

पचत m. fire L.

पचत m. the sun L.

पचत m. N. of इन्द्रL.

पचत n. cooked food(= पक्ति) Nir. vi , 16.

पचत 2. pl. Impv. of पच्.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pacata, like Pakti, denotes ‘cooked food’ in the Rigveda[१] and later.[२]

  1. i. 61, 7;
    x. 116, 8.
  2. Vājasaneyi Saṃhitā, xxi. 60;
    xxiii. 13;
    Kauṣītaki Brāhmaṇa, viii. 21, etc.
"https://sa.wiktionary.org/w/index.php?title=पचत&oldid=506775" इत्यस्माद् प्रतिप्राप्तम्