ऐभावत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐभावत¦ पु॰ इभावतोऽपत्यम् अण्। ऋषिभेदे प्रतोदर्शे।
“तद्धैतत् पपच्छुः सुप्ताः शार्ञ्जयः प्रतीदर्शमैभावतम्” शत॰ ब्रा॰

२ ,

८ ,

२१

३ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐभावत m. a descendant of इभावत्, N. of प्रतीदर्शS3Br. xii.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aibhāvata, ‘descendant of Ibhāvant,’ is the patronymic of Pratīdarśa.[१]

  1. Satapatha Brāhmaṇa, xii. 8, 2, 3.
"https://sa.wiktionary.org/w/index.php?title=ऐभावत&oldid=473046" इत्यस्माद् प्रतिप्राप्तम्