ऋणमोचन

विकिशब्दकोशः तः

यह सुंदर स्तोत्रम भक्ति भावना को बढ़ाने वाला है और मां की असीम कृपा को फसाने के लिए सर्व समर्थ हैऋण मोचन मंगल स्तोत्र के निरंतर जाप से आप को कर्ज मुक्ति मिलेगी निरंतर व्यापार वृद्धि होगी रोग पिडा समाप्त हो आर्थिक स्थिति मजबूत होगी स्कन्ध पुराण मे बताया गया है नमो नारायण जय श्री हरी.

मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः* स्थिरासनो महाकायः सर्वकर्मविरोधकः १

लोहितो लोहिताक्षश्च सामगानां कृपाकरः* धरात्मजः कुजो भौमो भूतिदो भूमिनन्दनः२

अङ्गारको यमश्चैव सर्वरोगापहारकः* व्रुष्टेः कर्ताऽपहर्ता च सर्वकामफलप्रदः३

एतानि कुजनामानि नित्यं यः श्रद्धया पठेत्* ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात्४

धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम्* कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम्५

स्तोत्रमङ्गारकस्यैतत्पठनीयं सदा नृभिः* न तेषां भौमजा पीडा स्वल्पाऽपि भवति क्वचित्६

अङ्गारक महाभाग भगवन्भक्तवत्सल* त्वां नमामि ममाशेषमृणमाशु विनाशय७

ऋणरोगादिदारिघ्र्यं ये चान्ये ह्यपमृत्यवः* भयक्लेशमनस्तापा नश्यन्तु मम सर्वदा८

अतिवक्त्र दुरारार्ध्य भोगमुक्त जितात्मनः* तुष्टो ददासि साम्राज्यं रुश्टो हरसि तत्क्षणात्९

विरिंचिशक्रविष्णूनां मनुष्याणां तु का कथा* तेन त्वं सर्वसत्त्वेन ग्रहराजो महाबलः१०

पुत्रान्देहि धनं देहि त्वामस्मि शरणं गतः* ऋणदारिद्रयदुःखेन शत्रूणां च भयात्ततः११

एभिर्द्वादशभिः श्लोकैर्यः स्तौति च धरासुतम्* महतिं श्रियमाप्नोति ह्यपरो धनदो युवा१२ इति श्रीस्कन्दपुराणे भार्गवप्रोक्तं ऋणमोचक मङ्गलस्तोत्रम् सम्पूर्णम्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणमोचन¦ न॰ ऋणात् मोचयति मुच--णिच्--ल्यु

५ त॰। काशीस्थे तीर्थभेदे काशीखण्डे प्रसिद्धम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणमोचन/ ऋण--मोचन n. id.

"https://sa.wiktionary.org/w/index.php?title=ऋणमोचन&oldid=508692" इत्यस्माद् प्रतिप्राप्तम्