शत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतम्, क्ली, (दश दशतः परिमाणमस्येति । “पंक्तिविंशतित्रिंशदिति ।” ५ । १ । ५९ । इति तः । दशाणां शभावश्च निपात्यते ।) दशगुणित- दशसङ्ख्या । एकशओ इति हिन्दीभाषा । (यथा, शान्तिशतके । “निःस्वो वष्टि शतं शती दशशतं लक्षं सहस्रा- धिपः ॥”) तत्पर्य्यायः । दशतिः २ । इति पुराणम् ॥ तद्वाचकानि । धार्त्तराष्ट्रः १ शतभिषातारा २ पुरुषायुषः ३ रावणाङ्गुलिः ४ पद्मदलम् ५ इन्द्रयज्ञः ६ अब्धियोजनम् ७ । इति कवि- कल्पलता ॥ (बहु । इति निघण्टुः । ३ । १ ॥ यथा, ऋग्वेदे । ८ । १ । ५ । “वज्रिवो न शताय शतामघ ।” “शताय बहुनामैतत् अपरि- मिताय ।” इति तद्भाष्ये सायणः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शत¦ न॰ एक॰ व॰ शो--डतच्।

१ स्वनामख्यातसख्यायाम्

२ बहुसंख्यायां

३ तत्संख्याते च। स्वार्थे क। तत्रैव न॰शतवाचकशब्दाश्च धार्त्तराष्ट्रः

१ शतभिषा तारा

२ पुरु-षायुषम्

३ रावणाङ्गुलिः

४ पद्मदलं

५ इन्द्रयज्ञः

६ अब्धियो-जनम्

७ ” कविकल्पलता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शत¦ n. (-तं)
1. A hundred.
2. Any large number. E. शो-डतच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतम् [śatam], 1 A hundred; निःस्वो वष्टि शतम् Śānti.2.6; शतमेको$पि संधत्ते प्राकारस्थो धनुर्धरः Pt.1.229; (शत is used in the singular with a plural noun of any gender; शतं नराः; शतं गावः; or शतं गृहाणि, in which case it is treated as a numeral adjective; but sometimes in dual and plural also; द्वे शते, दश शतानि &c. It is also used with a noun in the genitive; गवां शतम्, वर्षाणां शतम् 'a century of cows, years' &c. At the end of comp., it may remain unchanged; भव भर्ता शरच्छतम् or may be changed into शती; as in आर्यासप्तशती a work of Govardhanāchārya.).

Any large number; as in शतपत्र q. v.

Comp. अक्षी night.

the goddess Durgā.

अङ्गः a car, carriage; especially, a war chariot.

N. of a tree (तिनिश).

अनीकः an old man.

an army officer possessing a hundred footmen; (शतानां तु शतानीकः Śukra.2.14. -अब्दम् a century. -अरम्, -आरम् the thunderbolt of Indra. -अरुस् n., -अरुषी a leprous disease of the skin. -अवरः a fine of a hundred.

(री) N. of a plant.

N. of the wife of Indra. -आनकम् a cemetery.

आनन्दः N. of Brahman.

of Viṣṇu or Kṛiṣṇa.

of the car of Viṣṇu.

of a son of Gautama and Ahalyā, the family-priest of Janaka; गौतमश्च शतानन्दो जनकानां पुरोहिताः U.1.16. -आयुस् a. lasting or living for a hundred years. -आवर्तः, -आवर्तिन् m. N. of Viṣṇu.

ईशः the ruler of a hundred.

the ruler of a hundred villages; Ms.7.115. -कर्मन् the planet Saturn.

कुम्भः N. of a mountain (where gold is said to be found).

N. of a sacrifice; शतकुम्भं नाम यज्ञ- मनुभवितुं महर्षेर्धौम्यस्य आश्रमं गता इति Madhyamavyāyoga 1. (-म्भम्) gold. -कृत्वस् ind. a hundred times. -कोटि a. hundred-edged. (-टिः) Indra's thunderbolt; कराग्रजाग्र- च्छतकोटिः N.7.79. (-f.) a hundred crores; चरितं रघु- नाथस्य शतकोटिप्रविस्तरम् Rāma-rakṣā 1. -क्रतुः an epithet of Indra; अपूर्णमेकेन शतक्रतूपमः शतं क्रतूनामपविघ्नमाप सः R.3.38.-खण्डम् gold. -गु a. possessed of a hundred cows.-गुण, -गुणित a. a hundred-fold, increased a hundred times; अनुपनतमनोरथस्य पूर्वं शतगुणितेव गता मम त्रियामा V.3.22.-ग्रन्थिः f. the Dūrvā grass. -घ्नः N. of Śiva.

घ्नी a kind of weapon used as a missile (supposed by some to be a sort of rocket, but described by others as a huge stone studded with iron spikes and four tālas in length; शतघ्नी च चतुस्ताला लोहकण्टकसंचिता; or अथकण्टकसंच्छक शतघ्नी महती शिला); अयःशङ्कुचितां रक्षः शतघ्नीमथ शत्रवे (अक्षिपत्) R.12.95; Bhāg.9.15.3.

a female scorpion.

a disease of the throat.

N. of a plant (करञ्ज). -चन्द्रः a sword or shield adorned with a hundred moons (moon-like spots); ततः शरशतेनास्य शतचन्द्रं समाक्षिपत्त् Mb.7. 97.29. ˚वर्त्मन् a manner of brandishing the sword; तं श्येनवेगं शतचन्द्रवर्त्मभिश्चरन्तमच्छिद्रमुपर्यधो हरिः Bhāg.8.7.28.-चरणा a centipede. -छदः a kind of wood-pecker.-जिह्वः an epithet of Śiva. -तारका, -भिषज्, -भिषा f. N. of the 24th lunar mansion containing one hundred stars. -दलम् a lotus-flower. -दला the white rose. -द्रुःf.

N. of a river in the Punjab now called Sutlej.

N. of the Ganges. -धामन् m. an epithet of Viṣṇu.-धार a.

flowing in a hundred streams.

having a hundred edges. (-रम्) the thunderbolt of Indra.

धृतिः an epithet of Indra.

of Brahman; गते शत- धृतौ क्षत्तः कर्दमस्तेन चोदितः Bhāg.3.24.21.

heaven orSvarga. -धौत a. perfectly clean.

पत्रः a peacock.

the (Indian) crane.

a wood-pecker.

a parrot or a species of it. (-त्रा) a woman. (-त्रम्) a lotus; आवृत्तवृन्तशतपत्रनिभम् (आननं) वहन्त्या Māl.1.22. ˚योनि an epithet of Brahman; कम्पेन मूर्ध्नः शतपत्रयोनिं (संभावयामास) Ku.7.46. -पत्रकः the wood-pecker. -पत्री, -पत्रिकः the white rose. -पथब्राह्मणम् N. of a well-known Brāhma- ṇa attached to the Śukla Yajurveda; कृत्स्नं शतपथं चैव प्रणेष्यसि द्विजर्षभ Mb.12.318.11. -पद्, -पाद् a. having a hundred feet. -पदी, -पाद् f. a centipede.

पद्मम् a lotus with a hundred petals.

the white lotus. -पर्वन्-m. a bamboo. (f.)

the full-moon day in the month of Āśvina.

Dūrvā grass.

the plant Kaṭukā.

the wife of Bhārgava or Śukra. ˚ईशः the planet Venus.

पर्विका Dūrvā grass.

barley. -पाक a. boiled a hundred times. -पाकम् a particular unguent; शतपाकेन तैलेन महार्हेणोपतस्थतुः Mb. 13.53.9. -पादः, -पाद् m., -पादी, -पादिका a centipede.-पालः an overseer (of a hundred villages). -पुष्पः epithet of the poet Bhāravi. -पुष्पा, -प्रसूना Anethum Sowa (Mar. शोपा). -पोना a sieve. -प्रासः the Karavīra tree. -फलिन् m. a bamboo. -भिषज् see ˚तारका.-भीरुः f. the Arabian jasmine.

मखः, मन्युः epithets of Indra; प्रसहेत रणे तवानुजान् द्विषतां कः शतमन्युतेजसः Ki. 2.23; Bk.1.5; शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा Ku.2. 64; R.9.13.

an owl. -मयूखः the moon.

मानः, नम् a Pala of silver; धरणानि दश ज्ञेयः शतमानस्तु राजतः Ms.8.137; अष्टौ शाणाः शतमानं वहन्ति Mb.3.134.15.

an Āḍhaka q. v. -मार्जः an armourer. -मुख a.

having a hundred ways.

having a hundred outlets, mouths, or openings; विवेकभ्रष्टानां भवति विनिपातः शतमुखः Bh.2.1 (where the word has sense 1 also). (-खम्) a hundred ways or openings. (-खी) a brush, broom.-मूर्धन् m. an ant-hill. -मूला the Dūrvā grass, -यज्वन्m. an epithet of Indra; उपतस्थुरास्थितविषादधियः शतयज्वनो वनचरा वसतिम् Ki.6.29. -यष्टिकः a necklace of one hundred strings.

रुद्रियम् a Vedic text (रुद्राध्यायः -'नमस्ते रुद्रमन्यवे' इति याजुषः प्रपाठकः); गृणन्तौ वेदविद्वांसौ तद्व्रह शतरुद्रियम् Mb.7.81.13;7.22.12.

a particular Śiva-stotra in the Mahābhārata; देवदेवस्य ते पार्थ व्याख्याः शतरुद्रियम् Mb.7.22.48. -रूपा N. of a daughter of Brahman (who is supposed to be also his wife, from whose incestuous connection with her father is said to have sprung Manu Svāyambhuva). -लुपः, -लुम्पक an epithet of the poet Bhāravi. -लोचनः an epithet of Indra; कथं वा तस्य न जयो जोयते शतलोचन Mb.8.87.78.-वर्ष a.

a century old.

lasting for a hundred years. (-र्षम्) one hundred years, a century.

वीर्या white flowering Dūrvā.

the plant Śatāvarī. -वेधिन् m. a kind of sorrel. -शाख a.

various, multiform.

having hundred, i. e. many branches. -संधान a. fixing an arrow a hundred times.

सहस्रम् a hundred thousand.

several hundreds, i. e. a large number.-सुखम् endless delight. -साहस्र a.

consisting of containing a hundred thousand.

bought with a hundred thousand.

ह्रदा lightning; दूरं पुरःक्षिप्तशतह्नदे Ku.7.39; Mk.5.48; V.4; प्रपतेदपि चाकाशं निपतेनु शतह्रदाः Śiva B.19.2.

the thunderbolt of Indra.-ह्रादा the thunderbolt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शत n. (rarely m. ; ifc. f( ई). )a hundred (used with other numerals thus , एका-धिकं शतम्, or एक-श्, a -hhundred + one , 101 विंशत्य्-अधिकं शतम्or विंशं श्, a -hhundred + twenty , 120 ; शतेor द्वे शतेor द्वि-शतम्or शत-द्वयम्, 200 ; त्रीणिशतानिor त्रि-शतानिor शत-त्रयम्, 300 ; षट्-शतम्, 600 ; or the comp. becomes an ordinal e.g. द्वि-शत, the 200th ; द्विकं, त्रिकं शतम्= 2 , 3 per cent ; शतात्पर, " beyond a -hhundred , exceeding 100 " ; the counted object is added either in the gen. , or in the same case as शत, or ibc. e.g. शतम् पितरःor , शतम् पितॄणाम्or पितृ-शतम्" a -hhundred ancestors " ; sometimes also ifc. See. comp. below ; rarely शतम्is used as an indecl. with an instr. e.g. शतं रथेभिः, " with a -hhundred chariots " RV. i , 48 , 7 ; rarely occurs a masc. form in pl. e.g. पञ्च-शता, रथान्MBh. iv , 1057 ; and शतn. rarely in comp. of the following kind , चतुर्-वर्ष-शतम्or तानि, " 400 years ") RV. etc. etc.

शत n. any very large number(in comp. as शत-पत्त्रetc. below).[ cf. Gk. ? " one " hundred ; Lat. centum ; Lith. szmtas ; Got.(twa) हुन्द; Germ. hund-ert ; Eng. hund-ed.]

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Jambha. वा. ६७. ७८.

"https://sa.wiktionary.org/w/index.php?title=शत&oldid=504762" इत्यस्माद् प्रतिप्राप्तम्