यान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यानम्, क्ली, (या + ल्युट् । अर्द्धर्च्चादित्वात् पुंलिङ्ग- मपि ।) राज्ञां सन्ध्यादिषड्गुणान्तर्गतगुण- विशेषः । तत्तु उपचितशक्तेः कृतमूलराष्ट्र- रक्षस्य शत्रोरास्कन्दनाय यात्रा । इति भरतः ॥ (यथा, देवीभागवते । ५ । ४ । ११ । “यानमप्यधुना नैव कर्त्तव्यं सहसा पुनः ॥” यान्त्यनेनेति । या + ल्युट् ।) हस्त्यश्वरथदोलादि । तत्पर्य्यायः । वाहनम् २ युग्यम् ३ पत्रम् ४ धोर- णम् ५ । इत्यमरः । २ । ८ । ५८ ॥ विमानम् ६ चङ्कु- रम् ७ यापनम् ८ गतिमित्रकम् ९ । इति शब्द- रत्नावली ॥ * ॥ (यथा, मनुः । ३ । ६४-६५ । “शिल्पेन व्यवहारेण शूद्रापत्यैश्च केवलैः । गोभिरश्वैश्च यानैश्च कृष्या राजोपसेवया ॥ अयाज्ययाजनैश्चैव नास्तिक्येन च कर्म्मणाम् । कुलान्याशु विनश्यन्ति यानि हीनानि मन्त्रतः ॥”) अथ चतुष्पदयानीद्देशः । “ये ब्रह्मजात्यादिविभेदतोऽमी मया निरुक्ता इह वाजिमुख्याः । दिशानया सर्व्वचतुष्पदानां भेदो विधेयो विदुषादरेण ॥ तथा यथाश्वादिकपोषणेन यानेन वा दोषगुणौ भवेताम् । तथा तथैवान्यचतुष्पदानां प्रकीर्त्तितौ दोषगुणौ बुधेन ॥ वरमयानमपोषणमेव वा वरमिवान्यशरीरमपोषणम् । न खलु दोषयुतं च चतुष्पदं स्तृशति पश्यति शोभनचेतनः ॥ सुराविन्दुर्दूषयति पयोघटशतं यथा । तथा सर्व्वं दूषयति दोषदुष्टश्चतुष्पदः ॥” इति चतुष्पदयानोद्देशः ॥ * ॥ अथ द्बिपदयानोद्देशः । “मानुषैः पक्षिभिर्व्वापि तथान्यैर्द्विपदैरपि । यानं स्याद्द्विपदं नाम तस्य भेदो ह्यनेकधा ॥ सामान्यञ्च विशेषश्च तस्य भेदो द्विधा भवेत् ॥” इति युत्तिकल्पतरुः ॥ * ॥ विशेषद्विपदयानन्तु चतुर्दालशब्दे निष्पदयानोद्देशस्तु नौकाशब्दे द्रष्टव्यम् ॥ (फलप्राप्तिहेतौ, त्रि । यथा, ऋग्वेदे । १० । ११० । २ । “तनूनपात् पथ ऋतस्य यानान् मध्वा समञ्जन् स्वदयासुजिह्व ॥” “यानान् फलप्राप्तिहेतून् पथो मार्गान् ।” इति तद्भाष्ये सायणः ॥ या + भावे ल्युट् । गतिः । यथा, वाभटे शारीरस्थाने षष्ठेऽध्याये । “यानं खरोष्ट्रमार्ज्जारकपिशार्द्दलशूकरैः । यस्य प्रतैः शृगालैर्वा स मृत्योर्वर्त्तते मुखे ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यान नपुं।

राज्यगुणः

समानार्थक:सन्धि,विग्रह,यान,आसन,द्वैध,आश्रय

2।8।18।2।3

राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च। सन्धिर्ना विग्रहो यानमासनं द्वैधमाश्रयः॥

वैशिष्ट्य : राजा

पदार्थ-विभागः : , गुणः

यान नपुं।

वाहनम्

समानार्थक:वाहन,यान,युग्य,पत्र,धोरण

2।8।58।1।2

सर्वं स्याद्वाहनं यानं युग्यं पत्रं च धोरणम्. परम्परावाहनं यत्तद्वैनीतकमस्त्रियाम्.।

अवयव : यानाद्यङ्गः

 : नौका, शकटम्, परम्परावाहनम्

पदार्थ-विभागः : वाहनम्, द्रव्यम्, पृथ्वी, चलनिर्जीवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यान¦ न॰ या--भावे ल्युट्।

१ गमने उपचितशक्तेः राज्ञः मूल-राष्ट्रादिरर्क्षा कृत्वा रिपोरास्कन्दनाय

२ गमने च अमरः। करणे ल्युट्।

३ गमनसाधने रथादौ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यान¦ n. (-नं)
1. Any vehicle or form of conveyance, as a carriage, a litter, a horse, an elephant, &c.
2. Going, marching, proceeding.
3. In- vading, marching against an enemy. E. या to go, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यानम् [yānam], [या भावे-ल्युट्]

Going, moving, walking, riding; as गजयानम्, उष्ट्र˚, रथ˚ &c.

A voyage, journey; समुद्र- यानकुशलाः Ms.8.157; Y.1.84.

Marching against, attacking (one of the six Guṇas or expedients in politics); अहितान् प्रत्यभीतस्य रणे यानम् Ak.; Ms.7.16.

A procession, train.

A conveyance, vehicle, carriage, chariot; यानं सस्मार कौबेरम् R.15.45;13.69; Ku.6.76; Ms.4.12.

A litter, palanquin.

A ship, vessel.

(With Buddhists) The method of arriving at knowledge; the means of release from repeated births; cf. महायान, हीनयान.

An aeroplane (विमान); Bhāg.4.3.6. -नः Ved. A road, way. -Comp. -आसनम् marching and sitting quiet; Ms.7.162.-आस्तरणम् a carriage cushion; Mk. -करः a carpenter.-ग a. riding in a carriage; न यानगः Ms.4.12. -पात्रम् a ship, boat. -पात्रकम्, -पात्रिका a small boat. -भङ्गः shipwreck. -मुखम् the forepart of a carriage, the part where the yoke is fixed. -यात्रा a sea-voyage; Buddh.-यानम् driving or riding in a carriage. -शाला a coachhouse; यानशालां जगाम ह Rām.3.35.3. -स्वामिन् the owner of a vehicle; यानस्य चैव यातुश्च यानस्वामिन एव च Ms.8.29.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यान mfn. leading , conducting (said of a road ; " to " gen. or adv. in त्रा) RV.

यान n. ( ifc. f( आ). )a journey , travel

यान n. going , moving , riding , marching etc. to( loc. or comp. )or upon( instr. or comp. )or against( acc. with प्रति) Mn. MBh. etc.

यान n. a vehicle of any kind , carriage , waggon , vessel , ship , litter , palanquin RV. etc.

यान n. (with Buddhists) the vehicle or method of arriving at knowledge , the means of release from repeated births (there are either 3 systems , the श्रावक-यान, the प्रत्येक-बुद्ध-य्or प्रत्येक-य्, and the महा-य्; or more generally only 2 , the महा-यानor " Great method " and the हिन-य्or " Lesser method " ; sometimes there is only " One Vehicle " , the एक-यान, or " one way to beatitude ") SaddhP. Dharmas. 2 (See. MWB. 159 etc. )

यान etc. See. p. 849 , col. 3.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a साध्य god. वा. ६६. १५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


YĀNA : One of the royal qualities like Sandhi, Vigraha etc. (For more details see under Ṣaḍguṇas).


_______________________________
*6th word in right half of page 894 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yāna denotes ‘vehicle’ in the Rigveda[१] and later.[२]

  1. iv. 43, 6.
  2. Śatapatha Brāhmaṇa, v. 5, 3, 7;
    Ṣaḍviṃśa Brāhmaṇa, vi. 3, 10;
    Chāndogya Upaniṣad, viii. 12, 3, etc.
"https://sa.wiktionary.org/w/index.php?title=यान&oldid=503668" इत्यस्माद् प्रतिप्राप्तम्