समान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समानम्, त्रि, (समानीति सम्यक्प्रकारेण प्राणि- तीति । सम् + आ + अन + ल्युः । यद्वा, समानं मानमस्य । समानस्य च्छन्दसीति सः ।) सत् । समम् । (यथा, रघुः । २ । ७४ । “भुजे भुजङ्गेन्द्रसमानसारे भूयः स भूमेर्धुरमाससञ्ज ॥”) एकम् । इति मेदिनी ॥ (यथा, मनुः । ४ । ४० । “नोपगच्छेत् प्रमत्तोऽपि स्त्रियमार्त्तवदर्शने । समानशयने चैव न शयीत तया सह ॥” * ॥ मानेन सह वर्त्तमानमिति विग्रहे गर्व्वसहि- तञ्च । यथा, भागवते । १ । १६ । ३६ । “स्थैर्य्यं समानमहरत् मधुमानिनीनां रोमोत्सवो मम यदङ्घ्रिविटङ्कितायाः ॥”)

समानः, पुं, (समन्तादनित्यनेनेति । सम् + अन + घञ् ।) शरीरस्थवायुविशेषः । स तु नाभि- संस्थितः । इत्यमरभरतौ ॥ (यथा, -- “हृदि प्राणो गुदेऽपानः समानो नाभि- संस्थितः ॥”) षर्णभेदः । इति हेमचन्द्रः ॥ स तु एकस्थानो- च्चार्य्यवर्णः । यथा । साम्यन्त्वेकस्थानत्वम् । इति मुग्धबोधव्याकरणम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समान पुं।

शरीरवायुः

समानार्थक:प्राण,अपान,समान,उदान,व्यान,सत्त्व

1।1।63।3।3

नभस्वद्वातपवनपवमानप्रभञ्जनाः। प्रकम्पनो महावातो झञ्झावातः सवृष्टिकः। प्राणोऽपानः समानश्चोदानव्यानौ च वायवः। हृदि प्राणो गुदोऽपानः समानो नाभिमण्डले। उदानः कण्ठदेशे स्याद्व्यानः सर्वशरीरगः। अन्नप्रवेशनं मूत्राद्युत्सर्गोऽन्नविपाचनम्. भाषणादि निमेषादि तद्व्यापाराः क्रमादमी॥

पदार्थ-विभागः : , द्रव्यम्, वायुः

समान वि।

सदृशः

समानार्थक:वाच्यलिङ्ग,सम,तुल्य,सदृक्ष,सदृश,सदृश्,साधारण,समान

2।10।37।1।2

साधारणः समानश्च स्युरुत्तरपदे त्वमी। निभसङ्काशनीकाशप्रतीकाशोपमादयः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

समान वि।

एकः

समानार्थक:समान,केवल

3।3।127।2।1

तलिनं विरले स्तोके वाच्यलिङ्गं तथोत्तरे। समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ॥

पदार्थ-विभागः : , गुणः, परिमाणः

समान वि।

समः

समानार्थक:समान

3।3।127।2।1

तलिनं विरले स्तोके वाच्यलिङ्गं तथोत्तरे। समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ॥

पदार्थ-विभागः : , गुणः, परिमाणः

समान वि।

सत्

समानार्थक:समान

3।3।127।2।1

तलिनं विरले स्तोके वाच्यलिङ्गं तथोत्तरे। समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समान¦ त्रि॰ सममानयति अन--अण्।

१ तुल्ये

२ साधौ

३ एक॰स्मिन्नित्यर्थे
“समानतन्त्रसिद्धः” गौत॰
“यत्समानाधि-करणे ति चिन्तामणिः। सम् + अन--णिच्। भुक्तान्नादेःसमीकरणे नाभिदेशस्थे प्राणादिपञ्चकान्तर्गते

४ वायुभेदे पु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समान¦ mfn. (-नः-ना-नं)
1. Like, similar.
2. Good, virtuous.
3. One, uniform, same.
4. Honoured. m. (-नः)
1. One of the five vital airs, that which is considered essential to digestion and occupies the cavity of the navel.
2. A corresponding letter of the alphabet, as [Page763-b+ 60] a long vowel to its short one, &c.
3. A friend. E. सम all, अन् to breathe, aff. अण् or घञ्; or सम् and आङ् before णी to get, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समान [samāna], a.

Same, one, equal, like, similar; नोप- गच्छेत् प्रमत्तो$पि स्त्रियमार्तवदर्शने । समानशयने चैव न शयीत तया सह ॥ Ms.4.4; भुजे भुजंगेन्द्रसमानसारे R.2.74; समानशीलव्यसनेषु सख्यम् Subhāṣ.

One, uniform.

Good, virtuous, just.

Common, general.

Honoured.

Middling, moderate.

Whole (as a number).

नः A friend, an equal.

One of five life-winds or vital airs, which has its seat in the cavity of the navel and is essential to digestion.

A letter having the same organ of utterance. -नम् ind. Equally with, like (with instr.); जलधरेण समानमुमापतिः Ki.18.4. -Comp. -अक्षरम् N. of the vowels अ, आ, इ, ई, उ, ऊ, ऋ, ॠ, and लृ (opp. संध्यक्षर). -अधिकरण a.

having a common substratum.

being in the same category or predicament.

being in the same case-relation or government (in gram.); तत्पुरुषः समानाधिकरणः कर्मधारयः P.I.2.42. ˚समास The कर्मधारय compound where the expressions are in apposition to one another; समानाधिकरणसमासस्तु बलीयान् । तत्र हि स्वार्थे शब्दौ वृत्तौ भवतः । ŚB. on MS.6.1.51.

(णम्) same location or predicament.

agreement in case, apposition.

a predicament including several things, a generic property.

common government. -अधिकारः generic characteristic. -अभिहारः A mixture of objects of the same kind; व्यवधानात् समानाभिहाराञ्च Sān. K.7. -अर्थ a. having the same meaning, synonymous.-उदकः a relative connected by the libations of water to the Manes of common ancestors; this relationship extends from the seventh (or eleventh) to the thirteenth (or fourteenth according to some) degree; समानो- दकभावस्तु निवर्तेताचतुर्दशात्; see Ms.5.6 also. -उदर्यः a brother of whole blood, uterine brother. -उपमा a kind of Upamā; सरूपशब्दवाच्यत्वात् सा समानोपमा यथा । बालेवोद्यान- मालेयं सालकाननशोभिनी ॥ Kāv.2.29. -करण a. having the same organ of utterance (said of a sound). -कर्तृकa. (in gram.) having the same subject in a sentence.-कर्मक a. (in gram.) having the same object; P.111 4.48. -काल, -कालीन a. synchronous, simultaneous.-क्षेम a. balancing each other. -गति a. agreeing together. -गोत्र = सगोत्र q. v. -जन्मन् a. of equal age; Ms.2.28. -दुःख a. sympathiser. -धर्मन् a. possessed of the same qualities, sympathising, appreciator of merits; उत्पत्स्यते$स्ति मम को$पि समानधर्मा Māl.1.6. -प्रतिपत्तिa. of equal intelligence, judicious. -मान a. equally honoured with. -यमः the same pitch of voice. -योगित्वम् being on a par with, being connected in the same way as; एवं द्रव्यैः समानयोगित्वं स्त्रीणाम् ŚB on Ms.6.1.1. -रूपा a kind of riddle in which the same words are to be understood in a literal and figurative sense. -वयस् a. of the same age. -रुचि a. agreeing in tastes. -शब्दत्वम् the state of being expressed or referred to by the same term; ऐकशब्द्यात् समानशब्दत्वादित्यर्थः ŚB. on MS.7.1.18.-शील a. of a similar disposition; समानशीलव्यसनेषु सख्यम् H. -सूत्रनिपाते ind. on the diametrically opposite side.-स्थानम् interposition.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समान/ सम्-आन m. (for समानand स-मानSee. p.1160) one of the five vital airs (that which circulates about the navel and is essential to digestion ; it is personified as a son of साध्य) AV. etc. etc.

समान mf( ई, or आ)n. (connected with 1. and 2. सम; in RV. v , 87 , 4 abl. sg. समानस्मास्for समानात्See. 1. सम; for सम्-अनSee. सम्-अन्, for स-मानSee. col. 3) same , identical uniform , one(= एकL. ) RV. etc.

समान mf( ई, or आ)n. alike , similar , equal (in size , age , rank , sense or meaning etc. ) , equal or like to (with instr. gen. , or comp. ) VS. etc.

समान mf( ई, or आ)n. having the same place or organ of utterance , homogeneous (as a sound or letter) Vop.

समान mf( ई, or आ)n. holding the middle between two extremes , middling moderate BhP.

समान mf( ई, or आ)n. common , general , universal , all RV. Br. S3rS. BhP.

समान mf( ई, or आ)n. whole (as a number , opp. to " a fraction ") Pa1n2. 5-2 , 47 Va1rtt. 4

समान mf( ई, or आ)n. being(= सत्, after an adj. ) Divya1v.

समान mf( ई, or आ)n. virtuous , good L.

समान m. an equal , friend TBr. Ca1n2. BhP.

समान (prob.) n. N. of wk. (See. शाखा-स्).

समान/ स-मान mfn. (for समानSee. col. 1 ; for सम्-आनSee. p. 1154 , col. 2)possessing honour or esteem , honoured by( gen. ) Vet.

समान/ स-मान mfn. with anger BhP.

समान/ स-मान mfn. (for 1. See. above ) having the same measure L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a तुषित. Br. III. 3. १९: Va. ६६. १८.
(II)--the १७थ् kalpa. M. २९०. 7.
(III)--the mind-born son of ब्रह्मा in the २१स्त् kalpa. वा. २१. ४७.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Samāna. See Prāṇa.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=समान&oldid=505356" इत्यस्माद् प्रतिप्राप्तम्