मिश्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश्र, त् क युत्याम् । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।) तालव्यमध्योऽयम् । दन्त्यमध्य इति वर्णदेशनायाम् । युतिः संयो- जनम् । मिश्रयति मिश्रापयति घृतेनान्नं लोकः । इति दुर्गादासः ॥

मिश्रम्, क्ली, (मिश्र + बाहुलकात् रक् ।) चाणक्य- मूलकम् । इति राजनिर्घण्टः ॥ मिश्रितम् । यथा, -- “केचिदाहुः क्वचिद्देशे यावत्तु दिननाडिकाः । तावदेव त्वनध्यायो न तन्मिश्रे दिनान्तरे ॥” इति तिथ्यादितत्त्वम् ॥

मिश्रः, पुं, (मिश्र + बाहुलकात् रक् ।) गजजाति- विशेषः । यथा, -- “भद्रो मन्दो मृगो मिश्रश्चतस्रो गजजातयः ।” इति हेमचन्द्रः । ४ । २८४ ॥ श्रेष्ठः । यथा । गौरवितास्त्वार्य्यमिश्राः । इति भूरिप्रयोगः ॥ संयुक्ते, त्रि । यथा, -- “करम्बः कवरो मिश्रः संपृक्तः खचितः समाः । इति हेमचन्द्रः । ६ । १०५ ॥ उग्रादिसप्तगणान्तर्गतसप्तमगणः । स तु कृत्तिका विशाखाभ्यां भवति । इति ज्योतिषतत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश्र¦ (स्र) योजने अद॰ च॰ उभ॰ सक॰ सेठ्। मिश्र(स्र) यति--ते अमिमिश्र(स्र)त् त।

मिश्र¦ त्रि॰ मिश्र अच्।

१ संयुते उत्तरपदस्थः

२ श्रेष्ठार्थे। यथाआर्य्यमिश्राः।

३ गजजातिभेदे पु॰ हेमच॰।

४ ज्योति-भोक्ते कृत्तिकाविशाखानक्षत्रगणे च पु॰। संज्ञायां कन्।

५ इन्द्रवने जटा॰

६ औषरलवणे राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश्र¦ mfn. (-श्रः-श्रा-श्रं) Mixed, mingled, blended. n. (-श्रं) Mixing, mix- ture. m. (-श्रः)
1. An elephant, the fourth of the four classes in [Page568-b+ 60] which elephants are arranged.
2. A respectable person; in which sense it is a common affix to proper names; or compounded with आर्य्य, as आर्य्यमिश्राः &c. E. मिश्र् to mix, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश्र [miśra], a. [मिश्र्-अच्]

Mixed, blended, mingled, combined; गद्यं पद्यं च मिश्रं च तत् त्रिधैव व्यवस्थितम् Kāv.1.11, 31,32; R.16.32; (स राजा) अहन्यहन्यर्थगजाश्वमिश्रैर्वृद्धिं ययौ सिन्धुरिवाम्बुवेगैः Bu. Ch.2.1.

Associated, connected.

Manifold, diverse; प्रसूतिमिश्राः स्रिय उद्विग्नचित्ता ऊचुर्विपाको वृजिनस्यैष तस्य Bhāg.4.5.9.

Tangled, intertwined.

(At the end of comp.) Having a mixture of, consisting for the most part of.

Mixing, adulterating.

श्रः A respectable or worthy person; usually affixed to the names of great men and scholars; आर्यमिश्राः प्रमाणम् M.1; वसिष्ठमिश्रः; मण्डनमिश्रः &c.

A kind of elephant.

The group of the constellations कृत्तिका and विशाखा.

(In music) A kind of measure.

श्रम् A mixture.

A kind of radish.

(with धन) Principal and interest. -Comp. -ओदनः a food of rice and pulse boiled (Mar. खिचडी). -चोरः, -चौरः an adulterator of grain. -जः a mule. -जाति a. of mixed breed.-धान्यम् mixed grain. -वर्ण a. of a mixed colour.

(र्णम्) a kind of black aloe-wood.

a species of sugar-cane.

(in music) a kind of measure. ˚फला Solanum Melongena (Mar. डोरली वांगी). -वृत्तम् a mixed story (partly popular and partly supernatural).-व्यवहारः (in arith.) investigation of composition (of principal and interest). -शब्दः a mule.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश्र mf( आ)n. (prob. fr. a lost मिश्See. under मिक्ष्)mixed , mingled , blended , combined RV. etc. ( वचांसि मिश्रा1. कृA. -कृणुते, to mingle words , talk together RV. x , 93 , 1 )

मिश्र mf( आ)n. manifold , diverse , various TS. etc.

मिश्र mf( आ)n. mixed or connected or furnished with , accompanied by( instr. with or without समम्gen. or comp. ; rarely मिश्रibc. See. मिश्र-वात) VS. etc.

मिश्र mf( आ)n. pl. ( ifc. after honorific epithets = etc. ; e.g. आर्य-मिश्राः, respectable or honourable people etc. ; often also in sg. ifc. and rarely ibc. with proper names by way of respect See. कृष्ण-, मधु-म्and comp. below)

मिश्र mf( आ)n. mixing , adulterating:(See. धान्यम्)

मिश्र m. a kind of elephant L.

मिश्र m. (in music) a kind of measure Sam2gi1t.

मिश्र m. N. of various authors and other men (also abbreviation for some names ending in मिश्रe.g. for मदन- , मित्र- , वाचस्पति- -m मिश्र) Cat.

मिश्र n. principal and interest Lalit. (See. -धन)

मिश्र n. a species of radish L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश्र वि.
संयुक्त, आपस में मिला हुआ (मिश्रित) (चयन के पूर्व पशु याग, बौ.श्रौ.सू. 1०.11 (पशुयाग में, जिसमें सभी पशु-बलि वायु एवं प्रजापति के लिए होती है)।

"https://sa.wiktionary.org/w/index.php?title=मिश्र&oldid=479825" इत्यस्माद् प्रतिप्राप्तम्