वाजी

विकिशब्दकोशः तः

अश्वः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाजी [न्] पुं, (वाजी वेगोऽस्त्यस्येति । वाज + इनिः ।) घोटकः । (यथा, रघुः । ३ । ४३ । “शतैस्तमक्ष्णामनिमेषवृत्तिभि- र्हरिं विदित्वा हरिभिश्च वाजिभिः ॥” वाजः पक्षोऽस्त्यस्येति ।) बाणः । पक्षी । इत्य- मरः ॥ वासकः । इति शब्दरत्नावली ॥ (वजति गच्छतीति । वज् + णिनिः । त्रि, चलनवान् यथा, वाजसनेयसंहितायाम् । २९ । १ । “वाजी वहन्वाजिनं जातवेदो देवानां वक्षि- प्रियमासधस्थम् ॥” “वजति वाजी । वजगतौ चलनवान् ।” इति तद्भाष्ये महीधरः ॥ * ॥ वाजमन्नमस्यास्तीति अन्नवान् । यथा, ऋग्वेदे । ३ । २ । १४ । “तमीमहे नमसा वाजिनं बृहत् ॥” “वाजिनं अन्नवन्तम् ।” इति तद्धाष्ये सायणः ॥ वाजः पक्षोऽस्त्यस्येति । पक्षविशिष्टः । यथा, भागवते । ४ । ७ । १६ । “मुष्णंस्तेज उपानीतस्तार्क्ष्येण स्तोत्र- बाजिना ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाजी in comp. for वाज.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a horse of the Moon's chariot. M. १२६. ५२. [page३-185+ २५]

"https://sa.wiktionary.org/w/index.php?title=वाजी&oldid=506956" इत्यस्माद् प्रतिप्राप्तम्