अश्वः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

अश्वः

नाम[सम्पाद्यताम्]

निर्वचनम्-
अश्नाति अध्वानम्।अशि: गमने।- यास्क: १.४

पर्यायपदानि[सम्पाद्यताम्]

  1. अर्वा
  2. गन्धर्वम्
  3. घोटकः
  4. तुरम्गमः
  5. पीती
  6. वाजिः
  7. सैन्धवम्
  8. हयः

अनुवादाः[सम्पाद्यताम्]

अश्वः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वः, पुं, (अश्नुते मार्गं व्याप्नोति । अशू व्याप्तौ अशूप्रुषिलटीति क्वन् ।) घोटकः । तत्पर्य्यायः । पीतिः २ पीती ३ वीतिः ४ घोटः ५ घोटकः ६ तुरगः ७ तुरङ्गः ८ तुरङ्गमः ९ वाजी १० वाहः ११ अर्व्वा १२ गन्धर्ब्बः १३ हयः १४ सैन्धवः १५ सप्तिः १६ । इत्यमरः तट्टीकाच ॥ (“जितसिंहभया नागा यत्राश्वा विलयोनयः” । इति कुमारे ॥ “गच्छन्तमुच्चलितचामरचारुमश्वम्” ॥ इति शिशुपालबधे ॥) अश्वेन भ्रमणगुणाः । वातकोपनाङ्गस्थैर्य्यबलाग्निकारित्वं । इति राज- वल्लभः ॥ पुंजातिविशेषः । तस्य लक्षणं । “काष्ठतुल्यवपुर्धृष्टो मिथाचारश्च निर्भयः । द्वादशाङ्गुलमेढ्रश्च दरिद्रस्तु हयो मतः” ॥ इति रतिमञ्जरी ॥ (स्वनामख्यातो वृष्णिवंशी- यो नृपतिश्चित्रकस्य पुत्त्रः । यथा, -- “चित्रकस्याभवन् पुत्त्राः पृथुर्विप्रथुरेव च । अश्वग्रीवोऽश्ववाहुश्च सुपार्श्वकगवेषणौ ॥ अरिष्टनेमिरश्वश्च ।” इति हरिवंशे ॥ स्वनाम ख्यातो दानवश्च यथा महाभारते । “चत्वारिंशद्दनोः पुत्त्राः ख्याताः सर्व्वत्र भारत ॥ स्वर्भानुरश्वोऽश्वपतिर्वृषपर्व्वा जकस्तथा” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वः [aśvḥ], [अश्नुते अध्वानं व्याप्नोति, महाशनो वा भवति Nir.; अश्-क्वन् Uṇ.1.149]

A horse; the horses are said to have 7 breeds: अमृताद् बाष्पतो वह्नेर्वेदेभ्यो$ण़्डाच्च गर्भतः । साम्नो हयानामुत्पत्तिः सप्तधा परिकीर्तिता ॥

A symbolical expression for the number 'seven' (that being the number of the horses of the Sun) सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम् V. Ratn.

A race of men (horselike in strength); काष्ठतुल्यवपुर्धृष्यो मिथ्याचारश्च निर्भयः । द्वादशाङ्गुलमेढ्रश्च दरिद्रस्तु हयो मतः ॥ -श्वौ (du.) A horse and a mare. -श्वाः horses and mares. [cf. L. equus; Gr. hippos; Zend aspa; Pers. asp.] -Comp. -अक्षः N. of a plant देवसर्षप. -अजनी a whip अश्वाजनि प्रचेतसो$श्वान् त्समत्सु चोदय Rv.6.75.13. -अधिक a. strong in cavalry, superior in horses. -अध्यक्षः a guardian of horses, commander of horse-cavalry. -अनीकम् a troop of horsemen, cavalry. -अरिः a buffalo. -अवरोहकः N. of a tree अश्वगन्धा. -आयुर्वेदः veterinary science concerning hores.-आरूढ a. mounted, sitting on horse-back. -आरोह a. riding or mounted on horse. (-हः)

a horseman, rider.

one who is fighting.

a ride. (-हा), -आरोहकः N. of the plant अश्वगन्धा. -आरोहणीयम् Horsemen, cavalry. इदानीमश्वारोहणीयं क्व गतम् Pratijñā. 1. -आरोहिन् a. mounted or riding on horseback.-इषित a. hurried along by horses. -उरस a. broad-chested like a horse. (-सम्) the chief or principal horse. -कन्दा, -कन्दिका N. of a plant अश्वगन्धा.

कर्णः, कर्णकः a kind of tree (Vatica Robusta; Mar. साग, राळ) Rām.1.24.15; Māl.9.

the ear of a horse.

a term in surgery for a particular fracture of the bones. (-र्णः) N. of a mountain. -कुटी a stable for horses; Pt.5. -कुशल, -कोविद a. skilled in managing horses.

क्रन्दः N. of a bird.

a general of the army of the gods. -खरजः [अश्वश्च खरी च अश्वा च खरश्च वा ताभ्यां जायते पुंवद्भावः Tv.] a kind of horse, mule.

खुरः a horse's hoof.

a kind of perfume. (-रा) N. of the plant अपराजिता. -गति f.

the pace of a horse.

N. of a metre containing four lines of sixteen syllables in each. -गन्धा [अश्वस्य गन्ध एकदेशो मेढ्रमिव मूलमस्याः] N. of a plant Physalis Flexuosa Lin; ˚तैलम् a kind of oil. -गुप्तः N. of a Buddhist teacher. -गोयुगः, -गम् a pair of horses. -गोष्ठम् a stable.

ग्रीवः N. of a demon who was a foe of Viṣṇu. -घासः a pasture for horses. -घासकायस्थः An officer in charge of the fodder for the horses Rāj. T.3.489. -घोषः N. of a Buddhist writer. -घ्नः [अश्वं हन्ति अमनुष्यकर्तृकत्वात्]

a horse-bane.

N. of a kind of Oleander, Nerium Odorum Ait. (Mar. पांढरी कण्हेर)

चक्रम् a collection of horses.

a kind of wheel. -चर्या Taking care of a horse; तस्या- श्वचर्यां काकुस्थ दृढधन्वा महारथः (अंशुमानकरोत्) Rām.1.396-7.-चलनशाला a riding house. -चिकित्सकः, -वैद्यः a farrier, a veterinary surgeon. -चिकिसा farriery, veterinary science.

चेष्टितम् the motion of horses.

an omen, auspicious or inauspicious. -जघनः a kind of centaur; a creature having his lower limbs like those of a horse. -जित् a. gaining horses by conquest. Rv.2.21.1; पवस्व गोजिदश्वजित् Rv.9.59.1. -जीवनः gram. -तीर्थम् N. of a place of pilgrimage near Kānyakubja on the Gaṅgā; अदूरे कान्यकुब्जस्य गङ्गायास्तीर- मुत्तमम् । अश्वतीर्थं तदद्यापि मानैवः परिचक्ष्यते ॥ Mb.13.4.17-द a. giving horses; Ms.4.231. -दंष्ट्रा the plant Tribulus Lanuginosus (गोक्षुर, Mar. गोखरू). -दाः, -दावन् m. giving horses. अरिष्टो येषां रथो व्यश्वदावन्नीयते Rv.5.18. 3. -दूतः a riding messenger. -नदी N. of a river.-नाथः one who has the charge of a drove of grazing horses; a horse herd. -निबन्धिकः a groom, a horsefastener. -निर्णिज् a. Ved. decorated or embellished with horses, गोअर्णसि त्वाष्ट्रे अश्वनिर्णिजि Rv.1.76.3. -पः Ved. a groom; Vāj.3.11.

पतिः lord of horses Rv.8.21.3.

N. of several persons; of a king of Madra and father of Sāvitri. -पर्ण a. [अश्वानां पर्णं गमनं यत्र]

having horses (as a chariot); Rv.1.88.1.

a cloud (that penetrates everywhere). -पालः, -पालकः, -रक्षः a horse-groom. -पुच्छी N. of the tree माषपर्णी Glycine Debilis. (Mar. रान उडीद). -पृष्ठम् horse back. -पेशस् a. decorated or embellished with horses; ये स्तोतृभ्यो गोअग्रामश्वपेशसम् Rv.2.1.16. -बन्धः a groom.-बन्धन a. used for fastening horses. (-नम्) fastening of horses. -बला N. of a vegetable (Mar. मेथी).

बालः a kind of reed, Saccharum Spontaneum Lin. (Mar. बोरू).

the tail or hair of a horse. -बुध्न a. Ved. based on horses, standing on horses, i. e. on a carriage drawn by horses; अस्य पत्मन्नरुषीरश्ववुध्ना Rv.1.8.3.-बुध्य a. Ved. based on horses, having its origin in horses (wealth); distinguished by horses Rv.1.121. 14. -भा lightning. -मन्दुरा A stable of horses.-महिषिका [अश्वमहिषयोर्वैरं वुन्] the natural enmity between a horse and a buffalo. -मारः, -मारकः, -हन्तृm. 'horse-destroying', a kind of Oleander, Nerium Odorum Ait. (Mar. पांढरी कण्हेर). -मालः a kind of serpent. -मुख a. [अश्वस्य मुखमिव मुखमस्य] having the head or face of a horse. (-खः) a horse-faced creature, a Kinnara or celestial chorister; (according to others) a kind of demigod distinct from the preceding. (-खी) a Kinnara woman; भिन्दन्ति मन्दां गतिमश्वमुख्यः Ku.1.11. -मुक् m. a horse-stealer. -मेधः [अश्वः प्रधानतया मेध्यते हिंस्यते$त्र, मेध् हिंसने घञ्] a horse-sacrifice; यथाश्वमेधः क्रतुराट् सर्वपापापनोदनः Ms.11.26. [In Vedic times this sacrifice was performed by kings desirous of offspring; but subsequently it was performed only by kings and implied that he who instituted it, was a conqueror and king of kings. A horse was turned loose to wander at will for a year, attended by a guardian; when the horse entered a foreign country, the ruler was bound either to submit or to fight. In this way the horse returned at the end of a year, the guardian obtaining or enforcing the submission of princes whom he brought in his train. After the successful return of the horse, the rite called Asvamedha was performed amidst great rejoicings. It was believed that the performance of 1 such sacrifices would lead to the attainment of the seat or world of Indra, who is, therefore, always represented as trying to prevent the completion of the hundredth sacrifice. cf. Rv.1.162-163 hymns; Vāj.22 seq.] ˚काण्डम् N. of the thirteenth book of the Śatapatha Brāhmaṇa. -मेधिक, -मेधीय a. fit for a horse-sacrifice, or relating to it. (-कः, -यः) a horse fit for the Aśvamedha sacrifice. (-कम्) the fourteenth parvan in the Mahābhārata; ततो$श्वमेधिकं पर्व प्रोक्तं तच्च चतुर्दशम् Mb. -युज् a.

yoking the horses; वयोवृधो अश्वयुजः परिज्रयः Rv.5.54.2.

having horses yoked to it (as a carriage); रथेनाश्वयुजा Rām.

born under the constellation अश्वयुज्. (f.)

N. of a constellation, the head of Aries.

the first lunar mansion.

the month of Āśvina.

a chariot having horses. -यूपः the post to which the sacrificial horse was bound; ये अश्वयूपाय तक्षति Rv.1.162.6.-योग a.

causing the yoking of horses.

joining or reaching as quickly as horses; उत न ईं मतयो$श्वयोगाः Rv.1.186.7. -रक्षः the keeper or rider of a horse, a groom. -रथः a carriage drawn by horses. (-था) N. of a river near गन्धमादन. -रत्नम्, -राजः the best or lord of horses; i. e. उच्चैःश्रवस्. -राधस् a. Ved. furnishing horses; शुम्भन्त्यश्वराधसः Rv.1.21.2.-रिपुः A buffalo; Bhāvaprakāśa. -रोधकः N. of a plant (अंश्वमार); see अश्वघ्न. -लक्षणम् a sign or mark of a horse. -ललितम् N. of a species of the Vikṛiti metre. -लाला a kind of snake. -लोमन् n. horse-hair; a kind of snake. -वक्त्रः = अश्वमुख q. v.; a Kinnara or Gandharva. -वडवम् a stud of horses and mares; P.II.4.12,27. mares. -वदनः = ˚मुख. -वहः a horseman. -वाजिन् a. Having the strength of a horse; स मातरिश्वा विभुरश्ववाजी Mb.13.158.2. -वारः, -वालः, -वारकः [अश्वं वारयति उप. स.] a horseman, groom; दुःखेन निश्चक्रमुरश्ववाराः Śi.3.66. -वारणम् N. of the Bos Gavaeus (गवय). -वाहः, -वाहकः [अश्वं वाहयति चालयति] a horseman. -विक्रयिन् a. a horse-dealer.-विद् a.

skilled in taming or managing horses.

[अश्वं विन्दते विद्-क्विप्] procuring horses; उत नो गोविद- श्ववित् Rv.9.55.3. (m.)

a jockey.

an epithet of Nala. -वृषः a stallion; वडवेतराभवदश्ववृष इतरः Bṛi. Up.1.4.4. -वैद्यः a farrier. -व्रतम् N. of sāman.-शकृत् n., -शकम् Ved.

excrements of a horse, horse-dung.

N. of a river. -शङ्कुः a pillar to tie a horse. -शाला a stable; -शावः a colt, a foal.

शास्त्रम् manual or text-book of veterinary science;

N. of the work of Nakula. -शिरस् a. having the head of a horse, an epithet of Nārāyaṇa. (n.)

a horse's head.

N. of a Dānava. -शृगालिका [अश्वशृगालयोर्वैरं द्वन्द्वाद् वैरे वुन्] the natural enmity between a horse and a jackal. -षङ्गवम् a set or team of six horses. -सधर्मन्a. Resembling horses in work; अश्वसधर्माणो हि मनुष्याः नियुक्ताः कर्मसु विकुर्वते । Kau. A.2.9. -सनि, -षा, -सा a. Ved. (P.VIII.3.11 and Mbh.) gaining or procuring horses, giving horses; यस्ते$अश्वसनिर्भक्षो Vāj.8. 12. -सादः, -सादिन् m. a horseman, a rider, a horsesoldier; पूर्वं प्रहर्ता न जघान भूयः प्रतिप्रहाराक्षममश्वसादी R.7. 47; Vāj.3-13. -सारथ्यम् coachmanship, charioteership, management of horses and chariots; सूतानाम- श्वसारथ्यम् Ms.1.47. -सूक्तिन् N. of the author of the hymns Rv.8.14.15. -सूत्रम् A text book of the management of horses. -सूनृत a. Ved.

praised sincerely for (the gift of) horses; cf. Rv.5.79,1-1.

whose praise for (giving) horses is agreeable and true.

सेनः N. of a king.

N. of a Nāga.

N. of the father of the twentythird Arhat of the present Avasarpiṇī. -स्तोमीय a. relating to the praise of the sacrificial horse. N. of the Ṛigvedic hymn 1. 162. -स्थान a. born in a stable. (-नम्) a stable or stall for horses; Y.1.279. -हन्तृ a. killing a horse, (-ता) N. of a fragrant plant. -हय a. [अश्वेन हिनोति गच्छति हि कर्तरि अच्]

driving or spurring a horse, riding a horse; प्रत्यर्धिर्यज्ञानामश्वहयो रथानाम् Rv.1.26. 5.

to be traversed by a horse; समस्य हरिं हरयो मृजन्त्यश्वहयैरनिशितं नमोभिः Rv.9.96.2. -हारकः a horsestealer; पङ्गुतामश्वहारकः Ms.11.51. -हृदयम् [अश्वस्य हृदय- मनोगतभावादि]

the desire or intention of a horse.

a kind of veterinary science.

horsemanship; अश्वहृदये निवेश्यात्मानम् K.8. -या N. of the Apsaras रम्भा.

"https://sa.wiktionary.org/w/index.php?title=अश्वः&oldid=489591" इत्यस्माद् प्रतिप्राप्तम्