हयः

विकिशब्दकोशः तः
हयः

संस्कृतम्[सम्पाद्यताम्]

  • हयः, अश्वः, घोटकः, तुरगः, तुरङ्गः, पालकः, वाहः, तुरंगमः, हरिः, सुपर्णः, अक्रः, अमृतबन्धुः, अमृतसहोदरः, अर्हसानः, अविष्ठः, किङ्किरः, कीकटः, क्रमणः, क्रान्तः, क्रतुपशुः, खरुः, खेटः, दुर्मुखः, धाराटः, धुर्यः, पिञ्जरः, पीथिः, पीतिः, प्रकीर्णः, प्रचेलकः, प्रमथः, प्रयागः, राजस्कन्धः, राजवाहः, रामः, रसिकः, यज्ञपशुः, ययुः, युद्धसारः, लक्ष्मीपुत्रः, वाहनश्रेष्ठः।

नामः[सम्पाद्यताम्]

  • हयः नाम अश्वः, जन्तुः।

पर्यायपदानि[सम्पाद्यताम्]

  1. अर्वा
  2. तुरङगमः
  3. गन्धर्वम्
  4. घोटकः
  5. अश्वः
  6. पीती
  7. वाजिः
  8. सैन्धवम्

अनुवादाः[सम्पाद्यताम्]

pu:तुरम्गमः pra:तुरम्गमः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हयः, पुं, (हयति गच्छतीति । हय + अच् । हिनोतीति । हि + अच् वा ।) घोटकः । इत्यमरः । २ । ८ । ४४ ॥ अथ हयायुर्व्वेदः । धन्वन्तरिरुवाच । “हयायुर्व्वेदमाख्यास्ये हयैः सर्व्वार्थरक्षणम् । काकुटी कृष्णजिह्वश्च कृष्णाख्यः कृष्णतालुकः ॥ कराली हीनदन्तश्च शृङ्गी चाधिकदन्तकः । एकाण्डश्चैव जाताण्डः कञ्चुकी द्विखुरी स्तनी ॥ मार्जारपादो व्याघ्राभः कुष्ठविद्रुधिसन्निभः । यमजो वामनश्चैव मार्जारकपिलोचनः ॥ एतद्दोषी हयस्त्याज्य उत्तमोऽश्वश्चतुष्करः । एते दोषाश्च कथिता हयहस्त्यादिषूत्तमाः ॥ मध्योऽर्द्धहस्तहीनोऽश्वो मुष्टिहस्तविहीनकः । कनीयांश्चार्द्धमानः स्यादर्द्धसप्तस्तु दीर्घतः ॥ षण्मुष्टिहीनः पञ्चोन उत्तमाद्यास्तु दीर्घतः । असंहता ये च वाहा ह्रस्वकर्णास्तथैव च ॥ स्वरनेत्रप्रभावेषु न दीनाश्चिरजीविनः । रेवन्तपूजनाद्धोमाद्रक्षा स्यात् द्विजभोजनात् ॥ लोहकं निम्बपत्राणि गुग्गुलुसर्षपा घृतम् । तिलञ्चैव वचा हिङ्गु वघ्नीयाद्वाजिनां गले ॥ आगन्तुकं दोषजन्तु व्रणं द्विविधमीरितम् । चिरपाकं खरं वातात् पित्तजं क्षिप्रपाकिकम् ॥ कण्डुदाहात्मकं पित्तात् सोन्मादं मन्दवेदनम् । घनं कफात् सन्निपातात् सर्व्वरूपं द्विदोषजम् ॥ आगन्तुकन्तु शस्त्राद्यैर्दुष्टव्रणविशोधनम् । दन्तीमूलं हरिद्रे द्धे चित्रकं विश्वभेषजम् ॥ रसोनं सैन्धवं वापि तक्रकाञ्जिकपेषितम् । तिलशक्तुकपिण्डोका दधियुक्ता ससैन्धवा ॥ निम्बपत्रयुतं पिण्डं तिलैः शोधनरोपणम् । करबीरकदल्यर्कस्नुहीकुटजचित्रकैः ॥ भल्लातस्य पचेत्तैलं नाडीव्रणहरं परम् । पङ्कवल्कलकल्केन घृतेन च प्रलेपयेत् ॥ द्वे हरिद्रे विडङ्गानि तथा लवणपञ्चकम् । पटोलं निम्बपत्रञ्च वचा चित्रक्रमेव च ॥ पिप्पली शृङ्गवेरञ्च चूर्णमेकत्र कारयेत् । एतत्पानं कृमिश्लेष्ममदानिलविनाशनम् ॥ निम्बपत्रं पटोलञ्च त्रिफला खदिरं तथा । क्वाथयित्वा ततो वाहं शृतरक्तं विचक्षणः । त्र्यहमेव प्रदातव्यं पानं कुष्ठोपशान्तये ॥ व्रसणेषु च कुष्ठेषु तैलं सर्षपजं हितम् । पञ्चवल्कलतैलं वा दशमूलञ्च शोपनुत् ॥ लशुनादीन् वदे कल्पान् मुक्तिपानान्तलेपतः । मातुलुङ्गरसोपेतं मांसलारसकेन वा ॥” मांसलास्याने मांसानामिति च पाठः । आयुर्व्वेदो गजाश्वानामुक्तः संक्षेपसारतः ॥” इति गारुडे हयायुर्व्वेदः २०७ अध्यायः ॥ युक्तिकल्पतरूक्तहयपरीक्षा घोटकशब्दे द्रष्ट- व्या ॥ * ॥ हये वर्णनीयानि यथा । वेगः १ औन्नत्यम् २ तेजः ३ सल्लक्षणस्थितिः ४ खुरोत्- खातरजः ५ रूपम् ६ जातिः ७ गतिविचि- त्रता ८ । इति कविकल्पलता ॥ * ॥ अथ हयशकुनः । “हेषारवं मुञ्चति वामतो यः क्षुण्णक्षितिर्दक्षिणपादघातैः । कण्डूयते दक्षिणमङ्गभाग तुङ्गं तुरङ्गः स पदं ददाति ॥” इति वसन्तराजे हयशकुनः १३ वर्गः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हयः [hayḥ], [हय्-हि-वा अच्]

A horse; ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ Bg.1.14; Ms.8.296; R.9.1

A man of a particular class; see under अश्व.

The number 'seven'.

N. of Indra.

(In prosody) A foot of four short syllables.

The zodiacal sign Sagittarius.

The Yak (Bos Grunniens). -Comp. -अङ्गः Sagittarius (धनुराशि). -अध्यक्षः a superintendent of horses. -अरिः the fragrant oleander. -आनन्दः green grain of Phaselous Mungo (Mar. हिरवे मूग). -आयुर्वेदः veterinary science. -आरूढः a horseman, rider.

आरोहः a rider.

riding (also आरोहम् in this sense). -आलयः a horse-stable. -आसनी the gum-olibanum tree. -इष्टः barley -उत्तमः an excellent horse. -कर्मन् n. knowledge of horses. -कातरा, -कातरिका N. of a plant; (Mar. घोडे काथर). -कोविद a. versed in the science of horses-their management, training &c. -गन्धः N. of a plant (Mar. आसंध).

ग्रीव N. of a form of Viṣṇu.

N. of a demon; ज्ञात्वा तद्दानवेन्द्रस्य हयग्रीवस्य चेष्टितम् Bhāg.8.24.9. (-वा) N. of Durgā. -च्छटा a troop of horses. -ज्ञः a horse-dealer, groom, jockey. -द्विषत् m. the buffalo.-पः, -पतिः a groom. -पुच्छिका, -पुच्छी Glycine Debilis (Mar. रानउडीद). -प्रियः barley. -प्रिया the Kharjuri tree. -मारः, -मारकः the fragrant oleander. -मारणः the sacred fig-tree. -मुखः N. of a form of Viṣṇu; Mb. 1.23.16. -मेधः a horse sacrifice; सर्वान् कामानवाप्नोति हय- मेधफलं तथा Y.1.181.

वाहनः an epithet of Kubera.

Revanta, the son of the sun. -शाला a stable for horses. -शास्त्रम् the art or science of training and managing horses. -शिक्षा hippology. -संग्रहणम्, -संयानम् the restraining or curbing of horses; driving horses; पश्य मे हयसंयाने शिक्षां केशवनन्दन Mb.3.19.5.

"https://sa.wiktionary.org/w/index.php?title=हयः&oldid=506165" इत्यस्माद् प्रतिप्राप्तम्