सुविचारित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुविचारित¦ mfn. (-तः-ता-तं) Well-weighed, deliberately considered. E. सु, and विचारित considered.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुविचारित/ सु--विचारित mfn. well weighed , deliberately considered S3a1rn3gP.

"https://sa.wiktionary.org/w/index.php?title=सुविचारित&oldid=240566" इत्यस्माद् प्रतिप्राप्तम्