सुविचारित
नेविगेशन पर जाएँ
खोज पर जाएँ
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
शब्दसागरः[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुविचारित¦ mfn. (-तः-ता-तं) Well-weighed, deliberately considered. E. सु, and विचारित considered.
Monier-Williams[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुविचारित/ सु--विचारित mfn. well weighed , deliberately considered S3a1rn3gP.