वर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर, त् क ईप्से । इति कविकल्पद्रुमः ॥ (अदन्त- चुरा०-पर०-सक०-सेट् ।) रेफोपधः । वरयति । इति दुर्गादासः ॥

वरम्, क्ली, (व्रियते इति । वृ + कर्म्मणि अप् ।) कुङ्कुमम् । मनाक्प्रियम् । इत्यमरः । तथा च । “वरं प्राणास्त्याज्या न च शिशुविनाशेष्वभिरति- र्वरं मौनं कार्य्यं न च वचनमुक्तं यदनृतम् । वरं क्लीवं भाव्यं न च परकलत्राभिगमनं वरं भिक्षाशित्वं न च परधनानां हि हरणम् ॥” इति वामनपुराणे ५६ अध्यायः ॥ त्वचम् । धालकम् । आर्द्रकम् । इति राज- निर्घण्टः ॥

वरम् [म्] व्य, मनाक्प्रियम् । यथा, -- “मनागिष्टे वरं क्लीवं केचिदाहुस्तदव्ययम् ॥” इति मेदिनी । वे, ६३ ॥

वरः, पुं, (वृ + अप् ।) वरणम् । तत्पर्य्यायः । वृतिः २ । इत्यमरः । ३ । २ । ८ ॥ द्वे वेष्टने । प्राथेनाविशेषे इत्यन्ये । इति भरतः ॥ देवाद्- वृवः । देवसकाशात् याचितः । उक्तञ्च । “तपोभिरिष्यते यस्तु देवेभ्यः स वरो मतः ॥” इति च भरतः ॥ जामाता । (यथा, रघुः । ६ । ८६ । “प्रमुदितवरपक्षमेकतस्तत् क्षितिपतिमण्डलमन्यतो वितानम् ॥”) षिड्गः । इति मेदिनी । रे, ६२ ॥ गुल्गुलुः । इति शब्दरत्नावली ॥ पतिः । इति हेमचन्द्रः । ३ । १८० ॥ (निग्रहः । यथा, ऋग्वेदे । १ । १४३ । ५ । “न यो वराय मरुतामिव स्वनः सेनेव सृष्टा दिव्या यथाशनिः ॥” “योऽग्निर्वराय वरणाय निग्रहाय शक्तो न भवति ॥” इति तद्भाष्ये सायणः ॥)

वरः, त्रि, (वृ + अप् ।) श्रेष्ठः । इत्यमरः । ३ । ३ । १७२ ॥ (यथा, विष्णुपुराणे । १ । ११ । १८ । “राजासनं राजच्छत्रं वराश्वा वरवारणाः । यस्य पुण्यानि तस्यैते मत्वैतत् शाम्य पुत्त्रक ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर नपुं।

कुङ्कुमम्

समानार्थक:कुङ्कुम,काश्मीरजन्मन्,अग्निशिख,वर,बाह्लीक,पीतन,रक्त,सङ्कोच,पिशुन,धीरन्,लोहितचन्दन

2।6।124।1।3

काश्मीरजन्माग्निशिखं वरं वाह्लीकपीतने। रक्तसंकोचपिशुनं धीरं लोहितचन्दनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वर पुं।

वेष्टनसम्भक्तिः

समानार्थक:वर,वृत्ति

3।2।8।2।7

ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः क्वणे। व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ॥

पदार्थ-विभागः : , गुणः, शब्दः

वर पुं।

देवाद्वृतः

समानार्थक:वर

3।3।173।2।1

मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु। देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

वर नपुं।

मनाक्प्रियः

समानार्थक:वर

3।3।173।2।1

मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु। देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वर वि।

श्रेष्ठः

समानार्थक:ग्रामणी,वर,उत्तर,अनुत्तर,वृष

3।3।173।2।1

मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु। देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर¦ ईप्से अद॰ चु॰ उभ॰ सक॰ सेट्। वरयति ते अववरत् त।

वर¦ न॰ व्रियते वृ--कर्मणि अप् वरि--अच् वा।

१ कुङ्कुमे

२ मना-गभीष्टे अमरः
“वरं प्राणान् परित्यक्ष्ये” इति तन्त्रम्। मावे अप् अच् वा।

३ इच्छायाम्

४ याचने

५ आवरणे

६ वेष्टने च। वृ--कर्मणि अप्।

७ अभीष्टे

८ श्रेष्ठे च त्रि॰अमरः।

९ जारे

१० जामातरि शब्दर॰

११ गुग्गुलौ शब्दच॰

१२ पत्यौ च पु॰ हेमच॰।
“तपोभिरिष्यते यस्तु देवेभ्यःस वरोमतः” इत्युक्ते

१३ पदार्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर¦ mfn. (-रः-रा-रं)
1. Best, excellent.
2. Eldest. m. (-रः)
1. A boon, a blessing, especially in the gift of a Bra4hmana or deity.
2. Enga- ging, selecting, appointing.
3. Requesting, soliciting, especially prevailing on a person by entreaty to undertake any business.
4. Surrounding, encompassing.
5. A husband, a bridegroom.
6. A son-in-law.
7. A catamite.
8. A drug: see गुग्गुल।
9. Wish, desire.
10. A sparrow. n. Adv. (वरं) or Ind. (वरम्) Better, preferable, it would be better if. n. (-रं) Saffron. f. (-रा)
1. The three myro- balans.
2. A sort of perfume, commonly Re4nuka
4.
3. A plant, (Cissampelos hexandra.)
4. Turmeric. f. (-री)
1. Asparagus racemosus.
2. A name of CH'HA4YA4, wife of the sun. E. वृ to select, to cover, &c., aff. अप् or अच्; it is also derived from बृ, and is then written with an initial consonant: see बर; also वर् to desire, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर [vara], a. [वृ-कर्मणि अप्]

Best, excellent, most beautiful or precious, choicest, finest, royal, princely; with gen. or loc. or usually at the end of comp.; वदतां वरः R.1.59; वेदविदां वरेण 5.23;11.54; Ku.6.18; नृवरः, तरुवराः, सरिद्वरा &c.

Better than, preferable to; ग्रन्थिभ्यो धारिणो वराः Ms.12.13; Y.1.352.

रः The act of choosing, selecting.

Choice, selection.

A boon, blessing, favour (तपोभिरिष्यते यस्तु देवेभ्यः स वरो मतः); वरं वृ or याच् 'to ask a boon'; प्रीतास्मि ते पुत्र वरं वृणीष्व R.2.63; भवल्लब्धवरोदीर्णः Ku.2.32; (for the distinction between वर and आशिस् see आशिस्).

A gift, present, reward, recompense.

A wish, desire in general.

Solicitation, entreaty.

Charity, alms.

Surrounding, enclosing.

Obstructing, checking.

A bridegroom, husband; वरं वरयते कन्या; see under वधू (1) also.

A suitor, wooer.

A dowry.

A son-in-law; 'वरो जामातरि श्रेष्ठे' इति विश्वः; रथाङ्गभर्त्रे$भिनवं वराय Śi.3.36.

A dissolute man, libertine.

A sparrow.

Bdellium. -रम् Saffron; (for वरम् see separately). -Comp. -अङ्ग a. having an excellent form.

(ङ्गः) an elephant.

N. of Viṣṇu.

N. of Cupid.

a Nakṣatra year consisting of 324 days. (-ङ्गी) turmeric.

(ङ्गम्) the head; वराङ्गानि महार्हाणि धनुषा शातयामि वः Rām.1.66.1; वराङ्गमुर्व्यामपतच्चमूमुखे Mb.8.91.53.

the best part.

an elegant form.

pudendum muliebre.

green cinnamon. -अङ्गना a lovely woman; वराङ्गनासेवनमल्पभोजनम् Lakṣmīcharitra. -अन्नम् excellent dish; पक्वापक्वं दिवारात्रं वरान्नममृतोपमम् Mb.7.67.2. -अरणिः a mother; ददर्श रावणस्तत्र गोवृषेन्द्रवरारणिम् Rām.7.23.22.-अर्ह a.

worthy of a boon.

very worthy, highly esteemed; -मत्कृते$द्य वरार्हायाः श्यामतां समुपागतम्(मुखम्) Mb.3.144. 11.

very expensive. -आनना a lovely-faced woman.-आजीविन् m. an astrologer. -आरुहः an ox. -आरोहa. having fine hips.

(हः) an excellent rider.

a rider on an elephant or horse.

mounting, riding. (-हा) an elegant or a beautiful woman; कामं कुरु वरा- रोहे देहि मे परिरम्भणम् Māl.6.11. -आलिः the moon.

आसनम् an excellent seat.

the chief seat, a seat of honour.

the China rose.

a cistern, reservoir.

(नः) a door-keeper.

a lover, paramour

इन्द्रः a chief, sovereign.

Indra.

(also n.) N. of a part of Bengal. -न्द्री the ancient Gaura or Gauda country. -ईश्वरः N. of Śiva. -उरुः, -रूः f. a beautiful woman (lit. having beautiful thighs). -क्रतुः an epithet of Indra. -गात्र a. fair-limbed, beautiful.

चन्दनम् a kind of sandal wood.

the pine tree. -तनु a. fairlimbed. (-नुः f.) a beautiful woman; वरतनुरथवासौ नैव दृष्टा त्वया मे V.4.22. -तन्तुः N. of an ancient sage; कौत्सः प्रपेदे वरतन्तुशिष्यः R.5.1. -त्वचः the Nimba tree. -द a.

conferring a boon, granting or fulfilling a boon; आगच्छ वरदे देवि जपे मे संनिधौ भव Sandhyā.

propitious.

(दः) a benefactor.

N. of a class of Manes.

fire for propitiatory burnt offerings. ˚चतुर्थी N. of the 4th day in the bright half of माघ, ˚हस्तः the boon-giving or beneficent hand (placed on the head of a suppliant by a deity &c.).

(दा) N. of a river; वरद वरदारोधोवृक्षैः सहावनतो रिपुः M.5.1.

a maiden, girl.

दक्षिणा a present made to the bridegroom by the father of the bride.

a term for expense incurred in fruitless endeavours to recover a loss. -दानम् the granting of a boon. -दानिक a. arising from the bestowal of a favour or boon; चतुर्दश वने वासं वर्षाणि वरदानिकम् Rām.2.17.7.-द्रुमः agallochum. -धर्मः a noble act of justice. -निमन्त्र- णम् a journey undertaken by the parents of the bride to recall the bridegroom (who pretends to go to Kāśī.).-निश्चयः the choice of a bridegroom. -पक्षः the party of the bridegroom (at a wedding); प्रमुदितवरपक्षमेकतस्तत् R.6.86. -पुरुषः the best of men; अहं वरपुरुषमनुष्यो वासुदेवः कामयितव्यः Mk.1.3/31. -प्रद a. granting wishes. -प्रदा N. of Lopāmudrā. -प्रस्थानम्, -यात्रा the setting out of the bridegroom in procession towards the house of the bride for the celebration of marriage. -फलः the cocoa-nut tree. -बाह्लिकम् saffron. -युवतिः, -ती f. a beautiful young woman. -रुचिः N. of a poet and grammarian (one of the 'nine gems' at the court of king Vikrama; see नवरत्न; he is identified by some with Kātyāyana, the celebrated author of the Vārtikas on Pāṇini's Sūtras). -लक्षणम् the requisites of wedding. पाणिग्रहणमन्त्राश्च प्रथितं वरलक्षणम् Mb.7.55.16. -लब्ध a. received as a boon. (-ब्धः) the Champaka tree.-वत्सला a mother-in-law. -वर्णम् gold.

वर्णिनी an excellent or fair-complexioned woman; मया हीयं वृता पूर्वं भार्यार्थे वरवर्णिनी Mb.1.5.23.

a woman in general.

turmeric.

lac.

N. of Lakṣmī.

of Durgā.

of Sarasvatī.

the creeper called Priyaṅgu.

a yellow pigment. -वृद्धः N. of Śiva. -शीतम् cinnamon.-सुरत a.

very wanton.

acquainted with the secrets of sexual intercourse. -स्रज् f. 'the bridegroom's garland', the garland put by the bride round the neck of the bridegroom.

वरम् [varam], ind. Rather or better than, preferably to, it is better that &c. It is sometimes used with the ablative; समुन्नयन् भूतिमनार्यसंगमाद्वरं विरोधो$पि समं महात्मभिः Ki.1.8. But it is generally used absolutely, वरम् being used with the clause containing the thing preferred, and न च, न तु or न पुनः with the clause containing the thing to which the first is preferred, (both being put in the nominative case); वरं मौनं कार्यं न च वचनमुक्तं यदनृतं ... वरं भिक्षाशित्वं न च परधनास्वादनसुखम् H.1.116; वरं प्राणत्यागो न पुनरधमानामुपगमः ibid; वरं गर्भस्रावो वरमृतुषु नैवाभिगमनम्, वरं जातप्रेतो वरमपि च कन्यैव जनिता । वरं वन्ध्या भार्या वरमपि च गर्भेषु वसतिर्न चाविद्वान् रूपद्रविणगुणयुक्तो$पि तनयः ॥ Pt.; sometimes न is used without च, तु or पुनः; याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा Me.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर m. (fr. 1. वृ) , " environing " , " enclosing " , circumference , space , room RV. AV. TS. ( वर आ पृथिव्याः, on the wide earth)

वर m. stopping , checking RV. i , 143 , 5.

वर mf( आ)n. (fr. 2. वृ)choosing(See. पतिं-वरा, स्वयं-वरा)

वर m. " chooser " , one who solicits a girl in marriage , suitor , lover , bridegroom , husband (rarely " son-in-law ") RV. etc.

वर m. a bridegroom's friend MW.

वर m. a dissolute man(= वितor षिड्ग) L.

वर mf( आ)n. ( वर)" select " , choicest , valuable , precious , best , most excellent or eminent among( gen. loc. abl. , or comp. )or for( gen. ) S3rS. MBh. etc.

वर mf( आ)n. ( ifc. )royal , princely Ja1takam.

वर mf( आ)n. better , preferable , better than( abl. , rarely gen. )or among( abl. ) Mn. MBh. etc.

वर mf( आ)n. eldest W.

वर m. (rarely n. ; ifc. f( आ). )" act or object of choosing " , election , wish , request

वर m. boon , gift , reward , benefit , blessing , favour( वराय, वरम् आ, प्रति वरम्or वरं वरम्, " according to wish , to one's heart's content " ; मद्-वरात्, " in consequence of the boon granted by me " ; वरं-वृ, " to choose a boon " ; वरं-याच्or आ-काङ्क्ष्or ब्रूor Caus. of प्र-अर्थ्, " to prefer a request " ; वरंदा, " to grant a boon or blessing " ; वरम् प्र-दाor प्र-यम्id. ; वरं-लभ्, " to receive a boon or reward ") RV. etc.

वर m. a benefit , advantage , privilege Das3.

वर m. charity , alms VarBr2S.

वर m. a dowry Pan5cat.

वर m. a kind of grain(= वरत) Ka1tyS3r. Sch.

वर m. bdellium L.

वर m. a sparrow L.

वर m. N. of a son of श्वफल्कVP.

वर n. saffron BhP. (In comp. not always separable from 1. वर.)

वर etc. See. p. 921 , col. 1.

वर etc. See. p. 922 , col. 1 , and p. 923.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a Vasu, son of Dharma and सुदेवी. M. १७१. ४६.
(II)--a son of विरक्ष. वा. ६८. ३३.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vara in the Rigveda[१] and later[२] regularly denotes a ‘wooer.’

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर पु.
(वृ + अप् कर्मणि, व्रियते इति वरः) वरदान (अमुक वस्तु मुझे प्राप्त हो--- से यजमान वर का चयन करता है), मा.श्रौ.सू. 1.4.2.22; इष्ट (चाहा गया) उपहार, आप.श्रौ.सू. 5.11.5। यजमान द्वारा ऋत्विज् को दिया जाने वाला उपहार, 7.21.5; सर्वोत्तम दक्षिणा का अतिक्रमण करने वाला, अर्थात् कमतर मूल्य का उपहार, आप.श्रौ.सू. 5.11.5 [द्रष्टव्य अतिवरति; पुरोहितों के वरण = चयन के समय किसी व्यक्ति की उपेक्षा करने का कार्य करता है, अर्थात् किसी की उपेक्षा करके वरण करता है, बौ.श्रौ.सू. 24.12]।

  1. i. 83, 2;
    v. 60, 4;
    ix. 101, 14;
    x. 85, 8. 9.
  2. Av. ii. 36, 1. 5. 6;
    xi. 8, 1;
    Aitareya Brāhmaṇa, iv. 7, 1, etc.
"https://sa.wiktionary.org/w/index.php?title=वर&oldid=504118" इत्यस्माद् प्रतिप्राप्तम्